Get it on Google Play
Download on the App Store

नानार्थवर्गः - श्लोक ३९८ ते ४३३


 ३९८) इति जान्ताः
३९९) पुंस्यात्मनि प्रवीणेच क्षेत्रज्ञो वाच्यलिङ्गकः
४००) संज्ञा स्याच् चेतना नाम हस्ताद्यैश् चार्थसूचना
४०१) दोषज्ञौ वैद्यविद्वांसौ ज्ञो विद्वान् सोमजोऽपि च
४०२) इति ञान्ताः
४०३) काकेभगण्डौ करटौ गजगण्डकटी कटौ
४०४) शिपिविष्टस् तु खलतौ दुश्चर्मणि महेश्वरे
४०५) देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः
४०६) रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः
४०७) रिष्टं क्षेमाऽशुभाऽभावेष्वरिष्टे तु शुभाशुभे
४०८) मायानिश्चलयन्त्रेषु कैतवाऽनृतराशिषु
४०९) अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्
४१०) सूक्ष्मैलायां त्रुटिः स्त्री स्यात् कालेऽल्पे संशयेऽपि सा
४११) अत्युत्कर्षाऽश्रयः कोट्यो मूले लग्नकचे जटा
४१२) व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने
४१३) इष्टिर् योगेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु 
४१४) कष्टे तु कृच्छ्रगहने दक्षाऽमन्दाऽगदेषु तु
४१५) पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च
४१६) पोटा दासी द्विलिंगा च घृष्टी घर्षणसूकरौ **
४१७) घटा घोष्ठ्यां हस्तिपङ्क्तौ कृपीटमुदरे जले **
४१८) इति टान्ताः
४१९) पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा
४२०) निष्ठा निष्पत्तिनाशाऽन्ताः काष्ठोत्कर्षे स्थितौ दिशि
४२१) त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाऽल्पयोः
४२२) इति ठान्ताः
४२३) दण्डोऽस्त्री लगुडेऽपि स्याद् गुडो गोलेक्षुपाकयोः
४२४) सर्प मांसात्पशू व्याडौ गोभूवाचस् त्विडा इलाः
४२५) क्ष्वेडवंशशलाकाऽपि नाडी कालेऽपि षट्क्षणे
४२६) काण्डोऽस्त्री दण्डबाणाऽर्ववर्गावसरवारिषु
४२७) स्याद् भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने
४२८) इति डान्ताः
४२९) भृशप्रतिज्ञयोर् बाढं प्रगाढं भृशकृच्छ्रयोः **
४३०) संघातग्रासयोः पिण्डी द्वयोः पुंसि कलेवरे **
४३१) गण्डौ कपोलविस्फोटौ मुण्डकस् त्रिषु मुण्डिते **
४३२) इक्षुभेदेऽपि खण्डोऽस्त्री शिखण्डो बर्हचूडयोः **
४३३) शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९