Get it on Google Play
Download on the App Store

धीवर्गः - श्लोक ३१६ ते ३५१


 ३१६ - बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः 
३१७ - प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः
३१८ - धीर्धारणावती मेधा संकल्पः कर्म मानसम्
३१९ - अवधानं समाधानं प्रणिधानम् तथैव च
३२० - चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा
३२१ - विमर्शो भावना चैव वासना च निगद्यते
३२२ - अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः
३२३ - संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ
३२४ - मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्
३२५ - समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः
३२६ - संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः
३२७ - अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः
३२८ - मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः
३२९ - मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्
३३० - मोक्षोऽपवर्गोऽथाज्ञानमविद्याऽहंमतिः स्त्रियाम्
३३१ - रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी
३३२ - गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम्
३३३ - कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्
३३४ - तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः
३३५ - तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु
३३६ - विमर्दोत्थे परिमलो गन्धे जनमनोहरे
३३७ - आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्
३३८ - समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः
३३९ - इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः
३४० - पूतिगन्धस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्
३४१ - शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः
३४२ - अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः
३४३ - हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः
३४४ - कृष्णे नीलासितश्यामकालश्यामलमेचकाः
३४५ - पीतो गौरो हरिद्राभः पलाशो हरितो हरित्
३४६ - लोहितो रोहितो रक्तः शोणः कोकनदच्छविः
३४७ - अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः
३४८ - श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते
३४९ - कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ
३५० - चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे
३५१ - गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति 
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९