Get it on Google Play
Download on the App Store

स्वर्गवर्गः - श्लोक ४१ ते ८०


 ४१ - उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः
४२ - पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः
४३ - देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः
४४ - वनमाली बलिध्वंसी कंसारातिरधोक्षजः
४५ - विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः
४६ - पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ** 
४७ - जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः **
४८ - वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः
४९ - बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः
५० - रेवतीरमणो रामः कामपालो हलायुधः
५१ - नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली
५२ - संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः
५३ - मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः
५४ - कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः
५५ - शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः
५६ - पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः
५७ - अरविन्दमशोकं च चूतं च नवमल्लिका **
५८ - नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः **
५९ - उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा **
६० - संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः **
६१ - ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः
६२ - लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया
६३ - इन्दिरा लोकमाता मा क्षीरोदतनया रमा **
६४ - भार्गवी लोकजननी क्षीरसागरकन्यका **
६५ - शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः
६६ - कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः
६७ - चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् **
६८ - अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः **
६९ - सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः **
७० - गरुत्मान्गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः
७१ - नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः
७२ - शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः 
७३ - ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः
७४ - भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः
७५ - मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः
७६ - उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्
७७ - वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः
७८ - कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः
७९ - हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः
८० - गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९