Get it on Google Play
Download on the App Store

स्वर्गवर्गः - श्लोक १२१ ते १६६


 १२१ - नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ
१२२ - स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः
घृताची मेनका रंभा उर्वशी च तिलोत्तमा
सुकेशी मंजुघोषाद्याः स्वर्वेश्या उर्वशीमुखः
१२३ - हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्
१२४ - अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः
१२५ - कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्
१२६ - बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्बुधः
१२७ - आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः
१२८ - रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः
१२९ - हिरण्यरेता हुतभुग् दहनो हव्यवाहनः
१३० - सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः
१३१ - शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः
१३२ - वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखाः स्त्रियाम्
१३३ - त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ
१३४ - उल्का स्यात् निर्गतज्वाला भूतिर्भसितभस्मनी
१३५ - क्षारो रक्षा च दावस्तु दवो वनहुताशनः
१३६ - धर्मराजः पितृपतिः समवर्ती परेतराट्
१३७ - कृतान्तो यमुनाभ्राता शमनो यमराड् यमः
१३८ - कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः
१३९ - राक्षसः कोणपः क्रव्यात् क्र्व्यादोऽस्रप आशरः
१४० - रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः
१४१ - यातुधानः पुण्यजनो नैरृतो यातुरक्षसी
१४२ - प्रचेता वरुणः पाशी यादसांपतिरप्पतिः
१४३ - श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः
१४४ - पृषदश्वो गन्धवहो गन्धवाहाऽनिलाशुगाः
१४५ - समीरमारुतमरुत् जगत्प्राणसमीरणाः
१४६ - नभस्वद्वातपवनपवमानप्रभञ्जनाः
१४७ - प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः
१४८ - प्राणोऽपानः समानश्चोदानव्यानौ च वायवः
१४९ - शरीरस्था इमे रंहस्तरसी तु रयः स्यदः
१५० - जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्
१५१ - सत्वरं चपलं तूर्णमविलम्बितमाशु च
१५२ - सततेऽनारताऽश्रान्तसंतताविरतानिशम्
१५३ - नित्याऽनवरताऽजस्रमप्यथाऽतिशयो भरः
१५४ - अतिवेलभृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम्
१५५ - तीव्रैकान्तनितान्तानि गाढबाढदृढानि च
१५६ - क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत्
१५७ - कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः
१५८ - मनुष्यधर्मा धनदो राजराजो धनाधिपः
१५९ - किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः
१६० - यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः
१६१ - अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः
१६२ - कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्
१६३ - स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः
१६४ - निधिर्नाशेवधिर्भेदाः पद्मशङ्खादयो निधेः 
१६५ - महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ 
१६६ - मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव 
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९