Get it on Google Play
Download on the App Store

स्वर्गवर्गः - श्लोक ८१ ते १२०


 ८१ - व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः
८२ - अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः **
८३ - कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः
८४ - प्रमथा: स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः
ब्राम्ही माहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः
८५ - विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा
८६ - अणिमा महिमा चैव गरिमा लघिमा तथा **
८७ - प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः **
८८ - उमा कात्यायनी गौरी काली हैमवतीश्वरी
८९ - शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला
९० - अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका
९१ - आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा
९२ - कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका
९३ - विनायको विघ्नराजद्वैमातुरगणाधिपाः
९४ - अप्येकदन्तहेरम्बलम्बोदरगजाननाः
९५ - कार्तिकेयो महासेनः शरजन्मा षडाननः
९६ - पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः
९७ - बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः
९८ - षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः
९९ - शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः **
१०० - इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः
१०१ - वॄद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः
१०२ - जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः
१०३ - सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा
१०४ - बास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः
१०५ - जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः
१०६ - संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः
१०७ - आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया
१०८ - पुलोमजा शचीन्द्राणी नगरी त्वमरावती
१०९ - हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम्
११० - स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः
१११ - ऐरावतोऽभ्रमातङ्गैरावणाऽभ्रमुवल्लभाः
११२ - ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः
११३ - शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः
११४ - व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः
११५ - स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा
११६ - मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका
११७ - मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः
११८ - पञ्चैते देवतरवो मन्दारः पारिजातकः
११९ - सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्
१२० - सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९