Get it on Google Play
Download on the App Store

नानार्थवर्गः - श्लोक ३१४ ते ३५९


 ३१४) नानाऽर्थाः केऽपि कान्तादि वर्गेष्वेवाऽत्र कीर्तिताः
३१५) भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते
३१६) आकाशे त्रिदिवे नाको लोकस्तु भुवने जने
३१७) पद्ये यशसि च श्लोकः शरे खड्गे च सायकः
३१८) जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटाऽर्भकौ
३१९) आलोकौ दर्शनद्योतौ भेरीपटकमानकौ
३२०) उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्काऽपवादयोः
३२१) तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः
३२२) मरुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः
३२३) स्यात् पुलाकस् तुच्छधान्ये संक्षेपे भक्तसिक्थके
३२४) उलूके करिणः पुच्छमूलोपान्ते च पेचकः
३२५) कमण्डलौ च करकः सुगते च विनायकः
३२६) किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः
३२७) प्रतिकूले प्रतीकस् त्रिष्वेकदेशे तु पुंस्ययम्
३२८) स्याद् भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च
३२९) ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले
३३०) सिते च खदिरे सोमवल्कः स्यादथ सिह्वके
३३१) तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च
३३२) महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः
३३३) रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस् त्रिषु
३३४) जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः
३३५) व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः
३३६) शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्
३३७) पीडाऽर्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते
३३८) शीलान्वयावनूके द्वे शल्के शकलवल्कले
३३९) साऽष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले
३४०) दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः
३४१) दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः
३४२) धेनुका तु करेण्वां च मेघजाले च कालिका
३४३) कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे
३४४) करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे
३४५) वृन्दारकौ रूपिमुख्यावेके मुख्याऽन्यकेवलाः
३४६) स्याद् दाम्भिकः कौक्कुटिको यश् चाऽदूरेरितेक्षणः
३४७) ललाटिकः प्रभोर्भालदर्शी कार्याऽक्षमश्चयः
३४९) भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्
३५०) सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः
३५१) पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः
३५२) पर्यङ्कः स्यात् परिकरे स्याद् व्याग्रेऽपि च लुब्धकः
३५३) पेटकस् त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः
३५४) खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः
३५५) पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च
३५६) स्यात् कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः
३५७) करिण्यां चापि गणिका दारकौ बालभेदकौ
३५८) अन्धेऽप्यनेडमूकः स्यात् टङ्कौ दर्पाऽश्मदारणौ
३५९) मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजकं रसदर्वके **
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९