Get it on Google Play
Download on the App Store

दिग्वर्गः - श्लोक १७३ ते २१०


 १७३ - दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः 
१७४ - प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः
१७५ - उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे
१७६ - अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम्
१७७ - प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु
१७८ - इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्
१७९ - कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात्
१८० - रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः
१८१ - बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः
१८२ - ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः
१८३ - पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः
१८४ - करिण्योऽभ्रमुकपिलापिङ्गलाऽनुपमाः क्रमात्
१८५ - ताम्रकर्णी शुभ्रदन्ती चाऽङ्गना चाऽञ्जनावती
१८६ - क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्
१८७ - अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्
१८८ - अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः
१८९ - धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत्
१९० - घनजीमूतमुदिरजलमुग्धूमयोनयः
१९१ - कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्
१९२ - स्तनितं गर्जितम् मेघनिर्घोषे रसिताऽदि च
१९३ - शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा
१९४ - तडित्सौदामिनी विद्युच्च्ञ्चला चपला अपि
१९५ - स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः
१९६ - इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम्
१९७ - वृष्टिवर्षं तद्विघातेऽवग्राहाऽवग्रहौ समौ
१९८ - धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः
१९९ - वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्
२०० - अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्
२०१ - अपिधानतिरोधानपिधानाच्छादनानि च
२०२ - हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः
२०३ - विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः
२०४ - अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः
२०५ - द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः
२०६ - कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु
२०७ - भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके
२०८ - चन्द्रिका कौमुदी ज्योत्स्ना प्रसाद्स्तु प्रसन्नता
२०९ - कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्
२१० - सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्च्छविः
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९