Get it on Google Play
Download on the App Store

वारिवर्गः - श्लोक ५५१ ते ६०४


 ५५१ - विसारः शकुली चाथ गडकः शकुलार्भकः
५५२ - सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ
५५३ - नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः
५५४ - क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः
५५५ - रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः
५५६ - तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः
५५७ - तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः
५५८ - स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ
५५९ - ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता
५६० - गण्डूपदः किञ्चुलको निहाका गोधिका समे
५६१ - रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः
५६२ - मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ
५६३ - क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः
५६४ - भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः
५६५ - शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः
५६६ - मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका
५६७ - जलाशया जलाधारास्तत्रागाधजलो ह्रदः
५६८ - आहावस्तु निपानं स्यादुपकूपजलाशये
५६९ - पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा
५७० - नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्
५७१ - पुष्करिण्यां तु खातं स्यादखातं देवखातकम्
५७२ - पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः
५७३ - वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका
५७४ - खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्
५७५ - स्यादालवालमावालमावापोऽथ नदी सरित्
५७६ - तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी
५७७ - स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा
५७८ - कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ** 
५७९ - गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा
५८० - भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि 
५८१ - कालिन्दी सूर्यतनया यमुना शमनस्वसा
५८२ - रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका
५८३ - करतोया सदानीरा बाहुदा सैतवाहिनी
५८४ - शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम्
५८५ - शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित्
५८६ - शरावती वेत्रवती चन्द्रभागा सरस्वती
५८७ - कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः
५८८ - द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ 
५८९ - देविकायां सरय्वां च भवे दाविकसारवौ
५९० - सौगन्धिकं तु कल्हारं हल्लकं रक्तसंध्यकम्
५९१ - स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च
५९२ - इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे
५९३ - शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका
५९४ - जलनीली तु शैवालं शैवलोऽथ कुमुद्वती 
५९५ - कुमुदिन्यां नलिन्यां तु विसिनीपद्मिनीमुखाः
५९६ - वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्
५९७ - सहस्रपत्रं कमलं शतपत्रं कुशेशयम्
५९८ - पङ्केरुहं तामरसं सारसं सरसीरुहम्
५९९ - बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि च
६०० - पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे
६०१ - रक्तोत्पलं कोकनदं नालो नालमथाऽस्त्रियाम्
६०२ - मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम्
६०३ - करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्
६०४ - संवर्तिका नवदलं बीजकोशो वराटकः 
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९