Get it on Google Play
Download on the App Store

मनुष्यवर्गः - श्लोक ६९१ ते ७३०


 ६९१) मणीबन्धादाकनिष्ठं करस्य करभो बहिः
६९२) पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी
६९३) अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी
६९४) मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात्
६९५) पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्
६९६) प्रादेशतालगोकर्णास्तर्जन्यादियुते तते
६९७) अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः
६९८) पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ
६९९) द्वौ संहतौ संहततलप्रतलौ वामदक्षिणौ
७००) पाणिर्निकुब्जः प्रस्र्तिस्तौ युतावञ्जलिः पुमान्
७०१) प्रकोष्ठे विस्त्र्तकरे हस्तो मुष्ट्या तु बद्धया
७०२) स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना
७०३) व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगनन्तरम्
७०४) ऊर्ध्वविस्त्र्तदोः पाणिन्र्माने पौरुषं त्रिषु
७०५) कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि
७०६) कम्बुग्रीवा त्रिरेखा साऽवटुर्घाटा कृकाटिका
७०७) वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्
७०८) क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका
७०९) ओष्ठाधरौ तु रदनच्छदौ दशनवाससी
७१०) अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः
७११) रदना दशना दन्ता रदास्तालु तु काकुदम्
७१२) रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्विणी
७१३) ललाटमलिकं गोधिरूर्ध्वे द्र्ग्भ्यां भ्रुवौ स्त्रियौ
७१४) कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका
७१५) लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी
७१६) द्र्ग्द्र्ष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च
७१७) अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने
७१८) कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः
७१९) उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्
७२०) चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः
७२१) तद्व्र्न्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः
७२२) ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः
७२३) कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः
७२४) शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा
७२५) वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे
७२६) पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे
७२७) तनूरुहं रोम लोम तद्व्र्द्धौ श्मश्रु पुम्मुखे
७२८) आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्
७२९) दशैते त्रिष्वलंकर्ताऽलंकरिष्णुश्च मण्डितः
७३०) प्रसाधितोऽलंक्र्तश्च भूषितश्च परिष्कृतः
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९