Get it on Google Play
Download on the App Store

वनौषधिवर्गः - श्लोक १८१ ते २२०


 १८१) तूलं च नीपप्रियककदम्बास्तु हलिप्रियः
१८२) वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु
१८३) गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः
१८४) प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके
१८५) सर्जकासनबन्धूकपुष्पप्रियकजीवकाः
१८६) साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्बरः
१८७) नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः
१८८) राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः
१८९) इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ
१९०) पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः
१९१) पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः
१९२) चिरबिल्वो नक्तमालः करजश्च करञ्जके
१९३) प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः
१९४) करञ्जभेदाः ष्ड्ग्रन्थो मर्कट्यङ्गारवल्लरी
१९५) रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः
१९६) गायत्री बालतनयः खदिरो दन्तधावनः
१९७) अरिमेदो विट्खदिरे कदरः खदिरे सिते
१९८) सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ
१९९) एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः
२००) चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः
२०१) अल्पा शमी शमीरः स्याच्छमी सक्तुफला शिवा
२०२) पिण्डीतको मरुबकः श्वसनः करहाटकः
२०३) शल्यश्च मदने शक्रपादपः पारिभद्रकः
२०४) भद्रदारु द्रुकिलिमं पीतदारु च दारु च
२०५) पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः
२०६) पाटलिः पाटलामोघा काचस्थाली फलेरुहा
२०७) कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया
२०८) लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली
२०९) विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा
२१०) मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः
२११) स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः
शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु
२१२) अमृता च वयःस्था च त्रिलिङ्गस्तु बिभीतकः
२१३) नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः
२१४) अभया त्वव्यथा पथ्या कायस्था पूतनामृता
२१५) करीतकी हैमवती चेतकी श्रेयसी शिवा
२१६) पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः
२१७) कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः
२१८) पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः
२१९) काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला
२२०) अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९