Get it on Google Play
Download on the App Store

मनुष्यवर्गः - श्लोक ६११ ते ६५०


 ६११) बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा
६१२) प्रवयाः स्थविरो व्र्द्धो जीनो जीर्णो जरन्नपि
६१३) वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः
६१४) जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः
६१५) अमांसो दुर्बलश् छातो बलवान्मांसलोंऽसलः
६१६) तुन्दिलस्तुन्दिभस्तुन्दी ब्र्हत्कुक्षिः पिचण्डिलः
६१७) अवटीटोऽवनाटश्चावभ्रटो नतनासिके
६१८) केशवः केशिकः केशी वलिनो वलिभः समौ
६१९) विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः
६२०) खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः
६२१) खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः
६२२) ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः
६२३) स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः
६२४) प्र्श्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते
६२५) वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः
६२६) जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः
६२७) अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया
६२८) भेषजौषधभैषज्यान्यगदो जायुरित्यपि
६२९) स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः
६३०) क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः
६३१) स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान्
६३२) शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका
६३३) किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका
६३४) कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्
६३५) व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्
६३६) कोठो मण्डलकं कुश्ठश्वित्रे दुर्नामकार्शसी
६३७) आनाहस्तु निबन्धः स्याद्ग्रहणी रुक्प्रवाहिका
६३८) प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः
६३९) व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः
६४०) श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः
६४१) अश्मरी मूत्रक्र्च्छ्रम् स्यात्पूर्वे शुक्रावधेस्त्रिषु
६४२) रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके
६४३) वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्
६४४) ग्लानग्लास्नू आमयावी विक्र्तो व्याधितोऽपटुः
६४५) आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ
६४६) दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतोऽर्शसः
६४७) वातकी वातरोगी स्यात्सातिसारोऽतिसारकी
६४८) स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी
६४९) उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी
६५०) न्युब्जो भुग्ने रुजा व्र्द्धनाभौ तुन्दिलतुन्दिभौ
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९