Get it on Google Play
Download on the App Store

वनौषधिवर्गः - श्लोक ३४१ ते ३८०


 ३४१) कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु
३४२) शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा
३४३) गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा
३४४) महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च
३४५) अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका
३४६) पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा
३४७) सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः
३४८) व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम्
३४९) शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः
३५०) झटामलाज्झटा ताली शिवा तामलकीति च
३५१) प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः
३५२) कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी
३५३) चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः
३५४) व्याडायुधं व्याघ्रनखं करजं चक्रकारकम्
३५५) सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली
३५६) धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी
३५७) शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी
३५८) काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजे
३५९) कुटन्नटं दाशपुरं वानेयं परिपेलवम्
३६०) प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च
३६१) ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे
३६२) मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः
३६३) समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि
३६४) तपस्विनी जटामांसी जटिला लोमशामिसी
३६५) त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्
३६६) कर्चूरको द्राविडकः काल्पको वेधमुख्यकः
३६७) ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम्
३६८) शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः
३६९) विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका
३७०) स्याद्दक्षगन्धा छगलान्त्रयावेगी वृद्धदारकः
३७१) जुङ्गो ब्रम्ही तु मत्स्याक्षी वयःस्था सोमवल्लरी
३७२) पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती
३७३) हयपुच्छी तु काम्बोजी माषपर्णी महासहा
३७४) तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि
३७५) बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका
३७६) एलापर्णी तु सुवहा रास्ना युक्तरसा च सा
३७७) चाङ्गेरी चुक्रिका दन्तशटाम्बष्ठाम्ललोणिका
३७८) सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि
३७९) नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि
३८०) जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९