Get it on Google Play
Download on the App Store

मनुष्यवर्गः - श्लोक ५२९ ते ५७०


 ५२९) मनुष्या मानुषा मर्त्या मनुजा मानवा नराः 
५३०) स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः
५३१) स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः
५३२) प्रतीपदर्शिनी वामा वनिता महिला तथा
५३३) विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना
५३४) प्रमदा मानिनी कान्ता ललना च नितम्बिनी
५३५) सुन्दरी रमणी रामा कोपना सैव भामिनी
५३६) वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी
५३७) क्र्ताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः
५३८) पत्नी पाणिग्र्हीती च द्वितीया सहधर्मिणी
५३९) भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी
५४०) पुरंध्री सुचरित्रा तु सती साध्वी पतिव्रता
५४१) क्र्तसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा
५४२) पतिंवरा च वर्याथ कुलस्त्री कुलपालिका
५४३) कन्या कुमारी गौरी तु नग्निकानागतार्तवा
५४४) स्यान्मध्यमा द्र्ष्टरजास्तरुणी युवतिः समे
५४५) समाः स्नुषाजनीवध्वश्चिरिण्टी तु स्ववासिनी
५४६) इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी
५४७) कान्तार्थिनी तु या याति संकेतं साभिसारिका
५४८) पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी
५४९) स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना
५५०) अवीरा निष्पतिसुता विश्वस्ताविधवे समे
५५१) आलिः सखी वयस्याथ पतिवत्नी सभर्तृका
५५२) व्र्द्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती
५५३) शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च
५५४) आभीरी तु महाशूद्री जातिपुंयोगयोः समा
५५५) अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि
५५६) उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः
५५७) आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा
५५८) उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा
५५९) वीरपत्नी वीरभार्या वीरमाता तु वीरसूः
५६०) जातापत्या प्रजाता च प्रसूता च प्रसूतिका
५६१) स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे
५६२) कात्यायन्यर्धव्र्द्धा या काषायवसनाऽधवा
५६३) सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका
५६४) असिक्नी स्यादव्र्द्धा या प्रेष्याऽन्तःपुरचारिणी
५६५) वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः
५६६) सत्क्र्ता वारमुख्या स्यात्कुट्टनी शम्भली समे
५६७) विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला
५६८) स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि
५६९) र्तुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्
५७०) श्रद्धालुर्दोहदवती निष्कला विगतार्तवा
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९