Get it on Google Play
Download on the App Store

नारायण कवच

राजोवाच ।

यया गुप्त सहस्राक्ष्ह सवाहान्रिपुसैनिकान् ।

क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥१॥

भगवस्तन्ममाख्याहि वर्म नारायणात्मकम् ।

यथाऽऽततायिन शत्रून् येन गुप्तोऽजयन्मृधे ॥२॥

श्रीशुक उवाच । वृत पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।

नारायणाख्य वर्माह तदिहैकमना शृणु ॥३॥

विश्वरूप उवाच । धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुख ।

कृतस्वाङ्गकरन्यासो मन्त्राभ्या वाग्यत शुचि ॥४॥

नारायणमय वर्म सन्नह्येद्भय आगते ।

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥५॥

मुखे शिरस्यानुपूर्व्यादोकारादीनि विन्यसेत् ।

ॐ नमो नारायणायेति विपर्ययमथापि वा ॥६॥

करन्यास तत कुर्याद्द्वादशाक्ष्हरविद्यया ।

प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥७॥

न्यसेद्धृदय ॐकार विकारमनु मूर्धनि ।

षकार तु भ्रुवोर्मध्ये णकार शिखया दिशेत् ॥८॥

वेकार नेत्रयोर्युञ्ज्यान्नकार सर्वसन्धिषु ।

मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुध ॥९॥

सविसर्ग फडन्त तत् सर्वदिक्ष्हु विनिर्दिशेत् ।

ॐ विष्णवे नम इति ॥१०॥

आत्मान परम ध्यायेद्ध्येय षट्शक्तिभिर्युतम् ।

विद्यातेजस्तपोमूर्तिमिम मन्त्रमुदाहरेत् ॥११॥

ॐ हरिर्विदध्यान्मम सर्वरक्ष्हा न्यस्ताङ्घ्रिपद्म पतगेन्द्रपृष्ठे ।

दरारिचर्मासिगदेषुचाप पाशान्दधानोऽष्टगुणोऽष्टबाहु ॥१२॥

जलेषु मा रक्ष्हतु मत्स्यमूर्ति र्यादोगणेभ्यो वरुणस्य पाशात् ।

स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रम खेऽवतु विश्वरूप ॥१३॥

दुर्गेष्वटव्याजिमुखादिषु प्रभु पायान्नृसिहोऽसुरयूथपारि ।

विमुञ्चतो यस्य महाट्टहास दिशो विनेदुर्न्यपतश्च गर्भा ॥१४॥

रक्ष्हत्वसौ माध्वनि यज्ञकल्प स्वदष्ट्रयोन्नीतधरो वराह ।

रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्ह्मणोऽव्याद्भरताग्रजोऽस्मान् ॥१५॥

मामुग्रधर्मादखिलात्प्रमादा न्नारायण पातु नरश्च हासात् ।

दत्तस्त्वयोगादथ योगनाथ पायाद्गुणेश कपिल कर्मबन्धात् ॥१६॥

सनत्कुमारोऽवतु कामदेवा द्धयशीर्षा मा पथि देवहेलनात् ।

देवर्षिवर्य पुरुषार्चनान्तरात् कूर्मो हरिर्मा निरयादशेषात् ॥१७॥

धन्वन्तरिर्भगवान्पात्वपथ्या द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।

यज्ञश्च लोकादवताञ्जनान्ता द्बलो गणात्क्रोधवशादहीन्द्र ॥१८॥

द्वैपायनो भगवानप्रबोधा द्बुद्धस्तु पाखण्डगणप्रमादात् ।

कल्कि कले कालमलात्प्रपातु धर्मावनायोरुकृतावतार ॥१९॥

मा केशवो गदया प्रातरव्या द्गोविन्द आसङ्गवमात्तवेणु ।

नारायण प्राह्ण उदात्तशक्ति र्मध्यन्दिने विष्णुररीन्द्रपाणि ॥२०॥

देवोऽपराह्णे मधुहोग्रधन्वा साय त्रिधामावतु माधवो माम् ।

दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभ ॥२१॥

श्रीवत्सधामापररात्र ईश प्रत्युष ईशोऽसिधरो जनार्दन ।

दामोदरोऽव्यादनुसन्ध्य प्रभाते विश्वेश्वरो भगवान् कालमूर्ति ॥२२॥

चक्र युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।

दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्ष्ह यथा वातसखो हुताश ॥२३॥

गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।

कूष्माण्डवैनायकयक्ष्हरक्ष्हो भूतग्रहाश्चूर्णय चूर्णयारीन् ॥२४॥

त्व यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् ।

दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेहृर्दयानि कम्पयन् ॥२५॥

त्व तिग्मधारासिवरारिसैन्य मीशप्रयुक्तो मम छिन्धि छिन्धि ।

चक्ष्हूषि चर्मञ्छतचन्द्र छादय द्विषामघोना हर पापचक्ष्हुषाम् ॥२६॥

यन्नो भय ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दष्ट्रिभ्यो भूतेभ्योऽहोभ्य वा ॥२७ ॥

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।

प्रयान्तु सक्ष्हय सद्यो ये न श्रेयप्रतीपका ॥२८॥

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमय प्रभु ।

रक्ष्हत्वशेषकृच्छ्रेभ्यो विष्वक्सेन स्वनामभि ॥२९ ॥

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि न ।

बुद्धीन्द्रियमनप्राणान्पान्तु पार्षदभूषणा ॥३०॥

यथा हि भगवानेव वस्तुत सदसच्च यत् ।

सत्येनानेन न सर्वे यान्तु नाशमुपद्रवा ॥३१॥

यथैकात्म्यानुभावाना विकल्परहित स्वयम् ।

भूषणायुधलिङ्गाख्या धत्ते शक्ती स्वमायया ॥३२॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरि ।

पातु सर्वै स्वरूपैर्न सदा सर्वत्र सर्वग ॥३३॥

विदिक्ष्हु दिक्ष्हूर्ध्वमध समन्ता दन्तर्बहिर्भगवान्नारसिह ।

प्रहापयॅलोकभय स्वनेन स्वतेजसा ग्रस्तसमस्ततेजा ॥३४॥

मघवन्निदमाख्यात वर्म नारायणात्मकम् ।

विजेष्यस्यञ्जसा येन दशितोऽसुरयूथपान् ॥३५॥

एतद्धारयमाणस्तु य य पश्यति चक्ष्हुषा ।

पदा वा सस्पृशेत्सद्य साध्वसात्स विमुच्यते ॥३६॥

न कुतश्चिद्भय तस्य विद्या धारयतो भवेत् ।

राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥३७॥

इमा विद्या पुरा कश्चित्कौशिको धारयन् द्विज ।

योगधारणया स्वाङ्ग जहौ स मरुधन्वनि ॥३८॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।

ययौ चित्ररथ स्त्रीभिर्वृतो यत्र द्विजक्ष्हय ॥३९ ॥

गगनान्न्यपतत्सद्य सविमानो ह्यवाक्षिरा ।

स वालखिल्यवचनादस्थीन्यादाय विस्मित ।

प्रास्य प्राचीसरस्वत्या स्नात्वा धाम स्वमन्वगात् ॥४०॥

श्रीशुक उवाच । य इद शृणुयात्काले यो धारयति चादृत ।

त नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥४१॥

एता विद्यामधिगतो विश्वरूपाच्छतक्रतु ।

त्रैलोक्यलक्ष्ह्मी बुभुजे विनिर्जित्य मृधेऽसुरान् ॥४२॥

इति श्रीमद्भागवतमहापुराणे पारमहस्या सहिताया षष्ठस्कन्धे नारायणवर्मकथन नामाष्टमोऽध्याय ॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्