Get it on Google Play
Download on the App Store

गुरुवातपुरीश पञ्चरत्नं

कल्याणरूपाय कलौ जनानां कल्याणदात्रे करुणासुधाब्दे ।
शङ्खादि दिव्यायुध सत्कराय वातालयाधीश नमोऽनमस्ते॥१॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

नारायणेत्याति जपद्भिरुच्चैः भक्तैः सदापूर्णमहालयाय ।
स्वतीर्थगाङ्गोपं वारिमग्न निवर्तिताशेषरुजे नमस्ते॥२॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

ब्राह्मे मुहूर्ते परिधः स्वभक्तैः संदृष्टसर्वोत्तमविश्वरूप ।
स्वतैलसंसेवकरोगहर्त्रे वातालयाधीश नमोऽनमस्ते॥३॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

बालान् स्वकीयान् तवसन्निधाने दिव्यान्नदानात्परिपालयद्भिः ।
सदा पठद्भिश्च पुराणरत्नं संसेवितायास्तु नमो हरे ते॥४॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

नित्यान्नदात्रे च महीसुरेभ्यः नित्यं दिविस्थैर्निशि पूजिताय ।
मात्रा च पित्रा च तथोद्धवेन संपूजितायास्तु नमोऽनमस्ते॥५॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

अनंतरामाख्य महिप्रणीतं स्तोत्रं पठेद्यस्तु नरस्त्रिकालम् ।
वातालयेशस्य कृपाफलेन लभेत सर्वाणि च मङ्गलानि ॥
गुरुवातपुरीश पञ्चकाख्यं स्तुतिरत्नं पठतां सुमङ्गल स्यात् ।
हृदि चापि विशेत् हरिः स्वयं तु रतिनाथायुततुल्यदेहकान्तिः ॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

========================

 ॥जगन्नाथ पंचकम् ॥
 
रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं
मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् ।
वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं
पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥१॥
फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं
विश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् ।
दैत्यारिं सकलेन्दुमंडितमुखं चक्राब्जहस्तद्वयं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥२॥
उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं
राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।
भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥३॥
नीलाद्रौ शंखमध्ये शतदलकमले रत्नसिंहासनस्थं
सर्वालंकारयुक्तं नवघन रुचिरं संयुतं चाग्रजेन ।
भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवंद्यं
वेदानां सारमीशं सुजनपरिवृतं ब्रह्मदारुं स्मरामि ॥४॥
दोर्भ्यां शोभितलांगलं समुसलं कादम्बरीचञ्चलं
रत्नाढ्यं वरकुण्डलं भुजबलैराकांतभूमण्डलम् ।
वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलं
संग्रामे चपलं शशांकधवलं श्रीकामपालं भजे ॥५॥
इति श्रीजगन्नाथपञ्चकं समाप्तम् ॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्