Get it on Google Play
Download on the App Store

श्रीहरि शरणाष्टकम्

श्रीगणेशाय नम: ॥

ध्येयं वदंति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै ।

रूपैस्तु तैरपि विभासि यतस्त्वमेकस्तत्स्मात्त्वमेव शरणं मम शंखपाणे ॥ १ ॥

नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा ।

संदृश्यते न किल कोऽपि सहायको मे तस्मात् ० ॥ २ ॥

नोपासिता मदमपास्य मया महांतस्तीर्थानिचास्तिकधिया नहि सेवितानि ।

देवार्चनं च विधिवन्न कृतं कदापीदुर्वासना मम सदाऊ० ॥ ३ ॥

परिकर्षयंति चित्तं शरीरमपि रोगगणा दहंति ।

संजीवनं च परहस्तगतं सदैव तस्मा ० ॥ ४ ॥

पूर्व कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि ह्रदयंपरिकंपते मे ।

ख्याता च ते पतितपावनता तु तस्मात्तस्मा ० ॥ ५ ॥

दु:खं जराजननजं विविधाश्च रोगा: काकश्वसूकरजनिर्निरये च पात: ।

ते विस्मृते: फलमिदं विततं हि लोके तस्मा ० ॥ ६ ॥

नीचोऽपि पापवलितोऽपि विनिंदितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम् ।

तंयच्छसीश निजलोकमिति व्रतं ते तस्मा ० ॥ ७ ॥

वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदंबके वा ।

सर्वत्र सर्वविधिना अदितस्त्वमेव तस्मा ० ॥ ८ ॥

इति श्रीपरमहंसस्वामि ब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्