Get it on Google Play
Download on the App Store

विष्णूस्तवराजः

श्रीगणेशाय नम: ॥ पद्मोवाच ॥

योगेन सिद्धविबुधै: परिभाव्यमानं लक्ष्म्यालयं तुलसिकाचितभक्तभृंगम् ।

प्रोत्तुंगरक्तनखरांगुलिपत्रचित्रं गंगारसं हरिपदांबुजमाश्रयेऽहम् ॥ १ ॥

गुंफन्मणिप्रचयघट्टितराजहंसशिञ्जत्सुनूपुरयुतं पदपद्मवृंदम् ।

पीतांबरांचलबिलोलचलत्पताकं स्वर्णत्रिवक्रवलयं च हरे: स्मरामि ॥ २ ॥

जंघे सुपर्णगलनीलमणिप्रवृद्धे शोभास्पदारुणमणिद्युति चंचुमध्ये ।

आरक्तपादतललंबनशोभमाने लोकेक्षणोत्सव करे च हरे: स्मरामि ॥ ३ ॥

ते जानुनी मखपतेर्भुजमूलसंगरंगोत्सवावृततडिद्वसने विचित्रे ।

चंचत्पतत्रिमुखनिर्गतसामगीतविस्तारितात्मयशसी च हरे: स्मरामि ॥ ४ ॥

विष्णो: कटिं विधिकृतांतमनोजभूमिं जीवांडकोशगणसंगदुकूलमध्याम् ।

नानागुणप्रकृतिवीतविचित्रवस्त्रां ध्याये निबद्धवसनां खगपृष्ठसंस्थाम ॥ ५ ॥

शांतोदरं भगवतस्त्रिवलिप्रकाशमावर्तनाभिविकसद्विधिजन्मपद्मम् ।

नाडीनदीगणरसोत्थसितांत्रसिंधु ध्यायेऽण्डकोशनिलयं तनुलोमरेखम् ॥ ६ ॥

वक्ष: पयोधितनयाकुचकुंकुमेन हारेण कौस्तुभमणिप्रभया विभातम् ।

श्रीवत्सलक्ष्महरिचंदनजप्रसूनमालोचितं भगवत: सुभगं स्मरामि ॥ ७ ॥

बाहु सुवेषसदनौ वलयांगदादिशोभास्पदौ दुरितदैत्यविनाशदक्षौ ।

तौ दक्षिणौ भगवतश्च गदासुनाभतेजोऽर्जितौ सुललितौ मनसा स्मरामि ॥ ८ ॥

वामौ भुजौमुररिपोर्धृतपद्मशंखौ श्यामौ करींद्रकरवन्मणिभूषणाढयौ ।

रक्तांगुलिप्रचयचुंबितजानुमध्यौ पद्मालयाप्रियकरौ रुचिरौ स्मरामि ॥ ९ ॥

कंठं मृणालममलं मुखपंकजस्य लेखात्रयेण वनमालिकया निवीतम् ।

किंवा विमुक्तिवशमन्त्रकसत्फलस्य वृंतं चिरं भगवत: सुभगं स्मरामि ॥ १० ॥

वक्त्रांबुजं दशनहासविकाररम्यं रक्ताधरौष्ठवरकोमलवाक्सुधाढयम् ।

सन्मानसोद्भवचलेक्षणपत्रचित्रं लोकाभिरामममलं च हरे: स्मरामि ॥ ११ ॥

सूरात्मजावसथगंधमिदंसुनासंभ्रूपल्लवं स्थितिलयोदयकर्मदक्षम् ।

कामोत्सवं च कमलाह्रदयप्रकाशं संचिन्तयामि हरिवक्त्रविलासदक्षम् ॥ १२ ॥

कर्णौ लसन्मकरकुंडलगंडलोलौ नाना दिशांच नभसश्च विकासगेहम् ।

लोलालकप्रचयचुंबनकुंचिताग्रौ लग्नौ हरेर्मणि किरीटतटे स्मरामि ॥ १३ ॥

भालं विचित्रतिलकं प्रियचारुगन्धं गोरोचनाया रचनाया ललनाक्षिसख्यम् ।

ब्रह्मैकधाम मणिकांतकिरीटजुष्टं ध्याये मनो नयन हारकमीश्वरस्य ॥ १४ ॥

श्रीवासुदेवचिकुरं कुटिलं निबद्धं नानासुगंधिकुसुमै: स्वराजनादरेण ।

दीर्घ रमाह्रदयगं शमलं धुनंतं ध्यायेऽम्बुवाहरुचिरं ह्रदयाब्ज मध्ये ॥ १५ ॥

मेघाकारं सोमसूर्यप्रकाशं सुभ्रून्नासं शक्रचापैकमानम् ।

लोकातीतं पुण्डरीकायताक्षं विद्युच्चैलं चाश्रयेऽहंत्वपूर्वम् ॥ १६ ॥

दीनं हीनं सेवया दैवगत्या पापैस्तापै: पूरितं मे शरीरम् ।

लोभाक्रांतं शोकमोहादिविद्धं कृपादृष्टया पाहि मां वासुदेव ॥ १७ ॥

येभक्त्याद्यां ध्यायमानां मनोज्ञां व्यक्तिंविष्णो:षोडशश्लोकपुष्पै: ।

स्तुत्वा नत्वा पूजयित्वा विधिज्ञा: शुद्धा मुक्ता ब्रह्मसौख्यं प्रयांति ॥ १८ ॥

पद्मेरितमिदं पुण्यं शिवेन परिभाषितम् ।

धन्यं यशस्यमायुष्यं स्वर्ग्यंस्वस्त्ययनं परम् ॥ १९ ॥

पठंति ये महाभागास्ते मुच्यंतेऽहसोऽखिलात् ।

धर्मार्थकाममोक्षाणां-परत्रेह फल प्रदम् ॥ २० ॥

इति श्रीकल्किपुराणेऽनुभागवते भविष्ये पद्माप्रोक्तो विष्णुस्तवराज: संपूर्ण: ।

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्