Get it on Google Play
Download on the App Store

शालग्रामस्तोत्रम्


श्रीगणेशाय नम: ॥
अस्य श्रीशालग्रामस्तोत्रमन्त्रस्य श्रीभगवानृषि: ।
नारायणो देवता । अनुष्टुप् छन्द: । श्रीशालग्रामस्तोत्रमन्त्रजपे विनियोग: ।
युधिष्ठिर उवाच । श्रीदेवदेव देवेश देवतार्चनमुत्तमम् । तत्सर्व श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तम ॥१॥
श्रीभगवानुवाच ॥ गंडक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे । दक्षयोजनविस्तीर्णा महाक्षेत्रवसुन्धरा ॥२॥
शालग्रामो भवेद्देवो देवी द्वारावती भवेत् । उभयो: संगमो यत्र मुक्तिस्तत्र न संशय: ॥३॥
शालग्रामशिला यत्र यत्र द्वारावती शिला। उभयो: संगमो यत्र मुक्तिस्तत्र न संशय: ॥४॥
आजन्मकृतपापानां प्रायश्चित्तं य इच्छति । शालग्रामशिलावारि पापहारि पिबेत्तु स: ॥५॥
अकालमृत्युहरणं सर्वव्याधिविनाशनम् । विष्णो: पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥६॥
शंखमध्ये स्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यादिकं दहेत् ॥७॥
स्नानोदकं पिबेन्नित्यं चक्रांकितशिलोद्भवम् । प्रक्षालयति तत्तोयं ब्रह्महत्यां व्यपोहति ॥८॥
अग्निष्टोमसहस्त्राणि वाजपेयशतानि च । सम्यक् फलमवाप्नोति विष्णोर्नैवेद्यभक्षणात् ॥९॥
नैवेद्ययुक्तां तुलसीं च मिश्रितां विशेषत: पादजलेन विष्णो: । योऽश्नाति नित्यं पुरतो मुरारे: प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥१०॥
खंडिता स्फुटिता भिन्ना अग्निदग्धा तथैव च । शालग्रामशिला यत्र तत्र दोषो न विद्यते ॥११॥
न मंत्र: पूजनं नैव न तीर्थं न च भावना । न स्तुतिर्नोपचारश्च शालग्रामशिलार्चने ॥१२॥
ब्रह्महत्यादिकं पापं मनोवाक्कायसंभवम् । शीघ्रं नश्यति तत्सर्व शालग्रामशिलार्चनात् ॥१३॥
नाना वर्णमयं चैव नानाभोगेन वेष्टितम् । तथा वरप्रसादेन लक्ष्मीकांतं वदाम्यहम् ॥१४॥
नारायणोद्भवो देवश्चक्रमध्ये च कर्मणा । तथा वरप्रसादेन लक्ष्मीकांतं वदाम्यहम् ॥१५॥
कृष्णे शिलातले यत्र सूक्ष्मं चक्रं सुदृश्यते । सौभाग्यं संततिं धत्ते सर्वसौख्यं ददाति च ॥१६॥
वासुदेवस्य चिह्नानि दृष्ट्वा पापै: प्रमुच्यते । श्रीधर: सुकरे वामेहरिद्वर्णस्तुदृश्यते ॥१७॥
वाराहरूपिणं देवं कुर्मागैरपि चिह्नितम् । गोपदं तत्र दृश्येत वाराहं वामनं तथा ॥१८॥
पीतवर्णस्तु देवानां रक्तवर्ण भयावहम् । नारसिंहो भवेद्देवो मोक्षदं च प्रकीर्तितम् ॥१९॥
शंखचक्रगदाकूर्मा: शंखो यत्र प्रदृश्यते । शंखवर्णस्य देवानां वामे देवस्य लक्षणम् ॥२०॥
दामोदरं तथा स्थूलं मध्ये चक्रं प्रतिष्ठितम् । पूर्णद्वारेण संकीर्णा पीतरेखा च दृश्यते ॥२१॥
छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियम् । चपटे च महादु:खं शूलाग्रे तु रणं ध्रुवम् ॥२२॥
ललाटे शेषभोगन्तु शिरोपरि सुकांचनम् । चक्रकांचनवर्णानां वामदेवस्य लक्षणम् ॥२३॥
वामपार्श्वे च वै चक्रे कृष्णवर्णस्तु पिंगलम् । लक्ष्मीनृसिंहदेवानां पृथग्वर्णस्तु दृश्यते ॥२४॥
लंबोष्ठे च दरिद्रं स्यात्पिंगले हानिरेव च लग्नचक्रे भवेद् व्याधिर्विदारे मरणं ध्रुवम् ॥२५॥
पादोदके च निर्माल्यं मस्तके धारयेत्सदा । विष्णोर्दृष्टं भक्षितव्यं तुलसीदलमिश्रितम् ॥२६॥
कल्पकोटिसहस्त्राणि वैकुंठे वसते सदा । शालग्राम शिलाबिंदुर्हत्याकोटि-विनाशन: ॥२७॥
तस्मात्संपूजयेद्धयात्वा पूजितं चापि सर्वदा । शालग्रामशिलास्तोत्रं य: पठेच्च द्विजोत्तम: ॥२८॥
स गच्छेत्परमं स्थानं यत्र लोकेश्वरो हरि: । सर्वपापनिर्मुक्तो विष्णुलोकं स गच्छति ॥२९॥
दशावतारा देवानां पृथग्वर्णस्तुदृश्यते । ईप्सितं लभते राज्यं विष्णुपूजामनुक्रमात् ॥३०॥
कोटयो हि ब्रह्महत्यानामगम्यागम्यकोटय: । ता: सर्वा नाशमायांति विष्णुनैवेद्यभक्षणात् ॥३१॥
विष्णो: पादोदकं पीत्वा कोटिजन्माघनाशनम् । तस्मादष्टगुणं पापं भूमौ विंदुनिपातनात् ॥३२॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्