Get it on Google Play
Download on the App Store

हरिनाममालास्तोत्रम्

श्रीगणेशाय नम: ॥

गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् । गोवर्द्धनोद्धरं धीरं तं वंदे गोमतीप्रियम् ॥ १ ॥

नारायणं निराकारं नरवीरं नरोत्तमम् । नृसिंहं नागनाथं च तं वन्दे नरकांत्तकम् ॥ २ ॥

पीतांबरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् । पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥ ३ ॥

राघवं रामचन्द्रं च रावणारिं रमापतिम् । राजीवलोचनं रामं तं वन्दे रघुनन्दनम् ॥ ४ ॥

वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् । विश्वेश्वरं विभुं व्यासं तं वंदे वेदवल्लभम् ॥ ५ ॥

दामोदरं दिव्यासिंहं दयालु दीननायकम् । दैत्यारिं देवदेवेशं तं वंदे देवकी सुतम् ॥ ६ ॥

मुरारिं माधवं मत्स्यं मुकुंदं मुष्टिमर्दनम् । मुंजकेशं महाबाहुं तं वंदे मधुसूदनम् ॥ ७ ॥

केशवं कमलाकांतं कामेशं कौस्तुभप्रियम् । कौमोदकीधरं कृष्णं तं वंदे कौरवांतकाम् ॥ ८ ॥

भूधरं भुवनानंदं भूतेशं भूतनायकम् । भावनैकं भुजंगेशं तं वंदे भवनाशनम् ॥ ९ ॥

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् । जामदग्न्यं वरं ज्योतिस्तं वंदे जलशायिनम् ॥ १० ॥

चतुर्भुजं चिदानंदं चाणुरमल्लमर्दनम् । चराचरगतं देवं तं वंदे चक्रपाणिनम् ॥ ११ ॥

श्रिय: करं श्रियो नाथं श्रीधरं श्रीकरप्रदम् । श्रीवत्सलधरं सौम्यं तं वंदे श्रीसुरेश्वरम् ॥ १२ ॥

योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् । यमुनाजलकल्लोलं तं वंदे यदुनायकम् ॥ १३ ॥

शालग्रामशिलाशुद्धं शंखचक्रोपशोभितम् । सुरासुरैस्सदा सेव्यं तं वंदे साधुवल्लभम् ॥ १४ ॥

त्रिविक्रम तपोमूर्ति त्रिविधाघौघनाशनम् । त्रिस्थलं तीर्थराजेन्द्रं तं वंदे तुलसीप्रियम् ॥ १५ ॥

अनंतमादिपुरुषमच्युतं च वरप्रदम् । आनंदं च सदानंदं तं वंदे चाघनाशनम् ॥ १६ ॥

लीलयोद्‌धृतभूभारं लोकसत्त्वैकवंदितम् । लोकेश्वरं च श्रीकांतं तं वंदे लक्ष्मणप्रियम् ॥ १७ ॥

हरिं च हरिणाक्षं च हरिनाथं हरिप्रियम् । हलायुधसहायं च तं वंदे हनुमत्पतिम् ॥ १८ ॥

हरिनामकृता माला पवित्रा पापनाशिनी । बलिराजेंद्रेण चोक्ता कण्ठे धार्या प्रयत्नत: ॥ १९ ॥

इति बलिराजेन्द्रेणोक्तं हरिनाममालास्तोत्रं संपूर्णम्

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्