Get it on Google Play
Download on the App Store

शिव स्तोत्रे

॥ शांतिपाठः ॥

ॐ यो ब्रह्माणं विदधाति पूर्वम् यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥

ॐ शांतिः शांतिः शांतिः

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यदा निद्रया ।

यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।

मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥२॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।

यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥

नानाच्छिद्रघटोदरस्थितहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।

जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।

मायाशक्तिविलासकल्पितमहा व्यामोहसंहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥५॥

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।

प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।

स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः शिष्याचार्यतया तयैव पितृपुत्राद्यात्मना भेदतः ।

स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥८॥

भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।

नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्कीर्तनात् ।

सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥१०॥

वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् ।

त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेददक्षं नमामि ॥

शिव स्तोत्रे

स्तोत्रे
Chapters
शिवपंचाक्षरस्तोत्र शिवकवच अथ आर्तिहरस्तोत्रम् आर्त्तत्राणस्तोत्रम् श्रीकाशीविश्वनाथसुप्रभातम् सभापतिस्तुतिः दशश्लोकी स्तुति दक्षिणामूर्तिस्तोत्र सूतसंहिता नटराजस्तोत्रम् नटेशनवरत्नमालिका नटेश पञ्चरत्न स्तोत्र नववर्णमाला पञ्चरत्नस्तुतिः शिवपंचाक्षरस्तोत्र पशुपति पञ्चास्य स्तवः प्रदोषस्तोत्रम् भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये मृत्युञ्जय स्तोत्र मृत्युञ्जय स्तोत्रम् मानसोल्लास मार्गसहायलिङ्ग स्तुतिः रामनाथ-सुप्रभातम् रुद्राभिषेकस्तोत्रं शिव नीरांजनम् यमभय निवारण स्तोत्रम् शिवसूत्र शिवस्तवः शिवस्तोत्रम् कल्किकृतं शिवस्तोत्रम् उपमन्युकृतशिवस्तोत्रम् शिवस्तुति लङ्केश्वरकृत अथर्वशिरोपनिषत् शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्‍वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे