Get it on Google Play
Download on the App Store

नटेशनवरत्नमालिका

॥श्रीः ॥
प्रपन्नजनसन्दोह-प्रत्यह-ध्वान्त-भास्करम् ।
अमृतांशुकलाचूडं कुञ्जरास्यमुपास्महे ॥१॥
आजानुबाहुमरविन्ददलायताक्ष-
मानीलदेहमसुरद्विषमब्जवक्त्रम् ।
अम्बोधिजाधिपवाङ्मनसावगम्यं
गोविन्द्राजमनुचिन्तय चित्त नित्यम् ॥२॥
यस्याहुर्महिमानमागमविदो वाङ्मानसाध्वातिगं
।प्रापुर्यन्नटनावलोकनवशान्मुक्तिं फणिशादयः ।
यडूढक्कानिनदारुणो हृदयगं प्रोन्मार्ष्टि नॄणां तपः
स श्रीकन्त-विधीन्द्र-वन्द्य-चरणो दद्यान्नटेशश्शिवम् ॥३॥
नृत्यं त्वदीयमवलोक्य नटेश पूर्व-
मानन्दतुन्दिलहृदो मुनयो बभूवुः ।
तद्दर्शयाद्य मम मोदमुपैमि चाहं
निष्पक्षपात भवतस्सम एव सर्वः ॥४॥
नन्दादयोऽपि नटराज पुरालभन्त
भक्त्या पदांबुजयुगे तव बन्धमोकम् ।
देयाद्य सा न किमु मे करुणांबुराशे
को वा मया व्यरचि तं वद तेऽपराधः ॥५॥
कस्मान्नटेश कुरुषे न कृपां मयि त्वं
किं वा त्वया न विदितो मम दीनभावः ।
जानाति नो यदि भवान्मम दीनतां तत्
श्रुत्युक्तमीश वितथं किमु सर्ववित्त्वम् ॥६॥
संसृत्युदन्वति नटेश सदाऽप्यगाधे
मग्नं न मां चिरमुदासितुमर्हसि त्वम् ।
यद्यप्यहं तव चकार बहून् हि मन्तून्
शंभो तवाऽपि न हि तान् गणयान्तरङ्गे ॥७॥
दुःखांबुदौ पतितमीश समुद्धरैनं
नोचेच्छरण्य न हि मे क्षतिरस्ति कापि ।
भूयान्निमज्जनमकीर्तिपयोनिधौ ते
सर्वेश्वरस्य भवतो न हि युक्तमेतत् ॥८॥
पादांबुजातयुगलं तव यो भजेत
हन्ताधिरोहति हि तस्य ललाटमग्निः ।
वक्षस्थलं विषधरो विषमुत्तमाङ्गं
कण्ठञ्च पार्श्वभुजमस्य पिशाचवर्गाः ॥९॥
त्वामामनन्ति नटनाथ पदाब्जभाजां
सर्वार्थदायिनमहो निखिलाश्च वेदाः ।
त्वं चोरयस्यहह शोकमशेषमेषां
अन्यादृशी विलसतीश वदान्यता ते ॥१०॥
सर्वेश्वरोऽपि नटराज दिगंबरस्त्वं
वाहो वृषस्तव गिरौ शयनं पिशाचाः ।
मित्राणि भूषणमहो भुजगश्च भस्म
भिक्षामटस्यपि च नृत्यसि नित्यमेव ॥११॥
तातो भवान्मम तनूभव एष तेऽहं
सर्वेश्वरोऽस्यहमपीश नितान्तदीनः ।
एतादृशं न किल मां परिरक्षसि त्वं
प्रेमात्मजेष्वसदृशं भवतो विभासि ॥१२॥
श्रीमन्नटेश-चरणाब्ज-समर्प्यमाणं
श्रीरामशर्म-कलितां नवरत्नमालां ।
सन्तो विलोक्य परिहृत्य समस्त-दोषान्
गृह्णन्तु पूर्णकृपया गुणमल्पमेव ॥१३॥
 ॥श्रीनटेश नवरत्नमालिका समाप्ता ॥

शिव स्तोत्रे

स्तोत्रे
Chapters
शिवपंचाक्षरस्तोत्र शिवकवच अथ आर्तिहरस्तोत्रम् आर्त्तत्राणस्तोत्रम् श्रीकाशीविश्वनाथसुप्रभातम् सभापतिस्तुतिः दशश्लोकी स्तुति दक्षिणामूर्तिस्तोत्र सूतसंहिता नटराजस्तोत्रम् नटेशनवरत्नमालिका नटेश पञ्चरत्न स्तोत्र नववर्णमाला पञ्चरत्नस्तुतिः शिवपंचाक्षरस्तोत्र पशुपति पञ्चास्य स्तवः प्रदोषस्तोत्रम् भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये मृत्युञ्जय स्तोत्र मृत्युञ्जय स्तोत्रम् मानसोल्लास मार्गसहायलिङ्ग स्तुतिः रामनाथ-सुप्रभातम् रुद्राभिषेकस्तोत्रं शिव नीरांजनम् यमभय निवारण स्तोत्रम् शिवसूत्र शिवस्तवः शिवस्तोत्रम् कल्किकृतं शिवस्तोत्रम् उपमन्युकृतशिवस्तोत्रम् शिवस्तुति लङ्केश्वरकृत अथर्वशिरोपनिषत् शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्‍वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे