Get it on Google Play
Download on the App Store

शिवापराधक्षमापनस्तोत्रम्

श्रीगणेशाय नम: ॥

आदौ कर्म प्रसंगात् कलयति कलुषं मातृकुक्षौस्थितंमांविण्मूत्रामेध्यमध्येक्वथयतिनितरांजाठरोजातवदा: ।

यद्यद्वै तत्र दु:खं व्यथयति नितरां शक्यते केन वक्‍तुं क्षंतव्यो मेऽपराध: शिवशिव शिवभो:श्रीमहादेवशम्भो ॥ १ ॥

बाल्ये दु:खा तिरेकान्मललुलितवपु: स्तन्यपान पिपासा नो शक्‍तिश्‍चेंद्रियेभ्यो भवगुनजनिता जंतवो मां तुदम्ति । नानारोगादिदु:खाद्रुदनपरवश: शंकरं न स्मरामि क्षंतव्यो मेऽपराध: शिव शिव० ॥ २ ॥

प्रौढोऽहं यौवनस्थो विषयविषधरै: पञ्चभिर्मर्मसंधौ दष्टो नष्टो विवेक: सुतधनयुवतिस्वादसौख्ये निषष्ण: ।

शैवीचिंताविहीनं मम ह्रदयमहोमानगर्वाधिरूढं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ३ ॥

वार्धक्ये चेंद्रियाणां विगत गतिमतिश्‍चाधिदैवाधितापे: रोगैर्वियोगैस्त्वनवसितवपु: प्रौढिहीनं च दीनम् ।

मिथ्यामोहाभिलाषैर्भ्रमतिमम मनो धुर्जटेर्ध्यानशून्यं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ४ ॥

नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौत वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे सुसारे ।

ज्ञातो धर्मो विचारै: श्रवणमननयो: किं निदिध्यासितव्यं क्षंतव्यो मेऽपराध: शिव० ॥ ५ ॥

स्नात्वा प्रत्यूषकाले स्नपनविधि विधौ नाह्रतं गांगतोयं पूजार्थं वा कदाचिद्बहुतरगहनात्खंडबिल्वीदलानि ।

नानीता पद्ममाला सर्सि विकसिता गन्धपुष्पैस्त्वदर्थं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ६ ॥

दुग्धैर्मध्वाज्ययुक्‍तैर्दधिसितसहितै:स्नापितं नैव लिंगं नो लिप्तं चंदनाद्यै: कनक विरचितं पूजितं न प्रसूनै: । धूपै:कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारै: क्षंतव्यो मेऽपराध: शिव शिव० ॥ ७ ॥

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमंत्रै: ।

तो तप्तं गांगतीरे व्रत जपनियमैरुद्रजाप्यैर्न वेदै: क्षंतव्यो मेऽपराध: शिव शिव० ॥ ८ ॥

स्थित्वा स्थाने सरोजे प्रशवमयमरूत्कुंडले सूक्ष्ममार्गे शांतेस्वांते प्रलीने प्रकटितविभवे ज्योतिरूपे पराख्ये ।

लिंगज्ञे ब्रह्मवाक्ये सकलतनुगत शंकरं न स्मरामि क्षंतव्योमेऽपराध: शिव शिव० ॥ ९ ॥

नग्नो नि:संगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहांधकारो नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्ट: कदाचित् ।

उन्मन्याऽवस्थया त्वां विगतकलिमलं शंकरं न स्मरामि क्षंतव्यो मेऽपराध: शिव शिव० ॥ १० ॥

चन्द्रोद्भासिशेखरे स्मरहरे गंगाधरे शंकरे सर्पैर्भूषितकंठकर्णविवरे नेत्रोत्थवैश्‍वानरे ।

दंतित्व क्कृतसुंदरांबरधरे त्रैलोक्यसारे हरे मोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभि; ॥ ११ ॥

किंवाऽनेन धनेन वाजिकरिभि: प्राप्तेन राज्येन किं किंवा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।

ज्ञात्वैतत्क्षण भंगुरं सपदि रे त्याजं मनो दूरत: स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १२ ॥

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायांतिगता: पुनर्न दिवसा: कालोजगद्भक्षक: ।

लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं तस्मान्मांशरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १३ ॥

करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।

विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ॥ १४ ॥

इति श्रीमच्छंकराचार्य विरचितं शिवापराधक्षमापनस्तोत्रं सम्पूर्णम् ।

शिव स्तोत्रे

स्तोत्रे
Chapters
शिवपंचाक्षरस्तोत्र शिवकवच अथ आर्तिहरस्तोत्रम् आर्त्तत्राणस्तोत्रम् श्रीकाशीविश्वनाथसुप्रभातम् सभापतिस्तुतिः दशश्लोकी स्तुति दक्षिणामूर्तिस्तोत्र सूतसंहिता नटराजस्तोत्रम् नटेशनवरत्नमालिका नटेश पञ्चरत्न स्तोत्र नववर्णमाला पञ्चरत्नस्तुतिः शिवपंचाक्षरस्तोत्र पशुपति पञ्चास्य स्तवः प्रदोषस्तोत्रम् भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये मृत्युञ्जय स्तोत्र मृत्युञ्जय स्तोत्रम् मानसोल्लास मार्गसहायलिङ्ग स्तुतिः रामनाथ-सुप्रभातम् रुद्राभिषेकस्तोत्रं शिव नीरांजनम् यमभय निवारण स्तोत्रम् शिवसूत्र शिवस्तवः शिवस्तोत्रम् कल्किकृतं शिवस्तोत्रम् उपमन्युकृतशिवस्तोत्रम् शिवस्तुति लङ्केश्वरकृत अथर्वशिरोपनिषत् शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्‍वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे