Get it on Google Play
Download on the App Store

शिवभुजंगप्रयातस्तोत्रम्

श्रीगणेशाय नम: ॥

गलद्दानगंडं मिलद्‍भृंगखण्डं चलच्चारुशुण्डं जगत्राणशौण्डम् ।

लसद्दंतकाण्डं विपद्भंगचंडं शिवप्रेमपिंडं भजे वक्रतुंडम् ॥ १ ॥

अनाद्यं तमाद्यं परं तत्त्वमर्थं चिदाकारमेकंतुरीयं त्वमेयम् ।

हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं मह: शैवमीडे ॥ ॥ २ ॥

स्वशक्त्यादिशक्त्यंतसिंहासनस्थं मनोहारि सर्वाङ्गरत्‍नादिभूषम् ।

जटाहींदुगङ्गास्थिशश्यर्कमौलिं परं शक्तिमित्रं नम: पंचवक्रम् ॥ ३ ॥

शिवेशानतत्पूरुषाघोरवामादिभिर्ब्रह्माभिर्ह्रन्मुखै: षड्‍भिरंगै: ।

अनौपम्यषट्‍त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथे वेत्ति को वा ॥ ४ ॥

प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमह:श्याममर्धम् ।

गणस्यूतमेकं वपुश्‍चेकमंत: स्मरामि स्मरापत्तिसंपत्तिहेतुम् ॥ ५ ॥

स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमंदारमालाभिषिक्‍तम् ।

नमस्यामि शम्भो पदांभोरुहं ते भवांभोधिपोतं भवानी विभाव्यम् ॥ ६ ॥

जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकंपिन्विपन्नार्तिहारिन् ।

मह:स्तोममूर्ते समस्ते कबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥

महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति ॥

ब्रुवाण:स्मरिष्यामि भक्त्या भवंतं ततो मे दयाशीलदेव प्रसीद ॥ ८ ॥

विरूपाक्ष विश्‍वेश विद्यादिकेश त्रयीमूल शंभो शिव त्र्यंबकत्वम् ।

प्रसीद स्मर त्राहि पश्यावपुष्य क्षमस्वाप्नुहीति क्षपा हि क्षिपाम: ॥ ९ ॥

त्वदन्य:शरण्य: प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम६ ।

नचेत्ते भवद्भक्‍तंवात्सल्यहानिस्ततो मे दयालो दयां संनिधेहि ॥ १० ॥

अयं दानकालस्त्वहं दानपात्रं भवन्नाथ दातात्वदन्यं न याचे ॥

भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥

पशुं वेत्सि चेन्मां त्वमेवाधिरूढ: कलंकीर्ति वा मूर्ध्निधत्सेत्वमेव ।

द्विजिह्व: पुन: सोपि ते कंठभूषा त्वदङ्गीकृता: शर्व सर्वेऽपि धन्या: ॥ १२ ॥

न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश ।

तदाहि प्रसन्नोऽसि कस्यापि कांतासुतद्रोहिणो वा पितृद्रोहिणी वा ॥ १३ ॥

स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन् महेशावलंबे ।

त्रसंतं सुतं त्रातुमग्र मृकंडोर्यमप्राणनिर्वापणं त्वत्पदाब्जम६ ॥ १४ ॥

अकंठेकलंकदनंगेभुजंगादपाणौकपालादभालेऽनलाक्षात् ।

अमौलौ शशांकादवामेकलत्रादहं देवमन्यं न मन्ये न मन्ये ॥ १५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्य विरचितं

श्रीशिवभुजंगप्रयातस्तोत्रं संपूर्णम् ।

शिव स्तोत्रे

स्तोत्रे
Chapters
शिवपंचाक्षरस्तोत्र शिवकवच अथ आर्तिहरस्तोत्रम् आर्त्तत्राणस्तोत्रम् श्रीकाशीविश्वनाथसुप्रभातम् सभापतिस्तुतिः दशश्लोकी स्तुति दक्षिणामूर्तिस्तोत्र सूतसंहिता नटराजस्तोत्रम् नटेशनवरत्नमालिका नटेश पञ्चरत्न स्तोत्र नववर्णमाला पञ्चरत्नस्तुतिः शिवपंचाक्षरस्तोत्र पशुपति पञ्चास्य स्तवः प्रदोषस्तोत्रम् भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये मृत्युञ्जय स्तोत्र मृत्युञ्जय स्तोत्रम् मानसोल्लास मार्गसहायलिङ्ग स्तुतिः रामनाथ-सुप्रभातम् रुद्राभिषेकस्तोत्रं शिव नीरांजनम् यमभय निवारण स्तोत्रम् शिवसूत्र शिवस्तवः शिवस्तोत्रम् कल्किकृतं शिवस्तोत्रम् उपमन्युकृतशिवस्तोत्रम् शिवस्तुति लङ्केश्वरकृत अथर्वशिरोपनिषत् शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्‍वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे