Get it on Google Play
Download on the App Store

शिवसूत्र

शिवसूत्र
शाम्भवोपाय चैतन्यमात्मा । १। ज्ञानं बन्धः । २। योनिवर्गः कलाशरीरम् । ३। ज्ञानाधिष्ठानं मातृका । ४। उद्यमो भैरवः । ५। शक्तिचक्रसन्धाने विश्वसंहारः । ६। जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंभवः । ७। ज्ञानं जाग्रत् । ८। स्वप्नो विकल्पाः । ९। अविवेको मायासौषुप्तम् । १०। त्रितयभोक्ता वीरेशः । ११। विस्मयो योगभूमिकाः । १२। इच्छा शक्तिरुमा कुमारी । १३। दृश्यं शरीरम् । १४। हृदये चित्तसंघट्टाद् दृश्यस्वापदर्शनम् । १५। शुद्धतत्त्वसन्धानाद् वा अपशुशक्तिः । १६। वितर्क आत्मज्ञानम् । १७। लोकानन्दः समाधिसुखम् । १८। शक्तिसन्धाने शरीरोत्पत्तिः । १९। भूतसन्धान भूतपृथक्त्व विश्वसंघट्टाः । २०। शुद्धविद्योदयाच्चक्रेशत्व सिद्धिः । २१। महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः । २२।
शाक्तोपाय चित्तं मन्त्रः । १। प्रयत्नः साधकः । २। विद्याशरीरसत्ता मन्त्ररहस्यम् । ३। गर्भे चित्तविकासोऽविशिष्ट विद्यास्वप्नः । ४। विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था । ५। गुरुरुपायः । ६। मातृकाचक्रसम्बोधः । ७। शरीरं हविः । ८। ज्ञानं अन्नम् । ९। विद्यासंहारे तदुत्थ स्वप्न दर्शनम् । १०। आणवोपाय आत्मा चित्तम् ।
१। ज्ञानं बन्धः । २। कलादीनां तत्त्वानां अविवेको माया । ३। शरीरे संहारः कलानाम् । ४। नाडी संहार भूतजय भूतकैवल्य भूतपृथक्त्वानि । ५। मोहावरणात् सिद्धिः । ६। मोहजयाद् अनन्ताभोगात् सहजविद्याजयः । ७। जाग्रद् द्वितीयकरः । ८। नर्तक आत्मा । ९। रङ्गोऽन्तरात्मा । १०। प्रेक्षकाणीन्द्रियाणि । ११। धीवशात् सत्त्वसिद्धिः । १२। सिद्धः स्वतन्त्रभावः । १३। यथा तत्र तथान्यत्र । १४। विसर्गस्वाभाव्याद् अबहिः स्थितेस्तत्स्थितिः । १५। बीजावधानम् । १६। आसनस्थः सुखं ह्रदे निमज्जति । १७। स्वमात्रा निर्माणं आपादयति । १८। विद्या अविनाशे जन्म विनाशः । १९। कवर्गादिषु माहेश्वर्याद्याः पशुमातरः । २०। त्रिषु चतुर्थं तैलवदासेच्यम् । २१। मग्नः स्वचित्तेन प्रविशेत् । २२। प्राण समाचारे समदर्शनम् । २३। मध्येऽवर प्रसवः । २४। मात्रास्वप्रत्यय सन्धाने नष्टस्य पुनरुत्थानम् । २५। शिवतुल्यो जायते । २६। शरीरवृत्तिर्व्रतम् । २७। कथा जपः । २८। दानं आत्मज्ञानम् । २९। योऽविपस्थो ज्ञाहेतुश्च । ३०। स्वशक्ति प्रचयोऽस्य विश्वम् । ३१। स्तिथिलयौ । ३२। तत् प्रवृत्तावप्यनिरासः संवेत्तृभावात् । ३३। सुख दुःखयोर्बहिर्मननम् । ३४। तद्विमुक्तस्तु केवली । ३५। मोहप्रतिसंहतस्तु कर्मात्मा । ३६। भेद तिरस्कारे सर्गान्तर कर्मत्वम् । ३७। करणशक्तिः स्वतोऽनुभवात् । ३८। त्रिपदाद्यनुप्राणनम् । ३९। चित्तस्थितिवत् शरीर करण बाह्येषु । ४०। अभिलाषाद्बहिर्गतिः संवाह्यस्य । ४१। तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः । ४२। भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः । ४३। नैसर्गिकः प्राणसंबन्धः । ४४। नासिकान्तर्मध्य संयमात् किमत्र सव्यापसव्य सौषुम्नेषु । ४५। भूयः स्यात् प्रतिमीलनम् । ४६।
ॐ तत् सत्

शिव स्तोत्रे

स्तोत्रे
Chapters
शिवपंचाक्षरस्तोत्र शिवकवच अथ आर्तिहरस्तोत्रम् आर्त्तत्राणस्तोत्रम् श्रीकाशीविश्वनाथसुप्रभातम् सभापतिस्तुतिः दशश्लोकी स्तुति दक्षिणामूर्तिस्तोत्र सूतसंहिता नटराजस्तोत्रम् नटेशनवरत्नमालिका नटेश पञ्चरत्न स्तोत्र नववर्णमाला पञ्चरत्नस्तुतिः शिवपंचाक्षरस्तोत्र पशुपति पञ्चास्य स्तवः प्रदोषस्तोत्रम् भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये मृत्युञ्जय स्तोत्र मृत्युञ्जय स्तोत्रम् मानसोल्लास मार्गसहायलिङ्ग स्तुतिः रामनाथ-सुप्रभातम् रुद्राभिषेकस्तोत्रं शिव नीरांजनम् यमभय निवारण स्तोत्रम् शिवसूत्र शिवस्तवः शिवस्तोत्रम् कल्किकृतं शिवस्तोत्रम् उपमन्युकृतशिवस्तोत्रम् शिवस्तुति लङ्केश्वरकृत अथर्वशिरोपनिषत् शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्‍वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे