Get it on Google Play
Download on the App Store

शिवमहिम्न: स्तोत्रम्

श्रीगणेशाय नम: ॥ पुष्पदंत उवाच ॥

महिम्न: पारं ते परम विदुषोयद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवशन्नास्त्वयि गिर: ।

अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्‌ममाप्येषस्तोत्रे हर निरपवाद परिकर: ॥ १ ॥

अतीत: पंथानं तव च महिमा वाङ्‌मनसयोरतद्‍व्यावृत्त्यायं चकितमभिधते श्रुतिरपि ।

स कस्य स्तोतव्य: कतिविधिगुण: कस्यविषय:पदेत्वर्वाचीने पतति न मन:कस्य न वच: ॥ २ ॥

मधुस्फीता वाच: परममृतं निर्मितवतस्तवब्रह्मान्किं वागपि सुरगुरोर्विस्मयपदम् ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवत: पुनामीत्यर्थंस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।

अभव्यानामस्मिन्वरदरमणीयामरमणीं विहंतुंव्याक्रोशीं विदधत इहैके जडधिय: ॥ ४ ॥

किमीह: किंकाय: स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।

अतर्क्यैश्‍वर्ये त्वय्यनवसरदुस्थो हतधिय: कुतर्कोऽयंकश्‍चिन्मुखरयति मोहाय जगत: ॥ ५ ॥

अजन्मानो लोका किमवयवन्तोऽपि जगतामधिष्ठातारं किं भवविधिरनादृत्य भवति ।

अनीशो वा कुर्याद्‍भुवनजनने क: परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशरेत इमे ॥ ६ ॥

त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च ।

रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥

महोक्ष:खट्‌वांगं परशुरजिनं भस्म फणिन: कपालं चेतीयत्तव वरद तंत्रोपकरणम् ।

सुरास्तां तामृद्धिं विदधति भवद्‍भ्रूप्रणिहितां नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८ ॥

ध्रुवं कश्‍चित् सर्वं सकलमपरस्त्वध्रुवमिदं परो ध्रौव्या ध्रौव्ये जगति गदति व्यस्तविषये ।

समस्तेऽप्येतस्मिन् पुरमथनतैर्विस्मित इव स्तुवञ्जिह्लेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९ ॥

तवैश्वर्यं यत्‍नाद्युपरि विरिंचो हरिरध: परिच्छेत्तुं यातावनलमनिलस्कंधवपुष: ।

ततो भक्तिश्रद्धाभरगुरुगृणद्‍भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तवकिमनुवृत्तिर्न फलति ॥ १० ॥

अयत्‍नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्वाहूनभृत रणकंडूपरवशान् ।

शिर:पद्मश्रेणीरचितचरणांभोरुहबले: स्थिरायास्त्वद्भक्‍तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११ ॥

अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात्कैसासेऽपि त्वदधिवसतौ विक्रमयत: ।

अलभ्या पातालेऽप्यलसचलिताङगुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्‌ध्रुवमुपचितो मुह्यति खल: । ॥ १२ ॥

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीमधश्चक्रे बाण: परिजनविधेयस्त्रिभुवन: ।

न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयोर्न कस्याप्युन्नत्यै भवति शिरसत्वय्यवनति: ॥ १३ ॥

अकांडब्रह्मांडक्षयचकितदेवासुरकृपा विधेयस्यासीद्यस्त्रिनयनविषं संह्रतवत: ।

सकल्माष:कंठे तव न कुरुते न श्रियमहो विकारोऽपि श्‍लाघ्यो भुवनभयभंगव्यसनिन: ॥ १४ ॥

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तंते नित्यं जगति जयिनो यस्य विशिखा: ।

सपश्‍यन्नीश त्वामितसुरसाधारणमभूत् स्मर:स्मर्तव्यात्मा न हि वशिषु पथ्य: परिभव: ॥ १५ ॥

महीपादाघाताद्‍व्रजति सहसा संशयपदंपदंविष्णोर्भ्राम्यद्‍भुजपरिघरुग्णग्रहगणम् ।

मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडीततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६ ॥

वियद्‌व्यापीतारागणगुणित फेनोद्‍गमरुचि: प्रवाहो वारां य: पृषदलघुदृष्ट: शिरसि ते ।

जगद्‍द्वीपाकारं जलधिवलयं तेन कृतमित्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु: ॥ १७ ॥

रथ:क्षोणी यंता शतधृतिरगेन्द्रो धनुरथो रथांगे चन्द्रार्कौ रथचरणपाणि: शर इति ।

दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडंबरविधिर्विधेयै: क्रीडन्त्यो न खलु परतन्त्रा: प्रभुधिय: ॥ १८ ॥

हरिस्ते साहस्त्रं कमलवलिमाधाय पदयोर्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।

गतोभक्त्युद्रेक: परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९ ॥

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।

अतस्त्वां संप्रेक्ष्य ऋतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्‌ध्वा दृढपरिकर: कर्मसु जन: ॥ २० ॥

क्रियादक्षो दक्ष: क्रतुपतिरधीशस्तनुभृतामृषीणामार्त्विज्यं शरणद सदस्या: सुरगणा: ।

क्रतुभ्रंशस्त्वत्त: क्रतुफलविधानव्यसनिनो ध्रुवं कर्तु: श्रद्धाविधुरमभिचाराय हि मखा: ॥ २१ ॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्‍भूतांरिरमयिषुमृष्यस्य वपुषा ।

धनुष्पाणेर्यातंदिवमपि सपत्राकृतममुं त्रसंतं तेऽद्यापि त्यजति न मृगव्याधरभस: ॥ २२ ॥

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्पुर: प्लुष्टं दृष्ट्‍वा पुरमथन पुष्पायुधमपि ।

यदि स्त्रौणं देवी यमनिरतदेहार्धघटनादवैति त्वामद्धा बत वरद मुग्धा युवतय: ॥ २३ ॥

श्‍मशानेष्वाक्रीडा स्मरहर पिशाचा: सहचराश्‍चिताभस्मालेप: स्त्रगपि नृकरोटीपरिकर: ।

अमंगल्यं शीलं तव भवतु नामैवमखिलं तथाऽपि स्मर्तृणां वरद परमं मङ्गलमसि ॥ २४ ॥

मन:प्रत्यक्‌चित्ते सविधमविधायात्तमरुत: प्रह्रष्यद्रोमाण: प्रमदसलिलोत्संगितदृश: ।

यदालोक्याह्लादंह्लद इव निमज्जामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ २५ ॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहस्त्वमापस्त्वं व्योम त्वमधुरणिरात्मात्वमिति च ।

परिच्छिन्नामेवं त्वयि परिणता ब्रिभ्रतु गिरं न विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि ॥ २६ ॥

त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरानकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति ।

तुरीयं ते धाम ध्वनिभिरवरुंधानमणुभि: समस्तव्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २७ ॥

भव: शर्वो रुद्र:पशुपतिरथोग्र:सह महांस्तथा भीमेशानाविति यदभिधानाष्टकमिदम्‍ ।

अमुष्मिन्प्रत्येकं प्रविरचित देव श्रुतिरपि प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते ॥ २८ ॥

नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नम: क्षोदिष्ठाय स्मरहर महिष्ठाय च नम: ।

नमोवर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नम:सर्वस्मै ते तदिदमिति सर्वाय च नम: ॥ २९ ॥

बहलरजसे विश्‍वोत्पत्तौ भवाय नमो नम: प्रबलतमसे तत्संहारे हराय नमो नम: ।

जनसुखकृते सत्त्वोद्रिक्‍तौ मृडाय नमो नम: प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नम: ॥ ३० ॥

कृशपरिणति चेत: क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लंघिनी शश्‍वदृद्धि: ।

इति चकितममंदीकृत्य मां भक्तिराधाद्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१ ॥

असितगिरिसमं स्यात्कज्जलं सिंधुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी ।

लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३२ ॥

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेर्ग्रथितगुणमहिम्नो निर्गुणस्येश्‍वरस्य ।

सकलगुणवरिष्ठ: पुष्पदंताभिधानो रुचिरमलघुवृतै: स्तोत्रमेतच्चकार ॥ ३३ ॥

अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत्पठति परमभक्त्या शुद्धचित्त: पुमान्य: ।

स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतरधनायु: पुत्रवान्कीर्तिमांश्‍च ॥ ३४ ॥

महेशान्नापरो देवो महिम्नो नापरा स्तुति: ।

अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरो: परम् ॥ ३५ ॥

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिका: क्रिया: ।

महिम्नस्तवपाठस्य कलां नार्हंति षोडशीम् ॥ ३६ ॥

कुसुमदशननामा सर्वगन्धर्वराज: शशिधरवरमौलेर्देवदेवस्य दास: ।

स खलुनिजमहिम्नो भ्रष्ट एवास्यरोषात्स्तवनमिदमकाषाद्दिव्यदिव्यं महिम्न: ॥ ३७ ॥

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्य: प्राञ्जलिर्नान्यचेता: ।

व्रजति शिवसमीपं किन्नरै: स्तूयमान: स्तवनमिदममोघं पुष्पंदंतप्रणीतम् ॥ ३८ ॥

श्रीपुष्पदंतमुखपंकजनिर्गतेन स्तोत्रेण किल्बिहरेण हरप्रियेण ।

कंठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेश: ॥ ३९ ॥

इत्येषा वाङमयी पूजा श्रीमच्छंकरपादयो: ।

अर्पिता तेन मे देव: प्रीयतां च सदाशिव: ॥ ४० ॥

इति श्रीपुष्पदंतविरचितं शिवमहिम्न: स्तोत्रं सम्पूर्णम् ।

शिव स्तोत्रे

स्तोत्रे
Chapters
शिवपंचाक्षरस्तोत्र शिवकवच अथ आर्तिहरस्तोत्रम् आर्त्तत्राणस्तोत्रम् श्रीकाशीविश्वनाथसुप्रभातम् सभापतिस्तुतिः दशश्लोकी स्तुति दक्षिणामूर्तिस्तोत्र सूतसंहिता नटराजस्तोत्रम् नटेशनवरत्नमालिका नटेश पञ्चरत्न स्तोत्र नववर्णमाला पञ्चरत्नस्तुतिः शिवपंचाक्षरस्तोत्र पशुपति पञ्चास्य स्तवः प्रदोषस्तोत्रम् भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये मृत्युञ्जय स्तोत्र मृत्युञ्जय स्तोत्रम् मानसोल्लास मार्गसहायलिङ्ग स्तुतिः रामनाथ-सुप्रभातम् रुद्राभिषेकस्तोत्रं शिव नीरांजनम् यमभय निवारण स्तोत्रम् शिवसूत्र शिवस्तवः शिवस्तोत्रम् कल्किकृतं शिवस्तोत्रम् उपमन्युकृतशिवस्तोत्रम् शिवस्तुति लङ्केश्वरकृत अथर्वशिरोपनिषत् शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्‍वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे