Get it on Google Play
Download on the App Store

पञ्चरत्नस्तुतिः

वस्तां पिशङ्गं वसनं दिशो वा गरुत्मता यातु ककुद्मता वा ।
निद्रातु वा नृत्यतु वाऽधिरङ्गे भेदो न मे स्यात्परमस्य धाम्नः ॥
     
॥पञ्चरत्नस्तुतिः ॥
॥श्रीमदप्पय्यदीक्षितसार्वभाउमैः विरचिता ॥
भूतस्य जात इति वारिरुहासनस्य
जातो बृहन्निति हरेश्च जनिः प्रसिद्धा ।
यस्मादजात इति मन्त्रवरोपदिष्टा-
त्तं रुद्रमेव जनितश्चकितः प्रपद्ये ॥१॥

उक्त्वा प्रसूतिमजशौरिहरेश्वराणां
संसूच्य दीपकसहोक्तिभिरन्यनिघ्नाम् ।
तां संयधारयदतर्वशिखा हि यस्य
तं सर्वकारणमनादिशिवं प्रपद्ये ॥२॥

वेदान्तेषु प्रथमभवनं वर्णितं यस्य याभ्यां
तद्वत्तस्य प्रसववचसा जन्म तत्ख्यापयित्वा ।
यस्यैकस्य स्फुटमजनिता निश्चिता कारणस्य
ध्यायामस्तं जनिविहतये शंभुमाकाशमध्ये ॥३॥

यद्भ्रूभङ्गैकवश्या विधिहरिगिरिशख्यातिदाः शक्तिकोट्यो
यद्भृत्या देवदेवाः सकलभुवनगाः संनियच्छन्ति विश्वम् ।
यल्लिङ्गं सर्वदेवासुरमनुजमुखैरर्च्यते विश्वरूपं
तस्मै नित्यं नमस्यां प्रवितनुत परब्रह्मणे शंकराय ॥४॥

आस्यं सूक्ष्मं लिङ्गरूपत्वलिङ्गं
स्याद्ब्रह्मेशानाख्ययैवाल्पमात्रम् ।
इत्येवेनावेदयत्सूत्रकारो
यं ब्रह्माख्यं तं प्रपद्ये महेशम् ॥५॥
इति श्रीमदप्पय्यदीक्षितसार्वभौमैः
विरचिता पञ्चरत्नस्तुतिः संपूर्णा ॥

शिव स्तोत्रे

स्तोत्रे
Chapters
शिवपंचाक्षरस्तोत्र शिवकवच अथ आर्तिहरस्तोत्रम् आर्त्तत्राणस्तोत्रम् श्रीकाशीविश्वनाथसुप्रभातम् सभापतिस्तुतिः दशश्लोकी स्तुति दक्षिणामूर्तिस्तोत्र सूतसंहिता नटराजस्तोत्रम् नटेशनवरत्नमालिका नटेश पञ्चरत्न स्तोत्र नववर्णमाला पञ्चरत्नस्तुतिः शिवपंचाक्षरस्तोत्र पशुपति पञ्चास्य स्तवः प्रदोषस्तोत्रम् भृङ्गिकृतशिवस्तोत्रं शिवरहस्ये मृत्युञ्जय स्तोत्र मृत्युञ्जय स्तोत्रम् मानसोल्लास मार्गसहायलिङ्ग स्तुतिः रामनाथ-सुप्रभातम् रुद्राभिषेकस्तोत्रं शिव नीरांजनम् यमभय निवारण स्तोत्रम् शिवसूत्र शिवस्तवः शिवस्तोत्रम् कल्किकृतं शिवस्तोत्रम् उपमन्युकृतशिवस्तोत्रम् शिवस्तुति लङ्केश्वरकृत अथर्वशिरोपनिषत् शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्‍वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे शिव स्तोत्रे