Get it on Google Play
Download on the App Store

हिमवानुवाच


शिवोमा परमा शक्तिरनन्ता निष्कलाऽमला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥१॥
अचिन्त्या केवलाऽनन्त्या शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगाऽचला ॥२॥
एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥३॥
काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपाऽमृताक्षरा ॥४॥
शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्त्तिर्व्योमलया व्योमाधाराऽच्युताऽमरा ॥५॥
अनादिनिधनाऽमोघा कारणात्मा कलाऽकला । क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥६॥
प्राणेश्वरप्रिया माता महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥७॥
सर्वशक्तिकलाकारा ज्योत्स्ना द्यौर्महिमास्पदा । सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥८॥
अनादिरव्यक्तगुहा महानन्दा सनातनी । आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥९॥
महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥१०॥
संसारपारा दुर्वारा दुर्निरीक्ष्या दुरासदा । प्राणशक्तिः प्राणविद्या योगिनी परमा कला ॥११॥
महाविभूतिर्दुर्द्धर्षा मूलप्रकृतिसंभवा । अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥१२॥
सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया । शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥१३॥
प्रधानपुरुषातीता प्रधानपुरुषात्मिका । पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ॥१४॥
भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता । जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ॥१५॥
व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी । क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता ॥१६॥
अनादिमायासंभिन्ना त्रितत्त्वा प्रकृतिर्गुहा । महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा ॥१७॥
व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका । अकार्या कार्यजननी नित्यं प्रसवधर्मिणी ॥१८॥
सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी । ब्रह्मगर्भा चतुर्विंशा पद्मनाभाऽच्युतात्मिका ॥१९॥
वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया । सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता ॥२०॥
विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी । महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भवा ॥२१॥
महाविमानमध्यस्था महानिद्रात्महेतुका । सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका ॥२२॥
अनन्तरूपाऽनन्तस्था देवी पुरुषमोहिनी । अनेकाकारसंस्थाना कालत्रयविवर्जिता ॥२३॥
ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका । ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ॥२४॥
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी । वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥२५॥
ईश्वराणी च शर्वाणी शंकरार्द्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥२६॥
महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥२७॥
ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी । ईश्वरार्द्धासनगता महेश्वरपतिव्रता ॥२८॥
सकृद्विभाविता सर्वा समुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥२९॥
गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी । सावित्री कमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥३०॥
सरोजनिलया मुद्रा योगनिद्रा सुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥३१॥
वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥३२॥
गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥३३॥
नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी । अजा विभावरी सौम्या भोगिनी भोगदायिनी ॥३४॥
शोभा वंशकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥३५॥
महानुभावा सत्त्वस्था महामहिषमर्दनी । पद्ममाला पापहरा विचित्रा मुकुटानना ॥३६॥
कान्ता चित्राम्बरधरा दिव्याभरणभूषिता । हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥३७॥
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥३८॥
वृषासनगता गौरी महाकाली सुरार्चिता । अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥३९॥
विरूपाक्षी लेलिहाना महापुरनिवासिनी । महाफलाऽनवद्याङ्गी कामपूरा विभावरी ॥४०॥
विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी । कौशिकी कर्षणी रात्रिस्त्रिदशार्त्तिविनाशिनी ॥४१॥
बहुरूपा सुरूपा च विरूपा रूपवर्जिता । भक्तार्तिशमनी भव्या भवभावविनाशिनी ॥४२॥
निर्गुणा नित्यविभवा निःसारा निरपत्रपा । यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥४३॥
दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वातिशायिनी विद्या सर्वसिद्धिप्रदायिनी ॥४४॥
सर्वेश्वरप्रिया तार्क्ष्या समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥४५॥
कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥४६॥
ज्वालामाला सहस्राढ्या देवदेवी मनोन्मनी । महाभगवती दुर्गा वासुदेवसमुद्भवा ॥४७॥
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥४८॥
दक्षिणा दहना दाह्या सर्वभूतनमस्कृता । योगमाया विभावज्ञा महामाया महीयसी ॥४९॥
संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥५०॥
ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी । विकृतिः शांकरी शास्त्री गणगन्धर्वसेविता ॥५१॥
वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्रिः शिवानन्दा शची दुःस्वप्ननाशिनी ॥५२॥
इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥५३॥
हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा । जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा ॥५४॥
बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी । तरस्विनी समाधिस्था त्रिनेत्रा दिवि संस्थिता ॥५५॥
सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता । संसारतारिणी विद्या ब्रह्मवादिमनोलया ॥५६॥
ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणिः । हिरण्मयी महारात्रिः संसारपरिवर्त्तिका ॥५७॥
सुमालिनी सुरूपा च भाविनी तारिणी प्रभा । उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ॥५८॥
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा । सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥५९॥
जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया । निराश्रया निराहारा निरङ्कुरवनोद्भवा ॥६०॥
चन्द्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी । परावरविधानज्ञा महापुरुषपूर्वजा ॥६१॥
विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा । विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ॥६२॥
सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया । क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका ॥६३॥
महामायाश्रया मान्या महादेवमनोरमा । व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ॥६४॥
वीरेश्वरी विमानस्था विशोका शोकनाशिनी । अनाहता कुण्डलिनी नलिनी पद्मवासिनी ॥६५॥
सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता । वाग्देवता ब्रह्मकला कलातीता कलारणिः ॥६६॥
ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया । व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः ॥६७॥
क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता । अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी ॥६८॥
गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी । भगिनी भगवत्पत्नी सकला कालकारिणी ॥६९॥
सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः । प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी ॥७०॥
कपिला कापिला कान्ता कनकाभा कलान्तरा । पुण्या पुष्करिणी भोक्त्री पुरंदरपुरस्सरा ॥७१॥
पोषणी परमैश्वर्यभूतिदा भूतिभूषणा । पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा ॥७२॥
धर्मोदया भानुमती योगिज्ञेया मनोजवा । मनोहरा मनोरक्षा तापसी वेदरूपिणी ॥७३॥
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी । योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी ॥७४॥
विश्वावस्था वियन्मूर्त्तिर्विद्युन्माला विहायसी । किंनरी सुरभी वन्द्या नन्दिनी नन्दिवल्लभा ॥७५॥
भारती परमानन्दा परापरविभेदिका । सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥७६॥
अचिन्त्याऽचिन्त्यविभवा हृल्लेखा कनकप्रभा । कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥७७॥
त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया । सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥७८॥
शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना । आद्या हृत्कमलोद्भूता गवां माता रणप्रिया ॥७९॥
सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा । दुर्गाकात्यायनी चण्डी चर्चिका शान्तविग्रहा ॥८०॥
हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका । मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥८१॥
रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी । पद्मानना पद्मनिभा नित्यतुष्टाऽमृतोद्भवा ॥८२॥
धुन्वती दुःप्रकम्प्या च सूर्यमाता दृषद्वती । महेन्द्रभगिनी मान्या वरेण्या वरदर्पिता ॥८३॥
कल्याणी कमला रामा पञ्चभूता वरप्रदा । वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा ॥८४॥
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता । भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥८५॥
कराला पिङ्गलाकारा नामभेदाऽमहामदा । यशस्विनी यशोदा च षडध्वपरिवर्त्तिका ॥८६॥
शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका । चैत्रा संवत्सरारूढा जगत्संपूरणीन्द्रजा ॥८७॥
शुम्भारिः खेचरी स्वस्था कम्बुग्रीवा कलिप्रिया । खगध्वजा खगारूढा परार्ध्या परमालिनी ॥८८॥
ऐश्वर्यवर्त्मनिलया विरक्ता गरुडासना । जयन्ती हृद्गुहा रम्या गह्वरेष्ठा गणाग्रणीः ॥८९॥
संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी । कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा ॥९०॥
निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती । विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवाऽमृता ॥९१॥
लोहिता सर्पमाला च भीषणी वनमालिनी । अनन्तशयनाऽनन्या नरनारायणोद्भवा ॥९२॥
नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा । संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया ॥९३॥
महाज्वाला महामूर्त्तिः सुमूर्त्तिः सर्वकामधुक् । सुप्रभा सुस्तना गौरी धर्मकामार्थमोक्षदा ॥९४॥
भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः । महाविभूतिदा मध्या सरोजनयना समा ॥९५॥
अष्टादशभुजाऽनाद्या नीलोत्पलदलप्रभा । सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता ॥९६॥
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया । विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥९७॥
स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी । अशेषदेवतामूर्त्तिर्देवता वरदेवता । गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥९८॥
अवर्णा वर्णरहिता निवर्णा बीजसंभवा । अनन्तवर्णाऽनन्यस्था शंकरी शान्तमानसा ॥९९॥
अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा । गौर्गीर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥१००॥
सत्यमात्रा सत्यसंधा त्रिसंध्या संधिवर्जिता । सर्ववादाश्रया संख्या सांख्ययोगसमुद्भवा ॥१०१॥
असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥१०२॥
विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥१०३॥
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शान्त्यतीता मलातीता निर्विकारा निराश्रया ॥१०४॥
शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकल्पिका ॥१०५॥
शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका । नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥१०६॥
कामुकी ललिता भावा परापरविभूतिदा । परान्तजातमहिमा बडवा वामलोचना ॥१०७॥
सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥१०८॥
अमृत्युरमृता स्वाहा पुरुहूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥१०९॥
हिरण्या राजती हैमी हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥११०॥
महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता । दीर्घा ककुद्मिनी हृद्या शान्तिदा शान्तिवर्द्धिनी ॥१११॥
लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥११२॥
सुधामा कर्मकरणी युगान्तदहनात्मिका । संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥११३॥
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ॥११४॥
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥११५॥
हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥११६॥
वेदविद्याव्रतस्नाता धर्मशीलाऽनिलाशना । वीरभद्रप्रिया वीरा महाकालसमुद्भवा ॥११७॥
विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायनी हरन्ती च पावनी पोषणी खिला ॥११८॥
मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी सुधावाणी वीणावादनतत्परा ॥११९॥
सेविता सेविका सेव्या सिनीवाली गुरुत्मती । अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥१२०॥
वसुप्रदा वसुमती वसोर्द्धारा वसुंधरा । धाराधरा वरारोहा वरावरसहस्रदा ॥१२१॥
श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया । श्रीधरा श्रीकरी कल्या श्रीधरार्द्धशरीरिणी ॥१२२॥
अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसङ्घानां सिंहिका सिंहवाहना ॥१२३॥
सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । रसज्ञा रसदा रामा लेलिहानाऽमृतस्रवा ॥१२४॥
नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवनी । वज्रदण्डा वज्रजिह्वा वैदेही वज्रविग्रहा ॥१२५॥
मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥१२६॥
सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥१२७॥
युगंधरा युगावर्त्ता त्रिसंध्या हर्षवर्द्धनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥१२८॥
शक्रासनगता शाक्री साध्वी नारी शवासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥१२९॥
शतरूपा शतावर्त्ता विनता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥१३०॥
समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥१३१॥
धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥१३२॥
धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा । धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ॥१३३॥
कापाली शाकला मूर्त्तिः कला कलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥१३४॥
सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी । प्रधानपुरुषेशेशा महादेवैकसाक्षिणी । सदाशिवा वियन्मूर्त्तिर्विश्वमूर्त्तिरमूर्त्तिका ॥१३५॥
एवं नाम्नां सहस्रेण स्तुत्वाऽसौ हिमवान् गिरिः । भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः ॥१॥
यदेतदैश्वरं रूपं घोरं ते परमेश्वरि । भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय ॥२॥
एवमुक्ताऽथ सा देवी तेन शैलेन पार्वती । संहृत्य दर्शयामास स्वरूपमपरं पुनः ॥३॥
नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् । द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥४॥
रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् । श्रीमद् विशालसंवृत्तललाटतिलकोज्ज्वलम् ॥५॥
भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् । दधानमुरसा मालां विशालां हेमनिर्मिताम् ॥६॥
ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् । प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ॥७॥
तदीदृशं समालोक्य स्वरूपं शैलसत्तमः । भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥८॥
इति श्रीकूर्मपुराणे पार्वती सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥

देवी स्तोत्रे

स्तोत्रे
Chapters
महिषासुरमर्दिनी स्तोत्रम् ललितापञ्चरत्नम् आनन्दसागरस्तवः भगवतीस्तोत्रम् विन्ध्येश्वरी स्तोत्रम् श्रीचन्द्रमौलीश्वर स्तुतिशतकम् श्रीशारदास्वर्णरथसमर्पणापद्यावलिः ललितापञ्चरत्नम् शारदाभुजङ्गप्रयाताष्टकम्‌ श्रीशारदापञ्चरत्नस्तुतिः श्री देवी स्तोत्रे देवकृतलक्ष्मीस्तोत्रम् त्रिपुरसुन्दरीस्तोत्रम् लक्ष्मीलहरि: इन्द्राक्षीस्तोत्रम् भवानीभुजंगस्तोत्रम् श्रेयस्करीस्तोत्रम् देवीषट्‌कम् दुर्गापदुद्धारस्तोत्रम् नीलसरस्वतीस्तोत्रम् सरस्वती स्तोत्र श्रीमहालक्ष्मीस्तोत्र देवी स्तोत्र देवी स्तोत्र देवी स्तोत्र देवी प्रणव श्लोकी दुर्गाष्टोत्तरशतनामस्तोत्रं श्रीदुर्गासप्तश्लोकी देवी माहात्म्यम् कीलकस्तोत्रम् देवी कवचम् देवी स्तोत्र नवरत्नमालिका देवी पञ्चरत्नम् धनलक्ष्मी स्तोत्रम् अथ देवीसूक्तं धनलक्ष्मी स्तोत्रम् धर्माम्बिकास्तवः नवदुर्गास्तोत्र नवाक्षरीस्तोत्रम् पार्वतीस्तोत्रम् ब्रह्मस्तोत्रम् बृहदम्बार्याशतकम् भगवतीस्तोत्रम् देवी स्तोत्र हिमवानुवाच देवी स्तोत्र मीनाक्षी पञ्चरत्नम् मीनाक्षीस्तोत्रम् योगविषयः योगिनीहृदयम् श्रीराजराजेश्वर्यष्टकम् राजराजेश्वरीस्तवः रेणुकास्तोत्रम् देवकृत लक्ष्मी स्तोत्रम् देवी स्तोत्र शक्तिसूत्राणि शान्तिस्तवः अघनाशकगायत्रीस्तोत्र अम्बास्तोत्रम् अर्धनारीश्वराष्टकम् अष्टलक्ष्मी स्तोत्रम् धनलक्ष्मी स्तोत्र आर्यापञ्चदशीस्तोत्रम् उमामहेश्वरस्तोत्रम् कनक धारा स्तोत्र कल्याणवृष्टिस्तवः श्री कामाक्षी सुप्रभातम् कीलकस्तोत्रम् गंगास्तोत्र श्री चण्डीपाठ देवी स्तोत्र देवी अथर्वशीर्ष