Get it on Google Play
Download on the App Store

देवी स्तोत्र

श्रीपार्वत्युवाच --

नाम्नां सहस्रमं परमं छिन्नमस्ता-प्रियं शुभम् । कथितं भवता शम्भो सद्यः शत्रु-निकृन्तनम् ॥१॥

पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि । सहस्र-नाम-पाठे च अशक्तो यः पुमान् भवेत् ॥२॥

तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपा-मय । श्री सदाशिव उवाच - अष्टोत्तर-शतं नाम्नां पठ्यते तेन सर्वदा ॥३॥

सहस्र्-नाम-पाठस्य फलं प्राप्नोति निश्चितम् ।

ॐ अस्य श्रीछिन्नमस्ताष्टोत्तर-शत-नाम-स्तोत्रस्य सदाशिव ऋषिरनुष्टुप् छन्दः

श्रीछिन्नमस्ता देवता मम-सकल-सिद्धि-प्राप्तये जपे विनियोगः ॥

ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी । चण्डेश्वरी चण्ड-माता चण्ड-मुण्ड्-प्रभञ्जिनी ॥४॥

महाचण्डा चण्ड-रूपा चण्डिका चण्ड-खण्डिनी । क्रोधिनी क्रोध-जननी क्रोध-रूपा कुहू कला ॥५॥

कोपातुरा कोपयुता जोप-संहार-कारिणी । वज्र-वैरोचनी वज्रा वज्र-कल्पा च डाकिनी ॥६॥

डाकिनी कर्म्म-निरता डाकिनी कर्म-पूजिता । डाकिनी सङ्ग-निरता डाकिनी प्रेम-पूरिता ॥७॥

खट्वाङ्ग-धारिणी खर्वा खड्ग-खप्पर-धारिणी । प्रेतासना प्रेत-युता प्रेत-सङ्ग-विहारिणी ॥८॥

छिन्न-मुण्ड-धरा छिन्न-चण्ड-विद्या च चित्रिणी । घोर-रूपा घोर-दृष्टर्घोर-रावा घनोवरी ॥९॥

योगिनी योग-निरता जप-यज्ञ-परायणा । योनि-चक्र-मयी योनिर्योनि-चक्र-प्रवर्तिनी ॥१०॥

योनि-मुद्रा-योनि-गम्या योनि-यन्त्र-निवासिनी । यन्त्र-रूपा यन्त्र-मयी यन्त्रेशी यन्त्र-पूजिता ॥११॥

कीर्त्या कर्पादनी काली कङ्काली कल-कारिणी । आरक्ता रक्त-नयना रक्त-पान-परायणा ॥१२॥

भवानी भूतिदा भूतिर्भूति-दात्री च भैरवी । भैरवाचार-निरता भूत-भैरव-सेविता ॥१३॥

भीमा भीमेश्वरी देवी भीम-नाद-परायणा । भवाराध्या भव-नुता भव-सागर-तारिणी ॥१४॥

भद्र-काली भद्र-तनुर्भद्र-रूपा च भद्रिका । भद्र-रूपा महा-भद्रा सुभद्रा भद्रपालिनी ॥१५॥

सुभव्या भव्य-वदना सुमुखी सिद्ध-सेविता । सिद्धिदा सिद्धि-निवहा सिद्धासिद्ध-निषेविता ॥१६॥

शुभदा शुभफ़्गा शुद्धा शुद्ध-सत्वा-शुभावहा । श्रेष्ठा दृष्ठि-मयी देवी दृष्ठि-संहार-कारिणी ॥१७॥

शर्वाणी सर्वगा सर्वा सर्व-मङ्गल-कारिणी । शिवा शान्ता शान्ति-रूपा मृडानी मदानतुरा ॥१८॥

इति ते कथितं देवि स्तोत्रं परम-दुर्लभमं । गुह्याद्-गुह्य-तरं गोप्यं गोपनियं प्रयत्नतः ॥१९॥

किमत्र बहुनोक्तेन त्वदग्रं प्राण-वल्लभे । मारणं मोहनं देवि ह्युच्चाटनमतः परमं ॥२०॥

स्तम्भनादिक-कर्म्माणि ऋद्धयः सिद्धयोऽपि च । त्रिकाल-पठनादस्य सर्वे सिध्यन्त्यसंशयः ॥२१॥

महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्य मनन्य-बुद्धयः । पठन्ति ये भक्ति-युता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः ॥२२॥

इति श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् ॥

देवी स्तोत्रे

स्तोत्रे
Chapters
महिषासुरमर्दिनी स्तोत्रम् ललितापञ्चरत्नम् आनन्दसागरस्तवः भगवतीस्तोत्रम् विन्ध्येश्वरी स्तोत्रम् श्रीचन्द्रमौलीश्वर स्तुतिशतकम् श्रीशारदास्वर्णरथसमर्पणापद्यावलिः ललितापञ्चरत्नम् शारदाभुजङ्गप्रयाताष्टकम्‌ श्रीशारदापञ्चरत्नस्तुतिः श्री देवी स्तोत्रे देवकृतलक्ष्मीस्तोत्रम् त्रिपुरसुन्दरीस्तोत्रम् लक्ष्मीलहरि: इन्द्राक्षीस्तोत्रम् भवानीभुजंगस्तोत्रम् श्रेयस्करीस्तोत्रम् देवीषट्‌कम् दुर्गापदुद्धारस्तोत्रम् नीलसरस्वतीस्तोत्रम् सरस्वती स्तोत्र श्रीमहालक्ष्मीस्तोत्र देवी स्तोत्र देवी स्तोत्र देवी स्तोत्र देवी प्रणव श्लोकी दुर्गाष्टोत्तरशतनामस्तोत्रं श्रीदुर्गासप्तश्लोकी देवी माहात्म्यम् कीलकस्तोत्रम् देवी कवचम् देवी स्तोत्र नवरत्नमालिका देवी पञ्चरत्नम् धनलक्ष्मी स्तोत्रम् अथ देवीसूक्तं धनलक्ष्मी स्तोत्रम् धर्माम्बिकास्तवः नवदुर्गास्तोत्र नवाक्षरीस्तोत्रम् पार्वतीस्तोत्रम् ब्रह्मस्तोत्रम् बृहदम्बार्याशतकम् भगवतीस्तोत्रम् देवी स्तोत्र हिमवानुवाच देवी स्तोत्र मीनाक्षी पञ्चरत्नम् मीनाक्षीस्तोत्रम् योगविषयः योगिनीहृदयम् श्रीराजराजेश्वर्यष्टकम् राजराजेश्वरीस्तवः रेणुकास्तोत्रम् देवकृत लक्ष्मी स्तोत्रम् देवी स्तोत्र शक्तिसूत्राणि शान्तिस्तवः अघनाशकगायत्रीस्तोत्र अम्बास्तोत्रम् अर्धनारीश्वराष्टकम् अष्टलक्ष्मी स्तोत्रम् धनलक्ष्मी स्तोत्र आर्यापञ्चदशीस्तोत्रम् उमामहेश्वरस्तोत्रम् कनक धारा स्तोत्र कल्याणवृष्टिस्तवः श्री कामाक्षी सुप्रभातम् कीलकस्तोत्रम् गंगास्तोत्र श्री चण्डीपाठ देवी स्तोत्र देवी अथर्वशीर्ष