Get it on Google Play
Download on the App Store

भवानीभुजंगस्तोत्रम्


षडाधारपंकेरुहांतर्विराजत्सुषुम्नांतरालतितेजोल्लसंतीम् ।
सुधामंडलं द्रावयंतीं पिबंतीं सुधामूर्तिमीडेऽहमानंदरूपाम् ॥ १ ॥
ज्वलत्कोटिबालार्कभासारुणांगीं सुलावण्यश्रृंगारशोभाभिरामाम् ।
महापद्मकिंजल्कमध्ये विराजत्त्रिकोणोल्लसंतीं भजे श्रीभवानीम् ॥ २ ॥
क्वणत्किंकिणीनूपुरोद्भासिरत्‍नप्रभालीढलाक्षार्द्रपादारविंदाम् ।
अजेशाच्युताद्यै: सुरै: सेव्यमानां महादेवि सन्मूर्तिते भावयामि ॥ ३ ॥
शुचोणांबराबद्धनीवीविराजन्महारत्‍नकांचीकलापं नितंबम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्त्रो वलीरम्बते रोमराजिं भजेऽहम् ॥ ४ ॥
लसद्वत्तमुत्तुंगमाणिक्यकुंभोपमश्रीस्तनद्वंद्वमंबांबुजाक्षीम् ।
भजे पूर्णदुग्धाभिरामं तवेदं महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥
शिरीषप्रसूनोल्लसद्बाहुदंडैर्ज्वलद्‍बाणकोदंडपाशांकुशैश्‍च ।
चलत्कंकणोदारकेयूरभूषाज्वलद्भि: स्फुरंतीं भजे श्रीभवानीम् ॥ ६ ॥
शरत्पूर्णचंद्रप्रभापूर्णबिंबाधरस्मेरवक्त्रारविंदश्रियं ते ।
सुरत्‍नावलीहरताटंकशोभा भजे सुप्रसन्नामहं श्रीभ० ॥ ७ ॥
सुनासापुटं पद्मपत्रायताक्षं यजंत: श्रियं दानदक्षं कटाक्षम् ।
ललाटोल्लसद्‍गंधकस्तूरिभूषोज्ज्वलद्भि: स्फुरंतीं भजे श्रीभ० ॥ ८ ॥
चलत्कुंडलांते भ्रमद्‌भृङ्गवृन्दाघनस्निग्धधम्मिल्लभूषोज्वलंतीम् ।
स्फुरन्मौलिमाणिक्यमध्येंदुरेखाविलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥
स्फुरत्वंब बिंबंच मे ह्रत्सरोजे सदा वाङमयं सर्वतेजोमयं च ।
इति श्रीभवानीस्वरूपं तदेवं प्रपंचात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १० ॥
गणेशाणिमाद्याखिलै: शक्तिवृन्दै: स्फुरच्छ्रीमहाचक्रराजोल्लसंतीम् ।
परां राजराजेश्वरीं त्वां भवानीं शिवांकोपरिस्थां शिवां भावयेऽहम् ॥ ११ ॥
त्वमर्कस्त्वमग्निस्त्वमिंदुस्त्वमापस्त्वमाकाशभूवायवस्त्वम चिदात्मा ।
त्वदन्यो न कश्‍चित्प्रकाशोऽस्ति सर्वं सदानंदसंवित्स्वरूपं तवेदम् ॥ १२ ॥
गुरुस्त्वं च शक्तिश्च शुद्धिस्त्वमेव त्वमेवासि माता पिताऽसि त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बुद्धिर्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥१३ ॥
श्रुतीनामगम्यं सुवेदाग माद्यैर्महिम्नो न जानामि पारं तवेदम् ।
स्तुतिं कर्तृमिच्छामि ते त्वं भवानि क्षमस्वेदमंब प्रमुग्ध: किलाहम् ॥ १४ ॥
शरण्ये वरण्ये सुकारुण्यपूर्णे हिरण्योदराद्यैरगम्येऽतिपुण्ये ।
भवारण्यभीतं च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानी ॥ १५ ॥
इमामन्वहं श्रीभवानीभुजंगस्तुतिं य: पठेच्छ्रीतुमिच्छेद्धि तस्मै ।
स्वकीयम पदं शाश्वतं चैव सारं श्रियं चाष्टसिद्धीश्‍च देवी ददाति ॥ १६ ॥
इति श्रीमच्छं० वि० भवानीभुजंगस्तोत्रं संपूर्णम् ।

देवी स्तोत्रे

स्तोत्रे
Chapters
महिषासुरमर्दिनी स्तोत्रम् ललितापञ्चरत्नम् आनन्दसागरस्तवः भगवतीस्तोत्रम् विन्ध्येश्वरी स्तोत्रम् श्रीचन्द्रमौलीश्वर स्तुतिशतकम् श्रीशारदास्वर्णरथसमर्पणापद्यावलिः ललितापञ्चरत्नम् शारदाभुजङ्गप्रयाताष्टकम्‌ श्रीशारदापञ्चरत्नस्तुतिः श्री देवी स्तोत्रे देवकृतलक्ष्मीस्तोत्रम् त्रिपुरसुन्दरीस्तोत्रम् लक्ष्मीलहरि: इन्द्राक्षीस्तोत्रम् भवानीभुजंगस्तोत्रम् श्रेयस्करीस्तोत्रम् देवीषट्‌कम् दुर्गापदुद्धारस्तोत्रम् नीलसरस्वतीस्तोत्रम् सरस्वती स्तोत्र श्रीमहालक्ष्मीस्तोत्र देवी स्तोत्र देवी स्तोत्र देवी स्तोत्र देवी प्रणव श्लोकी दुर्गाष्टोत्तरशतनामस्तोत्रं श्रीदुर्गासप्तश्लोकी देवी माहात्म्यम् कीलकस्तोत्रम् देवी कवचम् देवी स्तोत्र नवरत्नमालिका देवी पञ्चरत्नम् धनलक्ष्मी स्तोत्रम् अथ देवीसूक्तं धनलक्ष्मी स्तोत्रम् धर्माम्बिकास्तवः नवदुर्गास्तोत्र नवाक्षरीस्तोत्रम् पार्वतीस्तोत्रम् ब्रह्मस्तोत्रम् बृहदम्बार्याशतकम् भगवतीस्तोत्रम् देवी स्तोत्र हिमवानुवाच देवी स्तोत्र मीनाक्षी पञ्चरत्नम् मीनाक्षीस्तोत्रम् योगविषयः योगिनीहृदयम् श्रीराजराजेश्वर्यष्टकम् राजराजेश्वरीस्तवः रेणुकास्तोत्रम् देवकृत लक्ष्मी स्तोत्रम् देवी स्तोत्र शक्तिसूत्राणि शान्तिस्तवः अघनाशकगायत्रीस्तोत्र अम्बास्तोत्रम् अर्धनारीश्वराष्टकम् अष्टलक्ष्मी स्तोत्रम् धनलक्ष्मी स्तोत्र आर्यापञ्चदशीस्तोत्रम् उमामहेश्वरस्तोत्रम् कनक धारा स्तोत्र कल्याणवृष्टिस्तवः श्री कामाक्षी सुप्रभातम् कीलकस्तोत्रम् गंगास्तोत्र श्री चण्डीपाठ देवी स्तोत्र देवी अथर्वशीर्ष