Get it on Google Play
Download on the App Store

धर्माम्बिकास्तवः


॥त्यागराजविरचितः कल्याणामृतकामधेनुमहिले कामप्रियाहर्षदे कारुण्यामृतवापिके पिकशिशुस्वानन्दसल्लापिनि ।
कामेशप्रियकामकल्पलतिके कादम्बवाटीप्रिये देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१ ॥
एणीबालविलोचने फणिमणिश्रेणीलसत्कङ्कणे तूणीराकृतजङ्घिके त्रिनयने स्थाणोर्मनोहारिणि ।
वाणीपाणिसरोजवादितलसद्वीणास्वरालापिके देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥२ ॥
ईशित्वादिविभूतिकस्वविभवे ईकारसिंहासने इन्द्राणीपठितस्तुते इहपरत्राणध्वजे इन्दिरे ।
ईशानादिसुरेन्द्रसेवकजने ईशाधिराजेश्वरी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥३ ॥
लावण्याब्धिपयोजवक्त्रनयने लक्ष्मीकरालोकने लक्ष्मीकान्तनिषेविताङ्घ्रिकमले लम्बोदरश्रीकरि ।
लक्ष्यालक्ष्यविलक्षणे क्षणवतां स्वानन्दवृद्धिप्रदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥४ ॥
ह्रीपाशादिविमोचनेऽतिचतुरे हृद्ग्रन्थिविच्छेदिके हृद्यानन्दसुधारसार्द्रमधुना संतर्पणाह्लादिनि ।
ह्रींकारार्थजगद्विलासविभवे विद्ये विमर्शात्मिके देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥५ ॥
हस्तिश्रेष्ठसुकुम्भसंनिभकुचे हर्यक्षमध्ये शुभे हेमाब्जाननपाणिपादनयने चन्द्रार्धफाले शिवे ।
हे मारारिमतेर्विमोहदलसन्नीलालके निर्मले देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥६ ॥
सत्यानन्दचिदीश्वरप्रणयिनी सौभाग्यरत्नाकरी साम्राज्यप्रभुदेशिकेन्द्रकरुणास्यन्दामृतस्वर्धुनी ।
सर्वाशारहितस्य भक्तहृदयस्यानन्दकादम्बिनी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥७ ॥
कल्पे कालकलेशि कल्पकलने संकल्पसिद्धाखिले कालाकालविभागकल्पनकले कालान्तकप्रेयसि ।
कालोपाधिविवर्जिते कलिमलप्रध्वंसिनी कामदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥८ ॥
हक्षद्वन्द्वदलत्रिकोणविलसज्ज्योत्स्नाकलाराधिते हंसद्वन्द्वगतिप्रबोधजननश्रीदेशिकेन्द्रात्मिके ।
हंसारोहविचक्षणे अभयदे आनन्दसंवर्धिनी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥९ ॥
लज्जानम्रमुखे प्रनृत्यति शिवे लास्यप्रिये लक्षणे लक्ष्यार्थे लयवर्जिते ललितवाक्पीयूषसंदोहिनि ।
लक्ष्मीमानसराजहंसि ललिते लामज्जगन्धप्रिये देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१० ॥
ह्रींकारे हृदयत्रिकोणनिलये हृद्ये सुराराधिते ह्रींकारध्वनिलीनचित्तसुलभे हृष्टेश्वरेष्टेश्वरि ।
ह्रींकाराग्निमुखप्रशान्तकलनासर्वज्ञसाम्राज्यदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥११ ॥
सत्यासत्यविवर्जिते समरसे संविल्लते शाश्वते सर्वज्ञानविबोधिनीशकरुणे सौभाग्यविद्यामयि ।
सच्चित्सौख्यविलासकेलिकुतुके सर्वापवर्गात्मिके देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१२ ॥
कर्माकर्मविवर्जिते कविमुखे वाग्वृष्टिकादम्बिनी काव्यालापविबोधिनीशकलिके कौमारि कात्यायनि ।
कान्तार्धेन्दुविभूषणे स्मरकले श्रीकामकोटीश्वरी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१३ ॥
लब्धश्रीकमलालयालयलसत्कामेश्वरप्रेयसी लाक्षारक्तरसप्रलिप्तचरणद्वन्द्वे लघुश्यामले ।
लौहित्यच्छविपाटलीसुमपदे पर्याप्तकामप्रदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१४ ॥
ह्रींकारोत्थितनादसंततिसुधाधाराभिसंतर्पिते ह्रींकारत्रयमन्त्रविद्रुमलताज्योतिःस्वरूपे परे ।
ह्रींकाराक्षररूपिणि त्रिभुवनश्रीराजराजेश्वरी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१५ ॥
मूलालवालजपराविटपिप्रसूनै- रभ्यर्चिता श्रुतिरहस्यसुगन्धगन्धैः ।
प्रस्पन्दिधीपवनचालितवाङ्मयैस्त्वं त्यागाधिराजमहिषी वरदे प्रसीद ॥१६ ॥
इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितः धर्माम्बिकास्तवः संपूर्णः

देवी स्तोत्रे

स्तोत्रे
Chapters
महिषासुरमर्दिनी स्तोत्रम् ललितापञ्चरत्नम् आनन्दसागरस्तवः भगवतीस्तोत्रम् विन्ध्येश्वरी स्तोत्रम् श्रीचन्द्रमौलीश्वर स्तुतिशतकम् श्रीशारदास्वर्णरथसमर्पणापद्यावलिः ललितापञ्चरत्नम् शारदाभुजङ्गप्रयाताष्टकम्‌ श्रीशारदापञ्चरत्नस्तुतिः श्री देवी स्तोत्रे देवकृतलक्ष्मीस्तोत्रम् त्रिपुरसुन्दरीस्तोत्रम् लक्ष्मीलहरि: इन्द्राक्षीस्तोत्रम् भवानीभुजंगस्तोत्रम् श्रेयस्करीस्तोत्रम् देवीषट्‌कम् दुर्गापदुद्धारस्तोत्रम् नीलसरस्वतीस्तोत्रम् सरस्वती स्तोत्र श्रीमहालक्ष्मीस्तोत्र देवी स्तोत्र देवी स्तोत्र देवी स्तोत्र देवी प्रणव श्लोकी दुर्गाष्टोत्तरशतनामस्तोत्रं श्रीदुर्गासप्तश्लोकी देवी माहात्म्यम् कीलकस्तोत्रम् देवी कवचम् देवी स्तोत्र नवरत्नमालिका देवी पञ्चरत्नम् धनलक्ष्मी स्तोत्रम् अथ देवीसूक्तं धनलक्ष्मी स्तोत्रम् धर्माम्बिकास्तवः नवदुर्गास्तोत्र नवाक्षरीस्तोत्रम् पार्वतीस्तोत्रम् ब्रह्मस्तोत्रम् बृहदम्बार्याशतकम् भगवतीस्तोत्रम् देवी स्तोत्र हिमवानुवाच देवी स्तोत्र मीनाक्षी पञ्चरत्नम् मीनाक्षीस्तोत्रम् योगविषयः योगिनीहृदयम् श्रीराजराजेश्वर्यष्टकम् राजराजेश्वरीस्तवः रेणुकास्तोत्रम् देवकृत लक्ष्मी स्तोत्रम् देवी स्तोत्र शक्तिसूत्राणि शान्तिस्तवः अघनाशकगायत्रीस्तोत्र अम्बास्तोत्रम् अर्धनारीश्वराष्टकम् अष्टलक्ष्मी स्तोत्रम् धनलक्ष्मी स्तोत्र आर्यापञ्चदशीस्तोत्रम् उमामहेश्वरस्तोत्रम् कनक धारा स्तोत्र कल्याणवृष्टिस्तवः श्री कामाक्षी सुप्रभातम् कीलकस्तोत्रम् गंगास्तोत्र श्री चण्डीपाठ देवी स्तोत्र देवी अथर्वशीर्ष