Get it on Google Play
Download on the App Store

देवकृतलक्ष्मीस्तोत्रम्


क्षमस्व भगवत्यंब क्षमाशीले परात्परे । शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥ १ ॥
उपमे सर्वसाध्वीनां देवीनां देवपूजिते । त्वया विना जगत्सर्व मृततुल्यं च निष्फलम् ॥२ ॥
सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी । रासेश्‍वर्यधिदेवी त्वं त्वकला: सर्वयोषित: ॥ ३ ॥
कैलासे पार्वती त्वं च क्षीरोदे सिंधुकन्यका । स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्‍च भुतले ॥ ४ ॥
वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती । गंगा च तुलसी त्वं च सावित्री ब्रह्मलोकत: ॥ ५ ॥
कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् । रासे रासेश्वरी त्वम च वृन्दावनवने वने ॥ ६ ॥
कृष्णप्रिया त्वं भांडीरे चंद्रा चंदनकानने । विरजा चंपकवने श्रतश्रृंगे च सुन्दरी ॥ ७ ॥
पद्मावती पद्मवने मालती मालतीवने । कुन्ददन्ती कुन्दवने सुशील केतकीवने ॥ ८ ॥
कदंबमाला त्वं देवि कदंबकाननेऽपि च । राजलक्ष्मी राजगेहे गृहलक्ष्मी गृहे गृहे ॥ ९ ॥
इत्युक्त्वा देवता: सर्वे मुनयो मनवस्तथा । रुरुदुर्नम्रवदना: शुष्ककंठोष्ठतालुका : ॥ १० ॥
इति लक्ष्मीस्तवं पुण्यं सर्वदेवै: कृतं शुभम् । य: पठेत्प्रातरुत्थाय स वै सर्व लभेद् ध्रुवम् ॥ ११ ॥
अभार्यो लभते भार्यां विनीतां च सुतां सतीम् । सुशीलां सुंदरीं रम्यामतिसुप्रियवादिनीम् ॥ १२ ॥
पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् । अपुत्रो लभते पुत्रं वैष्णवं चिरजीवनम् ॥ १३ ॥
परमैश्वर्ययुक्तं च विद्यावंतं यशस्विनम् । भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४ ॥
हतबन्धुर्लभेद्वंधुं धनभ्रष्टो धनं लभेत् । कीर्तिहीनो लभेत्कीर्ति प्रतिष्ठां च लभेद् ध्रुवम् ॥ १५ ॥
सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम् । हर्षानन्दकरं शश्‍वद्धर्ममोक्षसुह्रत्प्रदम् ॥ १६ ॥
इति श्रीदेवकृतलक्ष्मीस्तोत्रं संपूर्णम् ।

देवी स्तोत्रे

स्तोत्रे
Chapters
महिषासुरमर्दिनी स्तोत्रम् ललितापञ्चरत्नम् आनन्दसागरस्तवः भगवतीस्तोत्रम् विन्ध्येश्वरी स्तोत्रम् श्रीचन्द्रमौलीश्वर स्तुतिशतकम् श्रीशारदास्वर्णरथसमर्पणापद्यावलिः ललितापञ्चरत्नम् शारदाभुजङ्गप्रयाताष्टकम्‌ श्रीशारदापञ्चरत्नस्तुतिः श्री देवी स्तोत्रे देवकृतलक्ष्मीस्तोत्रम् त्रिपुरसुन्दरीस्तोत्रम् लक्ष्मीलहरि: इन्द्राक्षीस्तोत्रम् भवानीभुजंगस्तोत्रम् श्रेयस्करीस्तोत्रम् देवीषट्‌कम् दुर्गापदुद्धारस्तोत्रम् नीलसरस्वतीस्तोत्रम् सरस्वती स्तोत्र श्रीमहालक्ष्मीस्तोत्र देवी स्तोत्र देवी स्तोत्र देवी स्तोत्र देवी प्रणव श्लोकी दुर्गाष्टोत्तरशतनामस्तोत्रं श्रीदुर्गासप्तश्लोकी देवी माहात्म्यम् कीलकस्तोत्रम् देवी कवचम् देवी स्तोत्र नवरत्नमालिका देवी पञ्चरत्नम् धनलक्ष्मी स्तोत्रम् अथ देवीसूक्तं धनलक्ष्मी स्तोत्रम् धर्माम्बिकास्तवः नवदुर्गास्तोत्र नवाक्षरीस्तोत्रम् पार्वतीस्तोत्रम् ब्रह्मस्तोत्रम् बृहदम्बार्याशतकम् भगवतीस्तोत्रम् देवी स्तोत्र हिमवानुवाच देवी स्तोत्र मीनाक्षी पञ्चरत्नम् मीनाक्षीस्तोत्रम् योगविषयः योगिनीहृदयम् श्रीराजराजेश्वर्यष्टकम् राजराजेश्वरीस्तवः रेणुकास्तोत्रम् देवकृत लक्ष्मी स्तोत्रम् देवी स्तोत्र शक्तिसूत्राणि शान्तिस्तवः अघनाशकगायत्रीस्तोत्र अम्बास्तोत्रम् अर्धनारीश्वराष्टकम् अष्टलक्ष्मी स्तोत्रम् धनलक्ष्मी स्तोत्र आर्यापञ्चदशीस्तोत्रम् उमामहेश्वरस्तोत्रम् कनक धारा स्तोत्र कल्याणवृष्टिस्तवः श्री कामाक्षी सुप्रभातम् कीलकस्तोत्रम् गंगास्तोत्र श्री चण्डीपाठ देवी स्तोत्र देवी अथर्वशीर्ष