Get it on Google Play
Download on the App Store

दत्तलहरि

श्रीगणेशायनमः ॥
दलादन ऋषिरुवाच ।
विभुर्नित्यानंदः श्रुतिगणशिरोवेद्यमहिमा यतो जन्माद्यस्य प्रभवती स मायागुणवतः । सदाधारः सत्यो जयति पुरुषार्थेकफलदः सदा दत्तात्रेयो विहरति मुदा ज्ञानलहरिः ॥१॥
हरीशब्राह्मणः पदकमलपूजां विदधते जगद्रक्षशिक्षाजननकरणे ते ह्यधिकृताः । अभूवन्निंद्राद्या हरिदधिपतां । देवमुनयः परं तत्त्वं  प्रापुः शशिदिनकरौ ज्योतिरमलम् ॥२॥
परंज्योतिर्मूतें तव रुचिरतेजःकलरवाज्जगद्व्याप्येदानीं तपनशशिताराहुतभुजः । महातेजः पुंजाः सकलजगधाराध्यचरिताश्चरंत्येवं लोकान्नतजनमनोभीष्टफलदाः ॥३॥
भवन्मायारूपं जगदखिलजीवात्मकमिदं भवद्रूपं प्राहुर्निखिलनिगमांतश्रुतिचयाः । त्वया सृष्टं चांदौ हृतमवितमेतत्तदधुना प्रभावं ते वेत्तुं प्रभवति जनः कोऽवनितले ॥४॥
कृपासिंधो तावज्जनुरजननस्याप्य कथिते जगद्रक्षादीक्षा भवति खलु नो चेत्कथमिदम् । अनीहस्याऽकर्तुस्तव जगति कर्मोपकृतये प्रमाणीकर्तुं वा स्वकृतनिगमार्थानिति मतिः ॥५॥
महाविद्यारूपे भगवति निबद्धत्वमुचित्तं हृदा वाचाऽगम्ये परमपि विमुह्यंति कवयः । अविद्यातीतः किं यदि गुणविहीनोऽपि गुणवानविद्यायुक्तोऽयं त्विति वदति मायामुपितधीः ॥६॥
भवानादौ यादोनरमृगमुखगोश्वादिकतनूर्विधत्ते लोकानामवनकृतिहेतोरनुयुगम् । विशुद्धस्त्वं लीलानरवपुरिदानीमटसि गां पवित्रीकर्तुं वा परिजननिवासांगणतलम् ॥७॥
जगद्रकषार्थं वा विचरसि जगत्यात्मजनतापरित्राणायाद्यः परमपुरुषोऽगम्यचरितः । मृपालोको लोको वदति मनुजत्वं तदधुना यथा श्रीकृष्णत्वं यदुपुब्रुवते मूढमतयः ॥८॥
महायोगाधीशैरविदितमहायोगचतुरं कथं जानंति त्वां कुटिलमतयो मादृशजनाः । तथापि त्वां जाने तव पदयुगांभोजभजनान्न चेत्त्वत्पादाब्जस्मृतिविषयवाणी कथमभूत् ॥९॥
अपारे संसारे सुतहितकलत्रादिभरणाद्युपाधौ मग्नास्तत्तरणकरणो पायरहिताः । पतंति त्वत्पादाम्बुजयुगलसेवासु विमुखा नराः पापात्मानः प्रवरनरके शोकनिलये ॥१०॥
सुधासिंधौ द्वीपे कनकलतिके कल्पकवने वितानैर्मुक्ताढ्यैर्नवमणिमये मण्डपवरे । अशेषैर्माणिक्यैः खचितहरिपीठेऽब्जकुहरे हुताशारे ध्यायेत्तव परमपूर्ति निखिलदाम् ॥११॥
धराधाराधारे हुतवहपूरेधीशगणपं विधिं श्रीशेषौ वानलपवनव्योमानि हृदये । युतौ जीवात्मानाधधिकमवमत्या प्रविशते विधत्ते जायास्त्वं परकलितवामेन वपुषा ॥१२॥
सहस्रारे नीरेरुहि सकलशीतांशुललिते सहंसे हंस यः स्फुटमपि भवन्तं कलयते । सुषुम्णावर्तिन्यां तव चरणपीठेंदुसुधयाऽप्लुतो भित्वा ग्रंथित्रयममृतरूपो विचरति ॥१३॥
तवाधारे शक्तिस्थितकमलकर्माद्यभिवृते महापीठे वैश्वानरपुरमरुद्देहनिलये । धराव्योमाकल्पे सुरमुनिमहेंद्राद्यभिनुतं महातेजोराशिं निगमानिलयं नौभि हृदये ॥१४॥
भवत्पादांभोजं भवजलधिपोतं भजति यो महासंसाराब्धिं तरतितरतित्येव निगमः । इहामुत्र त्रातुं तव चरणामेवात्मशरणं भजे भीतश्चाहकृंतिपरमनस्कोऽयमधुना ॥१५॥
यथा दारुष्वग्निर्निवसति तथा देहनिकरे प्रविश्य त्वं चैको बहुविध इवाभासि तु तथा । चलन्नीरे चंद्रः शतविध इवाभाति गुणतो न चैतच्चंद्रे स्यान्न शतविधता नापि चपलम् ॥१६॥
दरिद्रो वा मूढः कठिनहृदयो वापि भवतां दयापात्रं स्याच्चेद्धजति महातामप्यधिकताम् । न विद्या रूपं वा न कुलमपि वा कारणमभून्महत्त्वे सेवैका तव पदयुगांभोजकलना ॥१७॥
न कारुण्यं स्यात्सकलगुणवानप्यगुणवान् भवत्कारुण्यं स्यादगुणगणपो वोरुगुणवान् । यथा पत्यौ रक्ते यदपि च विरक्तै च युवतौ वृथा सौंदर्यं स्यात्सकलमपि तेऽनुग्रहवाशात् ॥१८॥
अनाथे दीने मव्यधिगतभवत्पादशरणे शरण्यब्रह्मण्यप्रथितगुणसिंधो कुरु दयाम् । महातेजोवार्धे स्वसुकृतमहिन्नैव सततं पुरा पुण्यैहीनं पुरुषमुपकुर्वन्ति कृतिनः ॥१९॥
महाश्वेतद्वीपेऽभरतरुणात्यंतरुचिरे मणेः पीठांभोजेऽनलशशिखगांतर्निवसितम् । गदाचक्राजासिप्रसृतकरपद्मं मुररिपुं स धन्यस्त्वां ध्यायेत्परचिदानंदवपुषम् ॥२०॥
लसन्मेरोः शृंगे सुरमणिमये कल्पतरु - प्रकीर्णे वाक्पीठे रविशशिकरा - कीर्णजलजे । स्थितं वाचाधीशैर्नुतमनुदिनं त्वां भजति यो भवेद्वाणिशानामपि गुरुरजेयोऽवनितले ॥२१॥
समुद्यद्भलार्काय - युतनिभशरीरं मुनिवरं स्थितं बीजे मारे त्रिदशपतिगोपातिरुचिरे । हृदि त्वां यः पश्यन् सुखकरमिति ध्यायति सदा स एवाहं नूनं स भवति जगन्मोहकरः ॥२२॥
निधिर्विश्वेषां त्वं निजचरणपद्मद्वयवर्ता शरण्यश्चार्तानां चकितहृदया - नामभयदः । वरेण्यः साधूनां वरद इति वा कामितधियां भवत्सेवा जंतोः सुरतरुसमाना नु फलति ॥२३॥
यथा वै पांचाली नटति कुहकेच्छानुशरणं कुलालेन भ्रांतं भ्रमति च सकृच्चक्रमनिशम् । तथा विश्वं सर्वं वियति मनवश्चानुगुणिताः स्वतंत्रः को वास्ते वद परसुरेशस्त्रिभुवने ॥२४॥
त्वयाज्ञप्तो धाता सृजति जगदीशोऽपि हरते हतिः पुष्णातीदं तपति तपनो याति पवनः । धरां साद्रिद्विपां वहति भुजगानामधिपतिः सुराः सर्वे युष्मद्भवपरवशाद्बिभ्रति बलिम् ॥२५॥
स्वयं मुक्तेः पूर्व स्वकृतसुकृतं मां नयति चेद्भवासत्त्वं का वा तर व चरणपंकेरुहरतिः । हरेत्पापौद्यं नः शुभमपि ददातीति च सदा भवंत्याशाबद्धाःसकलमपि धातुर्वशमहो ॥२६॥
प्रधानं वा कर्म स्थितिविलयसर्गेऽलमिति चेज्जडत्वात्क्षीणत्वात्कथुमुचितमेतन्निगदितुम् । तयोरीशोऽनीशे भवति जगदुत्पत्तिविलयावनान्यासन् ब्रह्मान्निति वदति शास्त्रं श्रुतिरपि ॥२७॥
भवत्सेवा जंतोर्भवदबहुताशांवुदनिभा महामोहध्वांतप्रतिहतमतेर्दीपकलिका । सुधावर्षिण्येषा विहित मनसां निर्ममनृणामुपाध्याये ब्रह्मप्रवचनविधानेऽतिचतुरा ॥२८॥
अवज्ञायै लोके बहुपरिचितिः प्राकृतमतिर्निरस्यापो गंगाःप्रसरति यथा नाल्पतटिनीम् विशुद्ध्यर्थं तत्त्वं सकलपुरुषार्थैकफलदं भवंतं हित्वान्यं भजति गुरुमाशापरवशः ॥२९॥
निमील्याक्षिद्वंद्वं निगमनिरतो निश्चलमनाः प्रकाशंतंदृष्ट्या त्रिभुवनमुदं ज्ञानपरया । ललाटेऽधोमुख्या रसजनित - दिव्यांजनधरं स्मरेद्यस्त्वां योगी भवति निधिसिद्धेरधिपतिः ॥३०॥
महामायामंत्राक्षर - कमलपद्मासनयुतं महानीलच्छायं मधुमुदित - योगिन्यभिवृतम् । दधानं सद्बोधासितकनकगोक्षीरतिलकं मुने यस्त्वां पश्येद्भवति सकलादृश्यकतनुः ॥३१॥
सुधाधारे हेतौ सकलजागतां स्वर्णकलिते सितांभोजे तेजोधिकतपनबिभ्रन्श्रुति तनुम् । मणिप्रोते पीठे निखिल - सुरवृन्दैः परिवृते स्थितं त्वामारोग्यं स्मरति हृदि तस्यामृतमयम् ॥३२॥
परत्रादाता चेद्भवति न ददात्यैहिकसुखं ददात्येत्सौख्यं वितरति न चामुष्मिकसुखम् । भवत्सेवा जंतोरिह परसुखप्राभयकरी सुराणामन्येषामनुसरणमात्मैक्यमकरोत् ॥३३॥
जटी वल्की क्कापि क्कचिदपि सुभूषांबरभृती क्ककिद्भूत्यालिप्तः क्कचिदपि सुगंधांकिततनुः । क्कचिद्योगी भोगी क्कचिदपि विरागी विहरसे बहुज्ञानी ज्ञातुं तव गतिमशक्ताश्च मुनयः ॥३४॥
विशुद्धं चैतन्यं क्कचन जडवत्क्वापि सकलागमज्ञोऽप्यज्ञस्याद्विहरसि कदाचिद्बहुविधः । ऋषिभ्यस्त्वं तत्त्वं परममुपदेष्टासि विततं चरित्रं ते वेत्तुं चतुराधिकवक्त्रा न चतुराः ॥३५॥
मणिर्वा मंत्रो वा विविधविमलैश्वर्यमपि वा महायोगोऽष्टांगाभ्यसनविहितो वा त्रिभुवनम् । समर्थं चैकैकं प्रभवति वशीकर्तुमधिकं स्थितं त्वय्येवेदं तव किमुत लोकैकवशता ॥३६॥
सरस्वत्याधारीस्यतमरुदतिप्रेरितपरां नृपो धारां भित्त्वा रसकमलवासाधिपपुरी । परं तेजोरूपं सकलभुवनालोकनिरतो भवं ते संयोगात्परमसमवेतं मुनिपतिः ॥३७॥
अपतत्त्वं हंसं सकनभवदेवे जलरुहे तडिद्भास्वद्दीप्तिप्रकटदलषट्के सुललिते । परं स्वाधिष्ठाने रुचिरतररूपं निरूपमं स्थितं ध्यायेत्त्वां यो मदनसमरूपो विजयते ॥३८॥
परीतं त्वां विष्णो हुतवहनमायाविलसिते सरोजे नीलाभे मणिरचितपीठे मणिगृहे । महासिद्धैःकल्पद्रुमवरतले स्वर्णनिचयात्प्रवर्षद्भिः सस्यात्परमतनुभूतिः स्मरति यः ॥३९॥
मरुत्ताराप्राभेकनकरुचिपद्मे श्रुतिमयं प्रभुं लोकातीतं निखिल - निगमावेद्यचरितम् । भजंते ये त्वां ते सुदृढतरतादात्म्यकदृशां चिदानन्दं मायागुणविरहितं यांति परमम् ॥४०॥
सुधाशुद्धे व्योम्नि द्रुहिणरमणी - बीजलसिते विशुद्धांभोजांते सुरनर खगाद्यंतरहितम् । भवंतं भावोत्थैः कुसुममुखपूजोपकरणैः समर्हंल्लोके ना द्वितयपरमं ब्रह्म भजते ॥४१॥
तडिल्लेखाशोचिर्द्विदलकमले भाति परमो महामुक्तानंगोनलशशिदृशोक्षीणि भवते । अशेषस्तोत्रेषु द्विरसजलवानंगकनकः श्रुतिप्राणोष्टांगप्रगुणित - कलापीठनिलयः ॥४२॥
क्कचिगुह्यं जिव्हा क्क च गुदकमन्यत्र कविता क्कचिद्वागन्यत्र श्रुतिरपरतो लोचनयुगम् । समाकर्षंन्त्यात्मानमिव बहुभार्याः प्रलुभिता ततो ध्यातुं स्थातुं कथमपि न सक्तास्तव पदम् ॥४३॥
अशक्तोऽहं स्नातुं क्षणमपि जपं कर्तुमपि वौ - दनाभावावादेवातिथिजनसपर्या च न कृता । कुतो ज्ञानं ध्यानं त्वकृतगुरुदेवस्य मम भो भवेदेवैकाशा वसति तव भक्तत्वजनिता ॥४४॥
अमंदे मंदारदुमचरसमीपे मणिमये सुखासीनं पीठे सुरवरमुनेंद्रादिविनुतम् । स्वहृत्पद्मे वापि स्थितमनुदिनं त्वां भजति यः स चेहामुष्मिन्वा सकलजनपूज्यश्च भवति ॥४५॥
तृणं मेरु कुर्यात्सुरवरगिरिं वापि च तृणं भवत्सामर्थ्यं वाऽघटितघटनाप्रौढिमतनो । इदं जाने तस्मै पुनरपि न जानंति कवयोऽप्यहो युष्मन्माया सकलजनमोहोन्मदकरी ॥४६॥
नटो भूयो बैषैर्बहुविधि इवाभाति सगुणो यथैको वाकाशो घटमठगुहास्वंतरगतः । यथैकं गांगेयं कटकमुकुटाद्याकृतिवशात्तथा दत्तात्रेय त्वमपि बहुरूपस्त्रिभुवनम् ॥४७॥
सहस्रांशुप्राभे सुरतरुसमाढ्येऽधिकतरे विमाने हंसाख्ये स्थितममृतनीहारवपुषम् । परीतं त्वां ध्यायेद्यदरजसमारूढम - निलैरशेषैराज्ञायां भवति खचरो व्योमगमनैः ॥४८॥
स्थितं मूलाधारे कनकरुचिराङ्गं हुतभुजः शिखाभिः प्रख्याभिः वृतमाखिलतेजोरसघटम् । धरन्तं भ्रूमध्ये प्रसृतनयनः पश्यति च यः परं त्वां सत्यं स्यादखिलरसविद्यातिनिपुणः ॥४९॥
शिरप्रान्तभ्रांतायतकुटिल बालार्कमतुलं प्रदीप्त - स्वर्णाढ्यारुणशतलसत्कुण्डलधरम् । मरुत्पुत्रं लङ्काधिपतनुजनाशोद्यतकरं स्मरेद्यस्त्वां यत्नात्सकलभयभूतापहरणे ॥५०॥
गरुत्मन्तं चञ्चच्चलकनक - पक्षद्वययुतं सुधाकुम्भोद्भास्वत्करमखिललोकाभिगमनम् । अचिन्त्यं वेदैस्त्वां परममुनितार्थ स्मरतियः स दक्षोऽसौ वादी कपटविषजन्तुप्रहरणे ॥५१॥
स्मृतिं नंदंतं यो मनुजमुपतिष्ठंत्यतिबलात्कृताशा मिथ्याद्यात्पणतजनमन्दार भवता । अदत्ते दत्तत्वादमलतरचिद्गम्यविभवात्सदा दत्तात्रेयो भजसि भजतामिष्टफलदः ॥५२॥
विधिं विष्णुं भायां शृणिमदनयोनिं दिनकरं मिलित्वानङ्गेनानलवयुवतियुक्तां जपति यः । त्वदाख्यामाख्येयां निखिलानिगमाढ्यामखिलदां स संपद्भिर्देवाधिपविभवयुक्तो विहरति ॥५३॥
परा माया वाणी मदनकमलाबीजसहितं मनु प्रत्येकं ते जपति सततं निश्चलधिया । यतामेत्यैश्वर्याश्रुतसकलविद्यानिपुणतां वशित्वं ब्रह्मैक्यं स्वपदि यदि यायात्परमुने ॥५४॥
अविज्ञातं किञ्चित्तव जगति नास्ति प्रभवितुस्तदा विज्ञातोऽहं यदपि सकलज्ञेन भवता । अदृष्टं मन्ये‍ऽहं प्रतिभटमविज्ञानकरणे मुने दत्तात्रेय प्रकुरु मयि कारुण्यमतुलम् ॥५५॥
भवत्पादांभोजद्वयशुभरसास्वादचतुरं भ्रमद्भृङ्गीशंखायितहृदयवृत्तिं कलय माम् । अनाधाराधाराश्रितसुरतरो तावकजने मुने कारुण्याब्धे प्रकुरु मयि संपत्प्रकटनम् ॥५६॥
वदंत्येकेऽ पार्थ तव गतिमनेकार्थहरिणीमजानंतो ज्ञेयामनधिगततत्त्वार्थमतयः । महायोगिं ल्लोके जडमतिकृते त्वं धृतवपुस्तथा नो चेद्भक्तास्वजनपरिरक्षा कथमहो ॥५७॥
स्मृतस्त्वच्छिष्यो वा जगति कृतवीर्यस्य तनयोऽर्जुनो राजा चोराद्भयमहिभयं वृश्चिकभयं । हिनस्त्याजौ शत्रूदितमपि भयं चेति गदितं भवेयुत्स्वच्छीष्याः किमुत हृतचोराधिकभयाः ॥५८॥
पदानां सेव्यो वा न भवसि यदा किञ्चन नृणां प्रियः साधूनां त्वं तव च सुहृदस्तोपि सुजनाः । मयि त्वार्थे दीने जननमरणाद्येः कुरु दयां दयावान्को वा मे भ्रमनिगडनिर्मोचनविधौ ॥५९॥
यथा माता पत्रं सकलगुणहीनं च कुटिलं प्रपुष्णात्यन्नादयिरनुदितमतावादरहिता । तथा त्वं लोकानां मम च पितरावित्यभिमतं ततस्त्रातुं दातुं फलमाभिमतं चार्हसि विभो ॥६०॥
जडं वाचाधीशं सुधियमपि मूक च कुरुषे खेर्वा शीतत्त्वं यदि च कुरुषे दृष्टिवसतेः । अकर्तुं कर्तुं वान्यदपि परिकर्तुं च मनुजस्तदा सर्वं कुर्याः क्कचन किमसाध्यं त्रिभुवने ॥६१॥
पुमान्यो वै युष्मत् - चरणपरिचर्याकृतिपरो महालापास्थानाशनशयनपानानि कुरुते । स वै धन्यो लोके सकलजगदाराध्यगरिमा अहो भाग्यं तस्यागणितयशसः कोऽपि न भजेत् ॥६२॥
प्रसादात्ते यस्मिन्प्रबलतरदारिद्र्यविभवः स यायादिंद्रत्वं सकलसुरनारीपरिवृतः । तवोपेक्षा यस्मिन्भवति स सुराणामधिपतिः परत्र ह्यत्यंतं प्रविहतमहैश्वर्यविभवः ॥६३॥
सदा मंत्रैर्जाप्यः पुनरपि मनूनेव जपति स्वयं तंत्रध्येयो यदपि कुरुते तंत्रनिचयम् । सदा ब्रह्मानंदामृतजलधिकेलीकलितधीः स भतेर्भूयस्या भवतु भगवन्नः कुरु दयाम् ॥६४॥
तुरीयाग्निश्वेतद्युतिदिन कृदकैंर्मुनिपतेर्महाविद्याखंडैः परियुत - महानष्टुभमनो । चतुर्भिश्चक्राब्जां कुशगणधरं सामि युवतिं नृसिंह त्वद्रूप भजति सपुमर्थैकनिलयः ॥६५॥
मुने ते माणिक्यप्रवरखचिते हेममुकुटे पुरा कल्पध्वंसे परिकलितसूर्यापररुचः । वसंत्त्यस्मिन्नूनं नहि यदि तदा भूतमुनयो न विद्यन्ते लोकाः प्रखरतिमिरांतैकचतुराः ॥६६॥
अहो योगिन्नानामणिखचितभावाक्तमुकटः शिखाग्रालंबिन्यास्त्रिकतलमसौ रत्न - शिखरात् । महामेरोलीलांकलयति सदा यामकलितां शरत्सौदामिन्याः कटकवरतेजोमयतनोः ॥६७॥
सुविज्ञातं लोकैरनवधिसदादेशनपरैः सुधाखंडं लब्ध्वा तव नबिडभावांधकमरनम् । द्वितीयं सोमेंदुस्फुटमुकुटः कांटमनघं महामूर्तिजोत्स्ना हरति नतदारिद्यतिमिरम् ॥६८॥
धृतं पुंड्रं मात्रात्रितयरुचिरं साक्षरमिदं सहस्रारे हंसैः स्थितपरमहंसाजिगमिषोः । वहंती पादाब्जद्वयसरललाक्षारस पदं परा शक्तेश्चंद्रोपलरचितसोपानपदवी ॥६९॥
श्रेयेते हैमंते तरुविमलपत्रे मधुकरौ शुभं गर्मांभोजे स्थिमिति सुचित्रं शमनिधे । कठोरेंदुप्रांशुप्रवरनिकरीभूततिमिरं सुधांशुर्भावात्को मुकुलयति विद्युत्कुवलयम् ॥७०॥
तमोभिर्भूकालीगृहमिदनुज्जृंभितामिति त्वदीये नेत्राब्जे कमलसदना जृंभितवती । सदासुज्ञानेनाविशति सदयाक्षि प्रसरति प्रभो यस्मिन्स्याते ध्रुवमतिधनो‍ऽयं मुनिपते ॥७१॥
यदा योगिन्नी - षद्वलिरविलसत्कारकदृशोरूपांत नीलाली उदरयुगुली कंजदलयोः । वरं कारायेते कनकमकरीकुंडलयुगे कटाक्षौ चांपेयस्तबकविचरंताविव वरौ ॥७२॥
त्रयीविद्यारूपस्त्रितनुरहिमांशुः प्रतिदिनं श्रुती भावत्केचिद्वविधमकरीकुंडलापदः । मिलित्वात्मायं ते घनतरनुपाधिद्वयमपि व्यनक्ति श्रीकारं निखिलजगदुद्दीपकमुने ॥७३॥
कपोलौ यैष्माकौ स्फुटमुकुटबिंबप्रतिभटौ भृशं संघर्षित्वात्प्रतिदिनसमारोपितरुचौ । निजा कांतिर्निंत्या कनकनिकषोऽ‍त्यंतमहिमा त्वदीयो नीचैव प्रचुरतरकांतिस्तव मुने ॥७४॥
मुखेंदुं दृष्ट्वा ते यदि विशति राहुप्रतिभयात् शशी वक्रं प्राप्य द्विगुणितकलानां निधिरभूत् । द्विजानां राजत्वं प्रकटितमेत दत्तशरणी - बलेनाहो स्वामिन् कथमपि च लभ्यो हि महिमा ॥७५॥
तवायं बिंबोष्ठश्चिवुकसहितो विद्रुमलतासमाक्षिप्ता तिर्यग्यदि बहुपदं स्यात्फलयुगम् । व्रजे तत्साम्य तन्निहितमुत वा पल्लवदलं यदि स्यात्ते नारस्तु - लयतिमहो संयमिपते ॥७६॥
भवद्वाणिश्रेणीं श्रवणपुटसौख्यप्रकरणीं विजेतुं वाक् श्रुत्वा स्वयमुत विदित्त्वाऽहमितिभाक् । अशक्तां तेत्यतं फणिललितजिव्हाग्रविषतः प्रविष्टा वक्रांतं सितमणिलसद्विद्रुमगृहम् ॥७७॥
तवावृत्ता रेखात्रयविलसिताकंबरभवच्छराणामाधारः कथम - भवदेतन्न यदि चेत् । अथेमामूदेहात्विहं कविहराद्याकृतिधरां तदा नो चेद्वेदत्रितयकलितां वापि गणये ॥७८॥
महानन्तश्चासीद्विष घरवरो वासुकिरस निबर्हंतौ मर्त्याधिकभयकरत्त्वं गणयताम् । भुजाकारौ स्वीयौ तव तु भुजसत्त्वं विदधतां मुने भूतौ स्निग्धौ सपदि वरदौ चाभयकरौ ॥७९॥
मुने गङ्गस्रोतोमरखगिरिप्रस्थफलके प्रसादे स्वर्णाढ्ये प्रभवभव - दुद्भागलुलितम् । त्रिसूत्रं सुस्निग्धं धवलमुपवीतं कलयते महायोगि - न्मूर्तित्रयमपि विलीनं तदथवा ॥८०॥
प्रसिद्धस्वर्णाद्रिर्दिवि विबुधवाचा - वितरणात् । प्रशस्तौ ते हस्तावखिलपुरुषार्थप्रकरणात् । जनानां पादाब्ज - द्वितयमधिकं प्रेम भजतां मुनींद त्रैलोक्याद्भुतगणमणिक्षीरजलधे ॥८१॥
इयं रोम्णां राजिर्विलसति महानाभिसरसः प्रवृत्ता कुल्येव प्रतिपतित - भंग्यस्त्रिवलयः । नवालेखालोकत्रयविभाजनार्थे विरचिता मुने दत्तात्रेय त्वदुदरविलग्ना विलिसिताः ॥८२॥
ध्रुवं शं मा मौञ्जीत्रितयव - लिरेखावरतनो रुरुक्षोः प्रासादं स्वशयहृदयाख्यं तव हरे । महालक्ष्म्य - श्चचत्कनकमयसोपानपदवी न चेन्नाभीकुण्डे पुरिचिदुपलब्धा परिदया ॥८३॥
प्रवृत्तावूरु ते लसदुदरलोकव्रजधृतिर्धृता सा कवींन्द्रस्फुटपटुकटौ सप्रकटितौ । कटौ विस्तारौ यत्कटकफलकौ ताविव मुने महायोगिन्विश्वम्भर इति च नून त्वमधिसूः ॥८४॥
कृपालो विश्वेश त्रिभुवनतले ते प्रमितितो दिवारात्रौ स्थानं मिलति वपुषो जानुयुगलम् । अभक्तानित्ये - तत्कथितमभियुक्तैः समतनोः प्रदुब्यन्ते संप्रत्यपि तदिदमर्थं हि सुदृढम् ॥८५॥
जगन्मूलं सृष्ट्वा सकलजगतां सर्वकुशलो भवज्जंघे लक्ष्मीकृदसमसरस्यः प्रकुरुते । प्रकृष्टौ तौ वीरौ भ्रमयित - विलक्ष्योऽल्पगुणवान् मुने ते नानङ्गस्तव तुं विमुखो लक्षणवतः ॥८६॥
नाराणां नानार्थप्रदरसगुटित्वं च दधतौ मुने गुल्फौ गूढौ तव चरणपुष्टौ प्रकटिती । घटावृत्तिर्नार्योरिव सकलकौ वृत्तरुचिरौ विराजेते तेजोनिकरकालितायां सुवपुषा ॥८७॥
मदाधारं युष्मत्प्रपदमतिपूज्यं सुरुचिरं धुवात्मानं मत्त्वा जितमिति सदा कच्छपपतिः । विवेशादौ भूमेर्यादि तदिदमेकं स्मयकरं त्विदानीं तज्जातिर्मुकु - लितशिराश्चाभवदहो ॥८८॥
मया दत्तं किंचिन्न यदि कलितं वासवमहं तदा रोच्र्जातं जननमपि पंकप्रकटिनम् । प्रविश्येत्यायोज्य न चलति ह यत्तत्वदभिया पदं ते तु श्रीदं सकलसमये श्रीनिलयनम् ॥८९॥
मुने ते पादाब्जं नवममृतपादोद्भवमहो श्रितः सौन्दर्यं तत्पशुपतिशिरोब्जं हिमकरः । निवृत्तं स्वास्याङ्कं भजति भवदेकात्मपुरुषः कथं ब्रह्मागारे परमपुरुषानांघ्रिभजनाः ॥९०॥
न चित्रं ते पादौ वितरत इति प्रार्थितफलं विधिं श्रीशं रक्षाकलुषविषदं दृश्यमतुलम् । स्मरान्तः श्रीगङ्गाधरचरणशंखाम्बुजसुरद्रुमाश्चतद्भावानतजनपदानंदकलनात् ॥९१॥
त्रिखण्डैः श्रीविद्यामनुवरभवैर्भावकरिपो विवृद्धस्ते मंत्रो विषवदति यो ज्योतिरमलम् । षडर्णाचंद्रार्कप्रकररुचि तन्मे प्रभवतां सदा ज्ञानानन्दं युवतिनृमयं लोचन - पदम् ॥९२॥
समुन्मीलद्भानुप्रकररुचिवाग्बीजममलं मरुत्वद्गोपाभां मदनलिपिमाधारकमले । हृदब्जे शक्त्याख्यं सितकरकराभं शिरसिजे सरोजे त्वां ध्यायेत्सकलपुरुषार्थान् स भलते ॥९३॥
चिदंशत्वाद्रूपं किमपि सवितुर्मण्डलगतं वरेण्यं भर्गो वै त्रिविधतनुदेवस्य वपुषि । मुने धीमह्मासद्धरिरपि धियो यो न इतरत्प्रचोदायास्तत्त्वं स्थितिलयसृजस्वं मुनिपते ॥९४॥
हरिस्ततुः प्रोतः सदसि शिखरे शुभ्रकपटो जगन्मूलस्थाणुस्त्वमिति शुभमस्पंदमुनिमिभिः । ज्वरीभिः स्वर्णाढ्यः पवनहततद्बिन्दुकनिरैर्जरासक्ताब्जाहीरुचिरमभिषिक्तः स्थित इव ॥९५॥
दुराचारो जारश्चपलमतिराजः परवशः परद्रव्याकांक्षी बहुजनविरोधी च सततम् । तदा चाहं पुतस्तव पदयुगे स्पर्शवशतो ह्ययः खण्डः स्वर्ण भवति हि यदा सिद्धसुरतिः ॥९६॥
परिक्रान्ता देशा बहुतरधनस्यार्जनधिया कुलाचारं हित्वा कुमतिनृपसेवापि च कृता । विधायासौ श्रांतः किमपि न च लब्धं तु वपुषाश्रितं त्वत्पादाब्जं श्रितमनुजमन्दारमधुना ॥९७॥
त्वदीयो मे देहस्त्वमपि पितरौ भ्रातृसुहृदस्त्वमेव ब्रह्मन्मेव सुतहितगृहक्षेत्रनिवहाः । त्वमेव प्राणो मे धनमपि ममत्वात्तव पदं न जाने मय्येव स्थिततरमुहुमींयमधुना ॥९८॥
नमस्ते तारायामृतजलधिधाम्नेऽधिमहसे नमस्ते ब्रह्माद्यैर्मुनिसुरवरैः क्लृप्तमनसे । नमस्ते यन्नारायणमुनिविलासाय भवते मनूनां कोटीनामचलगणितानां च पतये ॥९९॥
नमस्ते देवैरप्यविदितमहिम्नेऽतिय शसे नमस्ते दिक्पाल - प्रकटमुकुटालंकृतपदे । नमस्ते तेजस्विन्नमनुजमन्दारवपुषे नमो दत्तात्रेयाकृति - हरिहराजाय महते ॥१००॥
नमस्ते पापौघाचलवितति - संहारपतये नमस्ते दारिद्र्यव्यथितजनदैवांवनिलये नमस्ते रोगार्तनमनुज - दिव्यौषधिदृशे नमस्ते दैवं मे नहि नहि जगत्यां तव पदम् ॥१०१॥
असौ दत्तात्रेयस्तुतियुतकृतिर्ज्ञानलहरी सुधाधारापूराखिलनिगमसारानुपठताम् । श्रुतश्रीविद्यायुर्विभवधनधान्यामृतचयं ददात्येवात्यन्तं जयति सकलाल्हादजनिका ॥१०२॥
॥ इति श्रीदत्तात्रेयज्ञानलहरी - दलादनमुनिविरचिता श्रीदत्तपदप्रापिका सम्पूर्णा ॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्