Get it on Google Play
Download on the App Store

अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी )

श्रीगणेशाय नमः ॥
सहनाववत्वितिशांतिः ॥ तस्य क्षेत्रे ब्रह्मा नारायणं प्रणिपत्याह ॥ अधीहि भगवान् योगविद्यारहस्यम ॥ यस्मिन विदिते योगी भोगी भवति ॥ इत्युक्त्वा सत्यानंदचिदात्मकेवलसात्विकं मामकं धामोपास्येति ब्रह्माणमाह ॥ सदा दत्तोमेतत्पदं ये वदंति न ते संसारिणो भवंति ॥ ॐ मित्येकाक्षरम ॥ दत्तात्रेयाय चतुरक्षरम ॥ श्रीदेवदत्तेति पंचमाक्षरम । य इमानि विद्यानामानि दशवारमुच्चरेत् ॥ विश्वरूपधरो विष्णुर्नारायणो दत्तात्रेयस्तमिन् भगवान् प्रसीदति ॥ दशमेषु दिवसेषु स्वन्परूपं प्रदर्शयति ॥ अथ एकाक्षरं व्याख्यास्ये ॥ ‘ दत्त ’ शब्दमुच्चार्यरेफं सबिंधुकम् वदेत् ॥ र्‍हामिति र्‍हस्वो भवति ॥ इमं मंत्रं जप्त्वा वेदव्यासो भगवान् अष्टादशपुराआण्नि चकार ॥ दक्षिणामुर्तिबीजमुक्वा रामबीजं वदेत् ॥द्रामित्येकाक्षरमंत्रो भवति ॥ तदेतत्तारकं भवेति ॥ तदेवोपासितव्यमिति ज्ञेयम ॥ मंत्रमिमं जप्त्वा नमातृगर्भं प्रविशति ॥ ब्रह्मा - विष्णु - शिवात्म कमिदमेकाक्षरम् ॥ सर्वदा जप्यमिदं नदेश कालनियमोत्र विद्यते ॥ एतन्मंत्रजपमेव मुख्यः क्रियायोगः ॥ अनेन सच्चिदानंदब्रह्मैव भवति ॥ न स पुनरावर्तते न स पुनरावर्तते । वटबीजवृक्षस्यैव दत्तबीजस्थं सर्वजगत्त्रयमेतत् ॥
ॐ मिति प्रथमम् ॥ श्रीमिति द्वितीयम् ॥ र्‍हामिति तृतीयम् ॥ क्लीमिति चतुर्थम् ॥ ग्लौमिति पंचमम् ॥ ब्रह्मा - विष्णु - शिवात्मकं दत्तैकाक्षरं षष्ठम् । षड्क्षरमयं भवति, सर्वसंपत्समृद्धिकारी भवति, योगानंदःप्राप्तो भवति, एतन्मंत्रजपेन राजा भवति, त्रयाणां शबररूपी सदाशिवो ऋषिः, गायत्रीच्छंदः, दत्तात्रेयो देवता, द्रामिति प्रथमं व्याहरेत्, दत्तात्रेयायेति पश्चात्, नम इत्यष्टाक्षरमंत्रो भवति ॥ गायत्रीच्छंदः, दत्तात्रेयो देवता, मनुमेनं जप्त्वा दत्तात्रेयाय इति सत्यानंदचिदात्मकं नम इति पूर्णानंदचिदात्मकं विग्रहं पश्यति ॥ ॐ कारमादौ ब्रूयात् ॥ सानुस्वरं द्वितीय स्वरं वदेत् ॥ र्‍हीमिति पश्चात् ॥ क्रोमिति चतुर्थम् ॥ एहीति वदेत् ॥ दत्तात्रेयायेति संबुद्धिः ॥ स्वाहेति मंत्राअजोयं द्वादशाक्षरः ॥ जगतीच्छंदः, सदाशिवोऋषिः, दत्तात्रेयो देवता, ॐ बीजं, स्वाहा शक्तिः, संबुद्धिः कीलकम्, ॐ आमिति हृदये, र्‍हींक्रोमिति शिरसि, एहीति शिखायां, दत्तेति कंठे, आत्रेयायेति नेत्रे, स्वाहेत्यस्त्रम्, तन्मंत्रमयो भवति ॥ अक्षरलक्ष जपाद्देवतासाक्षात्कारो भवति ॥ इंद्रपुरोगमास्त्रयस्त्रिंशत्कोटिदेवताः प्रसन्ना भवंति ॥ सप्तकोटिमुनीश्वराः नवकोटिसिद्धगंधर्वादयश्च भवति ॥ कोटिशो यो मंत्रो जपति दत्तात्रेयसमानो भवति ॥ अक्षरकोटिसंख्याकं मंत्रं जपति स जरा - मरणहीनः सिद्धो भवति ॥ परकायप्रवेशसामर्थं लभते ॥ अत्रैते श्लोकाः भवंति - खङ्गस्तंभो जलस्तंभो सेनास्तंभस्तथैव च ॥ इच्छासिद्धिर्वशित्वं च दिक्पालैः सह भाषणम् ॥ वायुवद्गतिरित्याहुराल्हादित्वं च सोमवत् ॥ अग्निवत्सर्वभक्षत्वं नित्यतृप्तित्वमेव च ॥ सर्वभाषापरिज्ञानं सर्वचित्तावबोधनम् ॥ वापी - कूप - समुद्राणां पर्वतानां च चालनम् ॥ दत्तात्रेयमयो स्वच्छो व्यासतुल्यो भवेदिति ॥ षोडशाक्षरं व्याख्यास्ये ॥ प्राणो देयो मनो देयं चक्षुर्देयं च खंडशः ॥ शरीरं हित्वा ( शरीरयित्वा ) वा देयम् - षोडशाक्षरमंत्रो नदेयो भवति ॥ अतिसेवापरो क्लामिति तृतीयम्, क्लीमिति चतुर्थम्, क्लूमिति पंचमम्, र्‍हामिति षष्ठम्, र्‍हीमिति सप्तमम्, र्‍हूमित्यष्टमम्, सौरिति नवमम्, दत्तात्रेयायेति चतुर्दशम्, नम इति षोडशम् ॥ ॐ बीजं, नमःशक्तिः, दत्तात्रेयायेति कीलकम् ॥ ॐ ऐमिति हृदये ॥ क्लांक्लींक्लूमितिशिरसि ॥ र्‍हां र्‍हीं र्‍हूमिति शिखायाम् ॥ सौरिति कवचे ॥ दत्तात्रेयायेति चक्षुषि ॥ नम इति अस्त्रं ॥ यो नित्यमधीयानः सच्चिदानंदस्वरूपे स्फुरति मुक्तिर्भवति सौरित्यंते विष्णुवन्नित्युच्यते ॥ तज्जपे श्रीविष्णुरूपी भवति ॥ अथानुष्टुभं व्याख्यास्ये ॥ सर्वमंत्रसंबुद्धिर्नामाति इत्युच्यते ॥ दत्तात्रेय हरे कृष्ण उन्मत्तानंददायक ॥ दिगंबर मुने बालपिशाचज्ञानसागरः ॥ सागरेत्युपनिषत् ॥अनुष्टुप् छंद ॥ दत्तात्रेयो देवता, दत्तात्रेयेति हृदये ॥ हरे कृष्णेति शिरसि ॥ उन्मत्तानंददायकेति शिखायाम् ॥ दिगंबरेति बाव्होः ॥ मुने बालेति चक्षुषि ॥ पिशाचज्ञानसागरेत्यस्त्रम् ॥ अनुष्टुभो योयमधीते आब्रह्महननदोषाः प्रणश्यंति ॥ सर्वोपकारी मुक्तिर्भवति ॥ य एवं वेदेत्युपनिषत् ॥ सहनाववतु सहनौभुनक्तु सहवीर्यंकरवावहै ॥ तेजस्विनावधीतमस्तु माविद्विषावहै ॐ शांतिः शांतिः शांतिः ॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्