Get it on Google Play
Download on the App Store

अथ दत्तव्याहृति प्रारभ्यते

॥ अथ दत्तव्याहृति प्रारभ्यते ॥

श्रीगणेशाय नमः ॥
ॐ मिति व्याहरेत् ॥ ॐ नमो भगवते दत्तात्रेयाय, स्मरणमात्रसंतुष्टायेति ॥ महाभयनिवारणायेति, महाज्ञानप्रसादायेति ॥ चिदानन्दात्मने बालोन्मत्तपिशाचवेषायेति, महायोगिने अवधूतायेति, अनसूयानन्दवर्धनायात्रिपुरायेति ॐ मिति व्याहरेत् ॥ भवबन्धविमोचनायेति आमिति व्याहरेत्, साघ्यबन्धनायेति र्‍ही मिति व्याहरेत्, सर्वभूतिदायेति क्रोमिति व्याहरेत्, साध्याकर्षणायेति ऐमिति व्याहरेत्, वाक्प्रदायेति क्लीमिति व्याहरेत्, जगत्रयवशीकरणायेति सौमिति व्याहरेत्, सर्वमनःसंक्षोभनायेति श्रीमिति व्याहरेत्, महासपत्प्रदायेति ग्लौमिति व्याहरेत्, भूमंडलाधिपत्यप्रदायेति द्रामिति व्याहरेत्, चिरजीविनेति वषडिति व्याहरेत्, वशीकुरु वशीकुरु वौषडिति व्याहरेत्, आकर्षयाकर्षय हुमिति व्याहरेत्, विद्वेषय विद्वेषय फडिति व्याहरेत्, मारय मारय नम इति व्याहरेत्, उच्चाटयोच्चाट ठठ इति व्याहरेत्, स्तंभय स्तंभय खेमिति व्याहरेत्, संपन्नय संपन्नय स्वाहेति व्याहरेत्, पोषय पोषय, परमंत्र - परयंत्र - परतंत्राणि छिंधि छिंधि, ग्रहान्निवारय निवारय, व्याधीन्विनाशय विनाशय दुःखान् शमय शमय, दुष्टान्मारय मारय, दारिद्र्य विद्रावय विद्रावय, देहं पोषय पोषय, चित्तं तोषय तोषय, सर्वमन्त्रस्वरूपाय, सर्वयंत्रस्वरूपाय, सर्वतंत्रस्वरूपाय, सर्वोपप्लवरूपायेति ॐ नमः शिवायेति शिद्धाय स्वाहेत्युपपनिषत् ॥अनुष्टुप् छंदः, सदाशिवो ऋषिः दत्तात्रेयो देवता, ॐ बीजं, स्वाहा शक्तिः, द्रां कीलकम् अष्टमुर्तिमन्त्रव्याख्याताभवति, योनित्यमभिधीयते वाय्वग्नि - सोमादित्य - ब्रह्म विष्णु - रुद्राः पूता भवंति, चतुर्वेदषट्शास्त्रेतिहास - पुराणानां पारगो भवति सर्वैर्देवैर्ज्ञातो भवति गायत्र्याः शतसहस्रजपो भवति, महारुद्रशतसहस्रजापी भवति प्रणवानां अयुतकोटिजप्त्वा फलानिभवंति, शतपूर्वाच्छतोत्तरात्पंक्ति पावनात्पूर्तो भवति, ब्रह्महत्यादिपातकैर्मुक्तो भवति, अभक्षभक्षणत्पूतो भवति, तुलापुरुषादिदानप्रतिग्रहपापैर्विमुक्तो भवति, सर्वंमंत्रयोगपारगो भवति, ब्रह्मणा समो भवति, तस्मात सच्छिष्यं भक्तं प्रतिग्राह्योनंतफलमश्नुते जीवन्मुक्तो भवति इत्याह भगवान्नारायणब्रह्मेंत्युपनिषत ॥ ॐ शांतिः शांतिः शांतिः इत्मुत्तरतापि नी ॥ श्रीदत्तात्रेयाय श्रीमदादिगुरुवे नमः ॥ ॐ सहनाववत्विति शांतिः शांतिः शांतिः ॥
इति श्रीदत्तव्याहृतिः समाप्ताः ॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्