Get it on Google Play
Download on the App Store

सर्वसौख्यकरं स्तोत्रम्

यस्य नाम श्रुते सद्यो मृत्युर्दूरात्पलायते । दुःखवार्ता विलीयेत दत्तात्रेय नमोऽस्तुते ॥१॥
शोको नंदाय कल्पेत दैन्य दारिद्र्यहेतये । रोगःस्वंगाप्तये सम्यग् दिगंबर नमोऽस्तुते ॥२॥
परयंत्रादिकं किञ्चत् प्रभवेन्नैव सूरिषु । कर्ता कृतेन बघ्येत अवधूत नमोऽस्तुते ॥३॥
कायिकं वाचिकं वाऽपि मानसं वा तथेव च । पापं तापं च दह्येत कालकाल नमोऽस्तुते ॥४॥
विषबाधा भवेन्नैव भूतादिविप्लवः कुतः । शत्रवो मित्रतामीयुवैद्यराज नमोऽस्तुते ॥५॥
दुर्बुद्धिः साधुतामेनि शठः शाठ्यं जहात्मरम् । पीत्वा यन्नामपीयूषं सिद्धराज नमोऽस्तुते ॥६॥
भयं दिंक्षु प्रधावेत चिंतां चिल्लिमियात् द्रुतम् । वैषम्यं विपिनं गच्छेद् योगिराज नमोऽस्तुते ॥७॥
दुःखष्नदुखदावाग्निं ग्रहार्निघ्नं ह्यनुत्तमम् । संसारभेषजं सौम्यं मृत्युंजय नमामि तम् ॥८॥
रोगाभिसंकुले देहे निःसारे भेषजे सति । औषधं नार्मदं वारि दत्तो धन्वंतरिः स्वयम् ॥९॥
भेषजं निष्कलं विद्धि दतमेकं विहाद यत् । जन्ममृत्युजराहंतृ दत्तानामामृतं महत् ॥१०॥
य इदं पठति स्तोत्रं ‘ रंग ’ रोगर्तिनाशनम् । सर्वसौख्यकरं नृणां सायंकाले विशेषतः ॥११॥
त्रिसप्तं स्वापकाले वा वा मंदवारे सुयंयतः । तस्य रोगभयं नास्ति त्रिः सत्यं नात्र संशयः ॥१२॥
॥ इति श्रीदत्तपादारविंद्रमिलिंदब्रह्मचारि पांडुरंग ( रंग अवधूत ) महाराज विरचितं सर्वसौख्यकरं स्तोत्रं संपूर्णम् ॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्