Get it on Google Play
Download on the App Store

अथ दत्तस्तवराजः प्रारभ्यते

श्रीगणेशाय नमः ॥
श्रीशुक उवाच -
महादेव महादेव देवदेव महेश्वर ॥ दत्तात्रेयस्तवं दिव्यं श्रोतुमिच्छाम्यहं प्रभो ॥१॥
तदस्य वद माहात्म्य देवदेव दयानिधे ॥ दत्तात्परतरं नास्ति पुरा व्यासेन कीर्तितम ॥२॥
जगद्गुरुर्जगन्नाथो गीयते नारदादिभिः ॥ तत्सर्वं ब्रहू मे देव करुणाकर शंकर ॥३॥
महादेव उवाच -
श्रुणु व्यासात्मजो दिव्यं गुह्याद्गुह्यतरं महत् ॥ यस्य स्मरणमात्रेण मुच्यते सर्वबंधनात् ॥४॥
दत्तं सनातनं ब्रह्म निर्विकारं निरंजनम ॥ आदिदेव निराकारं व्यक्तं गुणविवर्जितम् ॥५॥
नामरूप - क्रियातीत निःसंगं देववंदितम् ॥ नारायणं शिवं शुद्ध दृश्यदर्शनवर्जितम् ॥६॥
परेशं पार्वतीकांतं रमाधीशं दिगंबरम् ॥ निर्मलो नित्यतृप्तात्मा नित्यानंदो महेश्वरः ॥७॥
ब्रह्मा विष्णुः शिवः साक्षाद्गोविंदो गतिदायकः ॥ पीतांबरधरो देवो माधवः सुरसेवितः ॥८॥
मृत्युंजयो महारुद्रः कार्तवीर्यवरप्रदः ॥ ॐ मित्येकाक्षरं बीजं क्षराक्षर पदं हरिम् ॥९॥
गया - काशी - कुरुक्षेत्र - प्रयागं बदरिकाश्रमम् ॥ एतत्सर्वं कृतं तेन ‘ दत्त ’ इत्यक्षरद्वयम् ॥१०॥
गोमती - जान्हवी - भीमा - गंडकी च सरस्वती ॥एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयं ॥११॥
शरयू - तुंगभद्रा च यमुना पयवाहिनी ॥ एतत्सर्व कृ०॥१२॥
ताभ्रपर्णी प्रणीता च गौतमी तापनाशिनी ॥एत०॥१३॥
नर्मदा सिंधु - कावेरी कृष्णावेण्यास्तथैव च ॥एत०॥१४॥
अवन्ती द्वारका माया मल्लिनाथस्य दर्शनम ॥एत०॥१५॥
द्वादशं ज्योतिर्लिंगं च वाराहे पुष्करे तथा ॥एत०॥१६॥
ज्वालामुखी हिंगुला च सप्तशृंगस्तथैव च ॥एत०॥१७॥
अयोध्या मथुरा कांची रेणुका सेतुबन्धनम ॥एत०॥१८॥
अहोबलं त्रिपथगां गंगा सागरमेव च ॥एत०॥१९॥
करवीरमहास्थानं रंगनाथ तथैव च ॥एत०॥२०॥
एकादशीव्रतं चैव अष्टांगयोगसाधनम् ॥एत०॥२१॥
शाकंभरी च मूकांबा कार्तिकस्वामिदर्शनम् ॥एत०॥२२॥
व्रतं निष्ठा तपो दानं सामगानं तथैव च ॥एत०॥२३॥
मुक्तिक्षेत्रं च कामाक्ष्जी तुलजा सिद्धिदेवता ॥एत०॥२४॥
अन्नहोमादिकांदानं मेदिन्यश्वगजान् वृषान् ॥एत०॥२५॥
माघ - कार्तिकयोः स्नानं सन्यासं ब्रह्मचर्यकम् ॥एत०॥२६॥
अश्वमेघसहस्राणि माता - पितृप्रपोषणम् ॥एत०॥२७॥
अमितं पोषणं पुण्यमुपकारस्तथैव च ॥एत०॥२८॥
जगन्नाथं च गोकर्णं पांडुरंगं तथैव च ॥एत०॥२९॥
सर्वदेवनमस्कारः सर्वे यज्ञाः प्रकीर्तितः ॥एत०॥३०॥
शास्त्रषट्कं पुराणानि अष्टौ व्याकरणानि च ॥एत०॥३१॥
सावित्रीप्रणवं जप्त्वा चतुर्वेदांश्च पारगः ॥एत०॥३२॥
कन्यादानानि पुण्यानि वानप्रस्थस्य पोषणम् ॥एत०॥३३॥
वापी - कूप - तडागानि काननारोपणानि च ॥एत०॥३४॥
अश्वत्थ - तुलसी - धात्री सेवते यो नरः सदा ॥एत०॥३५॥
शिवं विष्णुं गणेशं च शक्तिं सूर्यं च पूजनम् ॥एत०॥३६॥
गोहत्यादिसहस्राणि ब्रह्महत्यास्तथैव च ॥एत०॥३७॥
मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम ॥३८॥
स्वर्णस्तेयं सुरापानं मातागमनकिल्बिषम् ॥मुच्यते०॥३९॥
स्त्रीहत्यादिकृतं पापं बालहत्यास्तथैव च ॥मुच्यते०॥४०॥
प्रायश्चित्तं कृतं तेन सर्वपापप्रणाशनम् ॥ ब्रह्मत्वं लभ्यते ज्ञानं ‘ दत्त ’ इत्यक्षरद्वयम् ॥४१॥
कलिदोषविनाशार्थं जपेदेकाग्रमानसः श्रीगुरुं परमानंदं दत्त०॥४२॥
दत्त दत्त त्विदं वाक्यं तारकं सर्वदेहिनाम् ॥ श्रद्धायुक्तोजपेन्नित्यं दत्त०॥४३॥
केशवं माधवं विष्णुं गोविंदं गोपतिं हरिम् ॥गुरुणां पठ्यते नित्यं तत्सर्वं च शुभावहम् ॥४४॥
निरंजनं निराकारं देवदेवं जनार्दनम् मायायु ( मु ) क्तं जपेन्नित्यं पावनं सर्वदेहिनां ॥४५॥
आदिनाथं सुरश्रेष्ठं कृष्णं श्यामं जगद्गुरुम् ॥ सिद्धराजं गुणातीतं रामं राजीवलोचनम् ॥४६॥
नारायणं परंब्रह्म लक्ष्मीकांतं परात्परम् ॥ अप्रमेयं सुरानंदं नमो दत्तदिगंबरम् ॥४७॥
योगिराजोऽत्रिवरदः सुराध्यक्षो गुणांतकः अनुसूयात्मजो देवो देवो त्गतिप्रदायकः ॥४८॥
गोपनीयं प्रयत्नेन यदि देवमुनीश्वरैः समस्तऋषिभिः सर्वैभक्त्या स्तुत्वा महात्मभिः ॥४९॥
नारदेन सुरेंद्रेण सनकाद्यैर्महात्मभिः ॥ गौतमेन च गार्गेण व्यासेन कपिलेन च ॥५०॥
वामदेवेन दक्षेण अत्रि - भार्गव - मुद्गलैः ॥ वसिष्ठप्रमुखैः सर्वैर्गीयते सर्वदा‍ऽदरात् ॥५१॥
विनायकेन रुद्रेण महासेनेन वै सदा ॥ मार्कंडेयेन धौम्येन कीर्तितं स्तवमुत्तमम् ॥५२॥
मरीच्यादिमुनीद्रैश्च शुक - कर्दमसत्तमैः ॥ अंगिराकृतपौलस्त्य - भृगु - कश्यपजैमिनी ॥५३॥
गुरुस्तवमधीयानो विजयी सर्वदा भवेत् ॥ गुरोः सायुज्यमाप्नोति गुरोर्नाम पठेद्बुधः ॥५४॥
गुरोः परतरं नास्ति सत्यं सत्य न संशयः ॥ गुरोः पादोदकं पीत्वा गुरुनाम सदा जपेत् ॥५५॥
तेऽपि सन्यासिनो ज्ञेया इतरे वेषधारिणः ॥ गंगाद्याः सरितः सर्वे गुरोः पादांबुजे सदा ॥५६॥
गुरुस्तवं नजानाति गुरुनाम मुखे नहि ॥ पशुतुल्यं विजानीयात्सत्यं सत्यं महामुने ॥५७॥
इति स्तोत्रं महादिव्यं स्तवराजं मनोहरम् ॥ पठणाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् ॥५८॥
॥इति श्रीमन्महादेवशुकसंवादे दत्तस्तवराजं संपूर्णम् ॥ श्रीदत्तात्रेयार्पणस्तु ॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्