Get it on Google Play
Download on the App Store

अथ दत्तकवचः प्रारभ्यते

श्रीगणेशाय नमः ॥
अस्य श्रीदत्तात्रेयकवचस्तोत्रमहामन्त्रस्य, आंगिरसो भगवान् ऋषिः अनुष्टुप् छंदः श्रीदत्तात्रेयः परमात्मा देवता, ऐं बीजं क्लीं शक्तीः त्वाहा किलकम्, मम श्रीदत्तात्रेयप्रसादसिध्यर्थे जपे विनियोगः ॥
अथ ध्यानम् -
ध्यायेत्संयमिसेवितांघ्रिकमलं तत्तत्प्रकाशोज्वलं मायागूढविहारिणं ( भुवि ) यदि सदा माहिष्मतीपावनम् ॥ रेवातीरविहारिणं यतिवरं ॥ भक्तार्तिनिर्वाहकम् ॥ योगारूमतिं प्रसन्नवदनं योगीश्वरीशं भजे ॥१॥
पूर्वस्यां दिशि योगीशः आग्नेय्यां दिशि माधवः ॥ दक्षिणे पातु सर्वात्मा नैऋत्यां भक्तवत्सलः ॥२॥
प्रतीच्या पातु ब्रह्मण्यो वायव्यां च दिगंबरः ॥ उदीच्यां सुव्रतः पातु इशान्ये पातु भद्रदः ॥३॥
अधस्ताद्विष्णुभक्तस्तु सर्वतः पातु सर्वगः ॥ दत्तात्रेयः शिरः पातु ललाटं मौनिशेखरः ॥४॥
भ्रुमध्यं पातु सर्वज्ञो नेत्रे पातु दयानिधिः ॥ नासां पातु महायोगी श्रुतिं पातु श्रुतिप्रियः ॥५॥
स्कंधो मनोजवः पातु पार्श्वे च पुरुषोत्तमः ॥ करयुग्मं च मे पातु कार्तवीर्यवरप्रदः ॥६॥
नखान्पात्वघसंहारी कुक्ष्यौ पातु भयापहः ॥ नारायणात्मकः पातु वक्षसी स्तनयोस्तथा ॥७॥
पृष्ठतः सर्वदा पातु सर्वलोक नियामकः ॥ उदरं चाच्युतः पातु नाभिं पातु महात्मकः ॥८॥
अत्रिपुत्रः कटिं पातु सक्थिनीं पातु शाश्वत ॥ गुह्यं च मे सदा पातु नग्नवेषधरः परः ॥९॥
ऊरू पातु त्रिकालज्ञो जानुनीं पातु शंकरः ॥ जंघे मायाजितः पातु पातु गुल्फी स्वयं प्रभुः ॥१०॥
पादौ पातु सदाभोगी सदायोगी सदायोगी करांगुलिः ॥ त्रिकालज्ञोऽखिल वपुः पातु रोमाणि सर्वगः ॥११॥
ॐ नमो भगवते दत्तात्रेयाय, सर्वलोकैक सन्नुताय, सर्वनियामकाय, सर्वतंत्राय, सर्वकामफलप्रदाय, सर्वविद्यांपारंगताय, सर्वयोगींद्रमुनींद्रसेविताय, सर्वभक्तलोकरक्षणाय, सदा ब्रह्मचर्यव्रतधराय, मायागूढविहाराय, जडोन्मत्त - मुक - बधिरस्वरूपाय; नग्नवेषसंचाराय ॥
ॐ नमो भगवते दत्तात्रेयाय, मुनिपतये, सर्वदेवाभयप्रदाय, सर्वराक्षसविनाश कारणाय, सर्वोपद्रवनिवारणाय, सर्वमंत्र - यंत्र तंत्रनिवारणाय, सर्व ग्रहोच्चाटनाय, सर्वरोगविनाशनाय ॐ र्‍हीं क्रों क्षौं क्रूं र्‍हीं र्‍हूं श्रीं ॥
ॐ नमो भगवतेर कार्तवीर्यसमुद्धरणाय, रेवानदीजलक्रीडापरायणाय, माहिष्मतीपुरनिवासाय, अनसूयागर्भसंभूताय, अत्रिनेत्रानंदकराय, क्षणमात्रलोकसंचरणाय, शम - दम - यम - नियमसंपन्नाय, ब्रह्मराक्षस - भूत - वेताळ - पैशाचिक - शाकिनी - डाकिनी - पूतनादिग्रहनिवारणाय, आश्रितार्तिनिवारणाय, संस्मरणमात्रसंन्निहिताय, श्रीदत्तात्रेयाय, योगीश्वराय, सर्वकार्याणि मे साधय साधय, सर्वदा रक्ष रक्ष, हुंफट् स्वाहा ॥ दत्तात्रेय कवचं य इदं श्रृणुयान्नरः लिखेवा धारयेद्यस्तु पठेद्वा नियतः पुमान् ॥१॥
सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ॥ राजद्वारे महाघोरे संग्रामे देशविप्लवे ॥२॥
नदीसंक्रमणे चैव तथा चोराग्निसंकटे ॥ गज - सिंह - व्याघ्र - शालावृक - भीममहोरगैः ॥३॥
अरण्ये दस्युसंकीर्णे पर्वते दुर्गमे तथा ॥ ब्रह्मराक्षस - गंधर्व - भूत - यक्ष - ग्रहादिकैः ॥४॥
शाकिनी डाकिनी या तु प्रेतेभ्यो नभयं भवेत् ॥ अपुत्रो लभते पुत्रान् निर्देहनो धनवान् भवेत् ॥५॥
विद्यार्थी चाप्नुयाद्विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ रोगी च मुच्यते रोगाद्बद्धो मुच्येत बंधनात् ॥६॥
अपस्मार - क्षय - व्याधि - स्फोटिकान्विकलास्तथा ॥ एकाहिकम् व्द्याहिकं च त्र्याहिकं च चतुर्थकम् ॥७॥
पाक्षिकं मासिकं चैव ज्वरमस्तिगतं तथा ॥ शीतोष्णतापज्वरो वा दूरादेव विनश्यति ॥८॥
सद्यः सारस्वतप्राप्तिं विवादे विजयप्रदम् ॥ सर्वग्रहानुग्रहभाक् सर्वसंपत्प्रदायकम् ॥९॥
दत्तात्रेयप्रसादेन सर्वान्कामानवाप्नुयात् ॥१०॥
॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीदत्तकवचं संपूर्णम् ॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्