Get it on Google Play
Download on the App Store

इंदुकोटि स्तोत्रम्

इंदुकोटि तेजकीर्ण सिंधुभक्तवत्सलं । नंदनात्रिसूनुदत्त इंदिराक्ष श्रीगुरुं । गंधमाल्य अक्षतादि वृंददेववंदितं । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥१॥
मायापाश अंधकार छायादूत भास्करं । आयताक्षि पाहि श्रिया वल्लभेश नायकं । सेव्य भक्त वृंदवरद भूयोभूयो नमाम्यहं ॥वंदयामि०॥२॥
चितजादि वर्ग षट्कमत्तवारणांकुशं । तत्त्वासार शोभितात्म दतश्रीयवल्लभं । उत्तमावतारभूतकर्तृभक्तवत्सलं ॥वंदयामि०॥३॥
व्योम आप वायुतेजभूमिकर्तृमीश्वरं । कामक्रोधमोहरहित सोमसूर्यलोचनं । कामितार्तदातृभक्त कामधेनु श्रीगुरुं ॥वंदयामि०॥४॥
पुंडरीक अयताक्ष कुंडलें दूतेजसं । चंडदुरितखंडनार्थ श्रीगुरुं । दंडधारि मंडलीक मौलिमार्तण्डभासिताननं ॥वंदयामि०॥५॥
वेदशास्त्रस्तुत्य पाद आदिमूर्ति श्रीगुरुं । नादकलातीत कल्पपाद पादे सेव्ययं । सेव्यभक्तवृंदवरद भूयो भूयो नमाम्यहं ॥वंदयामि०॥६॥
अष्टयोगतत्त्वनिष्ठ तुष्टज्ञान वारिधिं । कृष्णावेणितीरवारपंचनद्यसंगमं । कष्टदैन्य दूरभक्त तुष्टकामदायकं ॥वंदयामि०॥७॥
नारसिंह सरस्वतीश नाममष्ट मौक्तिकं । हारकृत्य शारदेन गंगाधराख्यात्मजं । धारणीक देवदीक्ष गुरुमूर्ति तोषितं । परमात्मानंदश्रिया पुत्रपौत्रदायकं ॥वंदयामि०॥८॥
नारसिंह सरस्वती अष्टकंच यः पठेत् । घोरसंसारसिंधुतारणाख्य साधनं । सारज्ञान दीर्घंआयुरारोग्यादि संपदा । चारुवर्ग काम्यलाभ वारंवार यज्जपेन् ॥वंदयामि०॥९॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्