Get it on Google Play
Download on the App Store

अथ दत्तषट्चक्रस्तोत्रम्

श्रीगणेशाय नमः ॥
मूलाधारे वारिजपत्रे सचतुष्के वं शं षं सं वर्णविशालैः सुविशालैः ॥ रक्तवर्णं श्रीगणनाथ भगवतं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥१॥
स्वाधिष्ठाने षड्दळपत्रे तनुलिंगे बालां तावद्वर्णविशालैः सुविशालैः ॥ पीतवर्ण वाक्पतिरूपं ग्रहणांतं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥२॥
नामीपत्रे पद्मदशांते उफ वर्णे लक्ष्मीकांतं गरुडारूढं नरवीरम् ॥ नीलं वर्णं निर्गुणरूपं निगमाख्यं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥३॥
हृत्पद्मांते द्वादशपत्रे कठवर्णे शंभुं शेषं हंसविशेषं समयं तम् ॥ सर्ग - स्थित्यतान्कुर्वंतं शिवकांतिं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥४॥
चक्रस्थाने चक्रविशुद्धे कुसुमांते चंद्राकारे षोडशपत्रे स्वरवर्णे ॥ मायाशीशं जीवशिवं तं निजमूर्तिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥५॥  
आज्ञाचक्रे भृकुटिस्थाने द्विदळांते हंक्षं बीजं ज्ञानिधिं तं गुरुमूर्तिं ॥ विद्युद्वर्णं ज्ञानमयं तं निटिलाक्षं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥६॥
शांताकारं शेषशयनं सुरवंद्यं कांतानाथं कोमलगायं कमलाक्षम् ॥ चिंतारत्नं चिद्धनरूपं द्विजराज दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥७॥
ब्रह्मानंदं ब्रह्ममुकुंदं भगवंतं सत्यं ज्ञानं सत्यमनंतं भगरूपम् ॥ पूर्णब्रह्मानंदमयं तं गुरुमूर्तिं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥८॥

आधारे लिंगनाभौ हृदयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदळे द्वादशार्धे चतुष्के ॥ वासांते बालमध्ये डफकठसहिते कंठदेशे स्वराणां हंक्षं तत्वार्थयुक्तं सकलदळगतं वर्णरूपं नमामि ॥१॥
मूलाधारचतुर्दशारुणरुचिर्वासांतवर्णात्मकं स्वाधिष्ठानमनेकविद्रुमनिभं बालांतषट्पत्रकम् ॥ रत्नाभं मणिपूरकं दशदळं डाद्यः फकारांतकम् पत्रैर्द्वादशभिः अनाहतपुरं हेमं कठारांतकम ॥ मात्रा षोडशकैर्विशुद्धममलं ज्योतिर्मयं व्यापकम् हंक्षं ह्यक्षरयुग्मपत्रसहितं तस्माच्च आज्ञापुरम् ॥२॥
तस्मादूर्द्श्वमधोमुखं विकसितं पत्रं सहस्रारकम् नित्यानंदभयं सदाशिवमयं हंसं सदा भावये ॥ एहो देवालयः प्रोक्तो जीवो देवः सनातनः ॥ त्यजेदज्ञाननिर्माल्यं सोहंभावेन पूजयेत् ॥३॥
॥ इति श्रीदत्तषट्चक्रस्तोत्रं संपूर्णम् ॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्