Get it on Google Play
Download on the App Store

दत्त अथर्वशीर्ष

॥ हरिः ॐ ॥
ॐ नमो भगवते दत्तात्रेयाय अवधूताय
दिगंबरायविधिहरिहराय आदितत्त्वाय आदिशक्तये ॥१॥
त्वं चराचरात्मकः सर्वव्यापी सर्वसाक्षी
त्वं दिक्कालातीतः त्वं द्वन्द्वातीतः ॥२॥
त्वं विश्वात्मकः त्वं विश्वाधारः विश्वेशः
विश्वनाथः त्वं विश्वनाटकसूत्रधारः
त्वमेव केवलं कर्तासि त्वं अकर्तासि च नित्यम् ॥३॥
त्वं आनन्दमयः ध्यानगम्यः त्वं आत्मानन्दः
त्वं परमानन्दः त्वं सच्चिदानन्दः
त्वमेव चैतन्यः चैतन्यदत्तात्रेयः
ॐ चैतन्यदत्तात्रेयाय नमः ॥४॥
त्वं भक्तवत्सलः भक्ततारकः भक्तरक्षकः
दयाघनः भजनप्रियः त्वं पतितपावनः
करुणाकरः भवभयहरः ॥५॥
त्वं भक्तकारणसंभूतः अत्रिसुतः अनसूयात्मजः
त्वं श्रीपादश्रीवल्लभः त्वं गाणगग्रामनिवासी
श्रीमन्नृसिंहसरस्वती त्वं श्रीनृसिंहभानः
अक्कलकोटनिवासी श्रीस्वामीसमर्थः
त्वं करवीरनिवासी परमसद्गुरु श्रीकृष्णसरस्वती
त्वं श्रीसद्गुरु माधवसरस्वती ॥६॥
त्वं स्मर्तृगामी श्रीगुरूदत्तः शरणागतोऽस्मि त्वाम् ।
दीने आर्ते मयि दयां कुरु
तव एकमात्रदृष्टिक्षेपः दुरितक्षयकारकः ।
हे भगवन। वरददत्तात्रेय।
मामुद्धर। मामुद्धर। मामुद्धर इति प्रार्थयामि ।
ॐ द्रां दत्तात्रेयाय नमः ॥७॥
॥ ॐ दिगंबराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात् ॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्