Get it on Google Play
Download on the App Store

श्रीदत्तात्रेयस्तोत्रम्


बालाकप्रभा इंद्रनील जठीलं । भस्मांगरा गोत्वलं ।
शान्तंनाद विलीद चित्तपवनं । शार्दूल चन्मांबरं ।
ब्रह्मद्येसनकादी विस्वरी व्रीदं । सिद्धैसमाराधितं ।
आत्रेयं समूपास्मघेघ्रुदीमूदा । घेयं सदा योगीभीः ।
दिगंबरं भस्मविलेपितांगं । चक्रं त्रिशूलं डमरूं गदांच ।
पद्मासनस्तं शशीसूज्ञनेत्रं । दत्तात्रेयं घेय वभीष्ट सिद्ध्ये ।
ॐ नमोश्री गुरूंदत्तं । दत्त देवं जगदगुरुं । निष्कलं निर्गुणं वंदे । दत्तात्रेयं नमाम्यहं ।
ब्रह्मालोकेशभूतेश । शंख चक्र गदाधरं । पाणीपात्रधरंदेवं । दत्तात्रेयं नमाम्यहं ।
सुरेश वंदितं देवं । त्रैलोक्य लोकवंदितं । हरिहरात्मकंदेवं । दत्तात्रेयं नमाम्यहं ।
निर्मलं नील वर्णंच । सुंदरं शामशोभितं । सुलोचनं विशालाक्षं । दत्तात्रेयं नमाम्यहं ।
त्रिशूलं डमरूंमाला । जटामुकुटमंडितं । मंडितं कुंडलं कर्णे । दत्तात्रेयं नमाम्यहं ।
विभूतींभूषितंदेहं । हार केयूर शोभितं । अनन्तप्रणवाकारं । श्री दत्तात्रेयं नमाम्यहं ।
प्रसन्नवदनं देवं । भुक्ति भुक्ती प्रदायकं । जनार्धनम् जगत्राणं । दत्तात्रेयं नमाम्यहं ।
राजराजं निदाचारं । कार्तवीर्यवरप्रदं । सुभद्रंभद्रकल्याणम् । दत्तात्रेयं नमाम्यहं ।
अनसूया प्रियकरं । अत्रिपुत्रं सुरेश्वरं । विख्यात योगीनांमोक्षं । दत्तात्रेयं नमाम्यहं ।
दिगंबर तनूंश्रेष्ठं । ब्रह्मसज्ज्यप्रदेस्थितं । हंसंखं सात्मकं नित्यं । दत्तात्रेयं नमाम्यहं ।
कदायोगी कदाभोगी । बाललीला विनोदग्रह । दशनैरत्नसंकाशैही । दत्तात्रेयं नमाम्यहं ।
भूतवाता भवत्रासह । ग्रहपीडातथैवच । दरिद्र्यभ्यसन्द्वंभी । दत्तात्रेयं नमाम्यहं ।
चतुर्दश्यां बुधेवारे । जन्ममार्गशीरेशुभे । सारकं विपुलं वंदे । दत्तात्रेयं नमाम्यहं ।
रक्तोत्पल दलंपादं । सर्वतीर्थं समुद्‍भवं । वंदितं योगी विद्द्त्बैही । दत्तात्रेयं नमाम्यहं ।
ज्ञानदादा प्रभूसाक्षादी । गतिर्मोक्ष प्रदायिने । आत्मभूरीश्वर कृष्णक । दत्तात्रेयं नमाम्यहं ।
भृगूविनचितमिदं । दत्तात्रेयपारायणां विदं । साक्षात् यद्‌व्च्चयं ब्रह्मा । दत्तात्रेयं नमाम्यहं ।
प्राणीनांसद्‍बजन्तुनां । कर्मपाश प्रभंजनं । दत्तात्रेय स्तुतीस्तोत्रं । सर्वांकामानवापुण्यात ।
अबुध्रोलघदे पुत्रं । धनधान्य समन्वितः । राजमाज्योभवेत् लक्ष्मीः । अप्राप्यं प्राप्नुजातनरह ।
त्रिसंद्यंजपमानस्तु । दत्तात्रेय स्तुतीं सदा । तस्यरोग भयंनास्ती । दिर्घायुर्विजयीभवेते ।
कुष्मांड डाकिनी भक्षक । पिशाच ब्रह्मराक्षसः । स्तोत्रस्य श्रुदमात्रेण । गच्छंजत्रणसंशयः ।
एतद् द्विशती श्लोकानां । आवृत्तीं पुरु विंशंतीं । तस्यावृत्ती सहस्त्रेण । दर्शनंनात्र संशयः ।

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्