Get it on Google Play
Download on the App Store

श्री जगन्नाथ स्तोत्र


॥ जगन्नाथ प्रणामः॥
नीलाचलनिवासाय नित्याय परमात्मने। बलभद्रसुभद्राभ्यां जगन्नाथाय ते नमः॥१॥
जगदानन्दकन्दाय प्रणतार्त्तहराय च। नीलाचलनिवासाय जगन्नाथाय ते नमः॥२॥
॥श्री जगन्नाथ प्रार्थन॥
रत्नकरस्तव गृहं गृहणी च पद्मा किं देयमस्ति भवते पुरुषोत्तमाय।
अभीरवामनयनाहृतमानसाय दत्तं मनो यदुपते त्वरितं गृहाण॥१॥
भक्तानामभयप्रदो यदि भवेत्किंतद्विचित्रं प्रभो कीटोऽपि स्वजनस्य रक्षणविधावेकान्त मुद्वेजितः।
ये युष्मच्चरणारविन्दविमुखा स्वप्नेऽपि नालोचका- स्तेषामुद्धरण- क्षमो यदि भवेत् कारुण्य सिन्धस्तदा॥२॥
अनाथस्य जगन्नाथ नाथस्त्वं मे न संशयः। यस्य नाथो जगन्नथस्तस्य दुःखं कथं प्रभो॥३॥
या त्वरा द्रौपदीत्राणे या त्वरा गजमोक्षणे। मयार्त्ते करुणामुर्त्ते स त्वरा क्व गताहरे॥४॥
मत्समो पातकी नास्ति त्वत्समो नास्ति पापहा इति विज्ञाय देवेश यथायोग्यं तथ कुरु॥५॥

कृष्ण स्तोत्रे

स्तोत्रे
Chapters
गोपालस्तोत्रम् गोपालहृदयस्तोत्रम् गोविन्द दामोदर स्तोत्र गोविन्दस्तोत्रम् शालिग्रामस्तोत्र नारायणाय अष्टाक्षरमाहात्म्यं उक्ति प्रत्युक्ति स्तोत्रम् श्री कृष्ण सुप्रभातम् कर्पूर आरती मन्त्रः श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः ज्वर रचित कृष्णस्तोत्र धर्मकृतं श्रीकृष्णस्तोत्र नारायणकृतं श्रीकृष्णस्तोत्र ब्रह्मकृतं श्रीकृष्णस्तोत्र शम्भुकृतं श्रीकृष्णस्तोत्र सरस्वतीकृतं श्रीकृष्णस्तोत्र मोहिनी रचित स्तोत्र श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रोः श्री कृष्णजयन्ती निर्णयः कृष्णद्वादशनामस्तोत्रम् गर्भस्तुतिः गोपालस्तुतिः गोपालस्तोत्र गोपालविंशतिस्तोत्रम् गोपीगीतम् गोविन्द स्तोत्रम् गोविन्दराजप्रपत्तिः नख स्तुति श्रीमधुसूदनस्तोत्रम् जयदेवककृत अष्टपदि श्रीकॄष्ण स्तोत्रे त्रैलोक्यमंगलकवचम् श्रीबालरक्षा श्रीकृष्णस्तवराजः भगवन्मानसपूजा देवकृतगर्भस्तुतिः वसुदेवकृतश्रीकृष्णस्तोत्रम् श्रीवेंकटेश्वरमंगलस्तोत्रम् बालकृतकृष्णस्तोत्रम् गोपालस्तोत्रम् जगन्नाथाष्टकम् मोहिनीकृतश्रीकृष्णस्तोत्रम् ब्रह्मदेवकृतकृष्णस्तोत्रम् श्रीकृष्णस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् इन्द्रकृतकृष्णस्तोत्रम् विप्रपत्‍नीकृतकृष्णस्तोत्रम् गोपालविंशतिस्तोत्रम् श्रीगोविंदाष्टकम् गोपालाष्टकम् श्रीकृष्णाष्टकम् सत्यव्रतोक्तदामोदरस्तोत्रम् ज्वरकृतकृष्णस्तोत्रम् श्री जगन्नाथ स्तोत्र श्रीगोविन्ददामोदरस्तोत्र सन्तानगोपाल स्तोत्र द्वादश स्तोत्राणि गोविन्दराजप्रपत्तिः