Get it on Google Play
Download on the App Store

श्रीदीनबंध्वष्टकम्

श्रीगणेशायनम: ॥

यस्मादिदं जगदुदेतिचतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले ।

यत्रोपयाति विलयं च समस्तमंते दृग्गोचरो भवतुमेऽद्य स दीनबन्धु: ॥ १ ॥

चक्रं सहस्त्रकरचारु करारविंदे गुर्वी गदा दरवरश्च विभाति यस्य ।

पक्षींद्रपृष्ठपरिरोपितपादपद्मो दृग्गोचरो ० ॥ २ ॥

येनोद्धता वसुमती सलिले निमग्ना नग्ना च पांडववधू: स्थगिता दुकूलै: ।

संमोचितो जलचरस्य मुखाद्‍गजेंद्रो दृग्गो० ॥ ३ ॥

यस्यार्द्रदृष्टिवशतस्तु सुरा:समृद्धिं कोपेक्षणेन दनुजा विलयं व्रजंति ।

भीताश्चरेति च यतोऽर्कयमानिलाद्या दृग्गो ० ॥ ४ ॥

गायंति सामकुशला यमजं मखेषु ध्यायंति धीरमतयो यतयो विविक्ते ।

पश्यंति योगिपुरुषा: पुरुषं शरीरे दृग्गो० ॥ ५ ॥

आकाररूपगुणयोगविवर्जितोऽपि भक्तानुकंपननिमित्तगृहीत मूर्ति: ।

य: सर्वगोऽपि कृतशेषशरीरशय्यो दृग्गो: ० ॥ ६ ॥

यस्यांघ्रिपंकजमुनींद्रयोगीन्द्रवृंदैराराध्यते भवदवानलदाहशंत्यै ।

सर्वापराधमविचिंत्य ममाखिलात्मा दृग्गो ०॥ ७ ॥

मन्नामकीर्तनपर: श्वपचोऽपि नूनंहित्वाखिलं कलिमलं भुवनं पुनाति ।

दग्ध्वा ममाघमखिलं करुणेक्षणेन दृग्गो० ॥ ८ ॥

दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितम् ।

य: पठेत्प्रयतो नित्यं तस्य विष्णु: प्रसीदति ॥ ९ ॥

इति श्रीपरमहंस स्वामिब्रह्मानंदविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्