Get it on Google Play
Download on the App Store

श्रीमन्त्रराजपद स्तोत्रम्

पाञ्चरात्र आगमीय अहिर्बुध्न्य संहितात्
श्री मन्त्र राज पद स्तोत्रम्

श्री ईश्वर उवाच  
वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम् ।
निनादत्रस्तविश्वाण्डं विष्णुमूग्रं नमाम्यहम्  ॥१॥

सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम् ।
नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् ॥२॥

पदावष्टब्धपातालं मूर्धाविष्टत्रिविष्टपम् ।
भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् ॥३॥

ज्योतींष्यर्केन्दुनक्षत्रज्वलनादीन्यनुक्रमात् ।
ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम् ॥४॥

सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा ।
यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम् ॥५॥

नरवत् सिंहवच्चैव यस्य रूपं महात्मनः ।
महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम् ॥६॥

यन्नामस्मरणाद् भीताः भूतवेतालराक्षसाः ।
रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम् ॥७॥

सर्वोऽपि यं समाश्रित्य सकलं भद्रमश्नुते ।
श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् ॥८॥

साक्षात् स्वकाले संप्राप्तं मृत्युं शत्रुगणान्वितम् ।
भक्तानां नाशयेद् यस्तु मृत्युमृत्युं नमाम्यहम् ॥९॥

नमस्कारात्मकं यस्मै विधायाऽऽत्मनिवेदनम् ।
त्यक्तदुःखोऽकिलान् कामान् अश्नन्तं तं नमाम्यहम् ॥१०॥

दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दासः इति मत्वा नमाम्यहम् ॥११॥

फलश्रुतिः
शङ्करेणादरात् प्रोक्तं पदानां तत्त्वनिर्णयम् ।
त्रिसन्ध्यं यः पठेत् तस्य श्रीर्विद्याऽऽयुश्च वर्धते ॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्