Get it on Google Play
Download on the App Store

मुकुन्दमाला

श्रीगणेशाय नम: ॥

वन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशंखदशनं शिशुगोपवेषम् ।

इंद्रादिदेवगणवंदितपादपीठं वृन्दावनालयमहं वसुदेवसूनुम् ॥ १ ॥

श्रीवल्लभेति वरदेति दयापरेति भक्तिप्रियेति भवलुंठनको विदेति ।

नाथेति नागशयनेतिजगन्निवासेत्यालापिनं प्रतिदिनं कुरु मां मुकुंद ॥ २ ॥

जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीप: ।

जयतु जयतु मेघश्यामल:कोमलांगो जयतु जयतु पृथ्वीभारनाशो मुकुन्द: ॥ ३ ॥

मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवंतमेकांतमियन्तमर्थम् ।

अविस्मृतिस्त्वच्चरणारविंदे भवे भवे मेऽस्तु तव प्रसादात् ॥ ४ ॥

श्रीगोविंदपदांभोजमधु नो महदद्‍भुतम् । तत्पायिनो न मुंचंति मुंचंति यदपायिन: ॥ ५ ॥

नाहं वन्दे तव चरणयोर्द्वद्वमद्वंद्वहतो: कुंभीपाकंगुरुमपि हरे नारकं नापनेतुम् ।

रम्यारामामृदुतनुलता नंदने नापि रंतुं भावे भावे ह्रदयभवने भावयेयं भवन्तम् ॥ ६ ॥

नास्था धर्मे न वसुनिचये नैवकामोपभोगे यद्भवं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।

एतत्प्रार्थ्य मम बहु मतं जन्मजन्मांतरेऽपि त्वत्‌पदांभोरुहयुगगता निश्चला भक्तिरस्तु ॥ ७ ॥

दिवि वा भुवि वा ममास्तु वासो नरके वा नरकांतक प्रकामम् ।

अवधीरितशारदारविंदौ चरणौ ते मरणे विचिंतयामि ॥ ८ ॥

सरसिजनयने सशंखचक्रे मुरभिदि मा विरमेह चित्तरंतुम् ।

सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ ९ ॥

मा भैर्मंद मनो विचिंत्य बहुधा यामीश्चिरं यातना नैवामि प्रवदंति पापरिपव: स्वामी ननु श्रीधर: ।

आलस्यं व्यपनीय भक्तिसुलभे ध्यायस्व नारायणं लोकस्य व्यवसनापनोदनकरो दासस्य किं न क्षम: ॥ १० ॥

भवजलधिगतानां द्वंद्ववाताहतानां सुतदुहितृकलत्रत्राण भारावृतानाम् ।

विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ ११ ॥

रजसि निपतितानां मोहजालावृतानां जननमरण दोलादुर्गसंसर्गगाणाम् ।

शरणमशरणानामेक एवातुराणां कुशलपथनियुक्तश्चक्रपाणिर्नराणाम् ॥ १२ ॥

अपराधसहस्त्रंसंकुलंपतितं भीमभवार्णवोदरे अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ १३ ॥

मा मे स्त्रीत्वं माच मे स्यात्कुभावो मा मूर्खत्वं मा कुदेशेषु जन्म।

मिथ्यादृष्टिर्मा च मे स्यात्कदाचिज्जातौ जातौ विष्णुभक्तो भवेयम् ॥ १४ ॥

कायेन वाचा मनसेन्द्रियैश्च बुद्धयात्मना वानुसृत: स्वभावात् ।

करोमि यद्यत्सकलं परस्मै नारायणायैव समर्पयामि ॥ १५ ॥

यत्कृतं यत्करिष्यामि तत्सर्व न मया कृतम् ।

त्वया कृतं तु फलभुक्त्वमेव मधुसूदन ॥ १६ ॥

भवजलधिमगाधं दुस्तरं निस्तरयं कथमहमिति चेतो मा स्म गा: कातरत्वम् ।

सरसिजदृशि देवे तारकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १७ ॥

तृष्णातोये मदनपवनोद्‍भूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसंघाकुले च ।

संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्पादांभोजे वरद भवतो भक्तिभावं प्रदेहि ॥ १८ ॥

पृथ्वी रणुरणु: पयांसि कणिका: फल्गु: स्फुलिंगो लघुस्तेजो नि:श्वसनं मरुत्तनुतरं रंध्रं सुसूक्ष्मं नभ: ।

क्षुद्रा रुद्रपितामहप्रभृतय: कीटा: समस्ता: सुरा दृष्टा यत्र स तारको विजयते श्रीपादधूलीकण: ॥ १९ ॥

आम्नायाभ्यसनान्यरण्यरुदितं कृच्छव्रतान्यन्वहं मेदश्छेदपदानि पूर्तविधय: सर्व हुतं भस्मानि ।

तीर्थानामवगाहनानि च गजस्नानं विना यत्पदद्वद्वांभोरुहसंस्तुतिं विजयते देव: स नारयण ॥ २० ॥

आनन्द गोविंद मुकुन्द राम नारायणानन्त निरामयेति ।

वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥ २१ ॥

क्षीरसागरतरंगसीकरासारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नम: ॥ २२ ॥

इति श्री श्रीकुलशेखरण राज्ञा विरचिता मुकुंदमाला संपूर्णा ॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्