Get it on Google Play
Download on the App Store

विष्णुपादादिकेशांतवर्णनस्तोत्रम्

श्रीगणेशाय नम: ।

लक्ष्मीभर्तुर्भुजाग्रेकृतवसतिसितं यस्य रूपं विशालं नीलाद्रेस्तुंगश्रृंगस्थितमिव रजनीनाथबिम्बंविभाति ।

पायान्न:पाञ्चजन्य: स सकलदितिजत्रासनै: पूरयन्स्वैर्निध्वानैर्नीरदौघध्वनिपरिभवदैरंबरं कंबुराज: ॥ १ ॥

आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरय: कालमेतं ध्वांतस्यैकांतमंत यदपि च परमं सर्वधाम्नां च धाम ।

चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं शश्चन्नो विश्ववंद्यं वितरतु विपुलं सौख्यधर्मांशुशोभम् ॥ २ ॥

अव्यान्निर्घातघोरोहरिभुजपवनामर्शनाध्मातमूर्तेरस्मान्विस्मेरनेत्रत्रिदशनुतिवच: साधुकारै: सुतार: ।

सर्वं संहर्तुमिच्छोररिकुलभुवनंस्फारविस्फारनाद: संयत्कल्पांतसिंधौ शरसलिलघटावार्मुच: कार्मुकस्य ॥ ३ ॥

जीमूतश्यामभासा मुहुरपि भगवद्वाहुना मोहयंति युद्धेषूद्‌धूयमाना झटिति तडिदिवालक्ष्यते यस्य मूर्ति: ।

सोऽसित्रासाकुलाक्षत्रिदशरिपुवपु शोणितास्वाददृप्तो नित्यानंदाय भूयान्मधुमथनमनोनदको नदको न: ॥ ४ ॥

कम्राकारा मुरारे: करकमलतलेनानुरागाद् गृहीतसम्यग्वृत्तास्थिताग्रे सपदि न सहते दर्शने या परेषाम् ।

राजंती दैत्यजीवासवमदमुदितालोहितालेपनार्द्रा काम दीप्तांशुकांता प्रदिशतु दायतेवास्य कौमोदकी न: ॥ ५ ॥

यो विश्वप्राणभूतस्तनुरपि च हरेर्यान केतुस्वरूपो यं संचित्यैव सद्य: स्वमुरगवधूवर्गगर्भा: पतंति । चंचच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपंकाङिकतास्यं वंदे छंदोमयं तंखगपतिममलस्वर्णवर्णं सुपर्णम् ॥ ६ ॥

विष्णोर्विश्वेश्चरस्य प्रवरशयनकृत्सर्वलोकैकधर्तासोऽनंत:सर्पभूत: पृथुविमलयशा: सर्ववेदैश्च वेद्य: ।

पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसन: पापहंता सर्वज्ञ: सर्वसाक्षी सकलविषभयात्पातुभोगीश्वरो न: ॥ ७॥

वाग्भूगौर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां कारुण्यादै: कटाक्षै: सकृदपि पतित: संपद: स्यु: समग्रा: । कुंदेन्दुस्वच्छमंदस्मितमधुरमुखांभोरुहां सुंदरांगीं वंदे वंद्यामशेषैरपि मुरभिदुरो मंदिरामिंदिरां ताम् ॥ ८ ॥

या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसो धत्ते या सत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् ।

धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिंविश्वशक्तिं विधात्रीं विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥ ९ ॥

येभ्योऽसूयद्भिरुच्चै: सपदि पदमुरुत्यज्यते दैत्यवर्गैर्येभ्यो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्ग: ॥

नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां न: पद्माक्षस्यांघ्रिपद्मद्वयतलनिलय: पांसव: पापपङ्कम् ॥ १० ॥

रेखालेखाभिवंद्याच्चरणतलगताश्चक्रमत्स्यादिरूपा: स्निग्धा: सूक्ष्मा: सुजाता मृदुललितरक्षौमसूत्रायमाणा: ।

दद्युर्नो मंगलानि भ्रमरभरजुषा कोमलेनाब्धिजाया: क्रमेणाम्रेडयमाना: किसलयमृदुना पाणिना चक्रपाणे : ॥ ११ ॥

यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदंडायमानादाश्च्योतंती बभासे सुरसरिदमला वैजयंतीवकांता ।

भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तंभशोभां दधान: पातामेतौ पयोजोदरललिततलौ पंकजाक्षस्य पादौ ॥ १२ ॥

आक्रामद्भयां त्रिलोकीमसुरसुरपती तत्क्षणादेवेनीतौ याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम ।

ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्यां चिताभ्यामुभाभ्यां प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगत: पादपंकेरुहाभ्याम् ॥ १३ ॥

येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां साहस्त्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् ।

व्याप्ता विश्वंभरा यैरतिविततनोर्विश्वमूर्तेर्विराजो विष्णोस्तेभ्योमहद्भय: सततमपि नमोऽस्त्वङघ्रिपंकेरुहेभ्य: ॥ १४ ॥

विष्णो:पादद्वयाग्रेविमलनखमणिभ्राजिताराजते या राजीवस्येव रम्या हिमजलकणिकालंकृताग्रादलाली ।

अस्माकं विस्मयार्हाण्यखिलमुनिजन प्रार्थनीयानि सेयं दद्यादाद्यानवद्या ततिरतिरुचिर मंगलान्यंगुलीनाम् ॥ १५ ॥

यस्यां दृष्ट्‌वा मलायां प्रतिकृतिममरा: स्वां भवंत्यानमंत: सेन्द्रा: सांद्री कृतेर्ष्या: स्वपरसुरकुलाशंकयातंकवंत: ।

सा सद्य: सातिरेकां सकलसुखकरीं संपदं साधयेन्नश्चंचच्चार्वशुचक्राचरणनलिनयोश्चक्रपाणेर्नखाली ॥ १६ ॥

पापांभोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति ।

नम्रांगाणां हरेर्नो हरिदुपलमहाकूर्मसौंदर्यहारिच्छायं श्रेय:प्रदायि प्रपदयुगमिदं प्रापयेत्पापमंतम् ॥ १७ ॥

श्रीमत्यौ चारुवृत्ते करपरिमलनानंदह्रष्टे रमाया: सौदर्याढयेन्द्रनीलोपलरचितमहादंडयो: कांतिचौरे ।

सूरींद्रै: स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे जंघे नारायणीये मुहुरपि जयतामस्मदंहो हरंत्यौ ॥ १८ ॥

सम्यक् साह्यं विधातुं सममपि सततं जंघयो: खिन्नयोर्ये भारी भूतोरुदंडद्वयभरणकृतोत्तंभभावं भजेते ।

चित्तादर्श निधातुं महितमिवसतां ते समुद्‌गायमाने वृत्ताकारे विधत्तां ह्रदि मुदमजितस्यानिशं जानुनी न: ॥ १९ ॥

देवो भीतिं विधातु: सपदि विदधतौ कैटभाख्यं मधुं यावारोप्यारूढगर्वावधिजलधि ययोरेव दैत्यौ जघान ।

वृत्तावन्योन्यतुल्यौ चतुरमुपचयं विभ्रतावभ्रनीलावूरू चारू हरेस्तौ मुदमतिशयिनी मानसे नो विधत्ताम् ॥ २० ॥

पीतेन द्योतते यच्चतुरपरिहितेनांबरणात्युदारं जातालंकारयोगं जलमिव जलधेर्वाडवाग्निप्रभाभि: ।

एतत्पातित्यदान्नोजघनमतिघनादेनसो माननीयं सातत्येनैव चेतो विषयमवतरत्पातुपीतांबरस्य ॥ २१ ॥

यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङंग यथाब्धेर्मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्य: ।

कांची सा कांचनाभामणिवरकिरणैरुल्लसद्भि: प्रदीप्ता कल्पां कल्याणदात्री मममतिमनिशं कम्ररूपांकरोति ॥ २२ ॥

उन्नम्रं कम्रमुच्चेरुपचितमुपनूद्यत्र पत्रैर्विचित्रै: पूर्व गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।

तस्मिन्नीलाश्मनीलैस्तरलरुचिजलै: पूरिते केलिबुद्धया नालोकाक्षस्य नाभिसरसि वसतु निश्चित्तहंसश्चिराय ॥ २३ ॥

पातालं यस्य नालं वलयमपि दिशां पत्रपंक्तिं नगेन्द्रान्विद्वांस: केसरालीर्विदुरिहविपुलां कर्णिकां स्वर्णशैलम् ।

भूयाद्‌गायत्स्वयं भूमधुकरभवनं भूमयं कामदं नो नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौर: ॥ २४ ॥

कांत्यंभ:पूरपूर्णे लसदसितवलीभंगभास्वत्तरंगे गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे । क्रीडत्वानद्धहेमोदरनलिनमहावाडवाग्निप्रभाढ्येकामंदामोदरीयोदरसलिलनिधौचित्तमत्स्यश्चिरं न: ॥ २५ ॥

नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां माला नीलवत्यती स्फुरति रुचिमती वक्रपद्मोन्मुखी या ।

रम्या सा रोमराजिर्महितरुचिमतीमध्यभागस्य विष्णोश्चित्तस्था मा विरेसीच्चिरतरमुचितां साधयंती श्रियं न: ॥ २६ ॥

आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पै: कल्पांते यस्य चांत: प्रविशति सकलं स्थावरं जंगमं च । अत्यंताऽचिंत्यमूर्तेश्चिरतरमजितस्यांतरिक्षस्वरूपे । तस्मिन्नस्माकमंत:करणमतिमुदा क्रीडतात्क्रोडभागे ॥ २७ ॥

संस्तीर्ण कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढयं श्रीवत्सोल्लासिफुल्लप्रतिवनवनमालांशुराजद्‌भुजांतम् ।

वक्ष: श्रीवृक्षकांतं मधुकरनिकरश्यामलं शार्ङ्गपाणे:संसाराध्वश्रमातैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥

कांत वक्षो नितांत विदधदिवगलं कालिमा कालशत्रोरिंदोर्बिबंयथाङको मधुप इव तरोर्मंजरीं राजते य: ।

श्रीमान्नित्यं विधेयादविरलमिलित: कौस्तुभश्रीप्रतानै: श्रीवत्स श्रीपते: स श्रियइव दयितो वत्स उच्चै: श्रियं न: ॥ २९ ॥

संभूयांभोधिमध्यात्सपदि सहजया य:श्रिया संनिधत्ते नीले नारायणोर: स्थलगगनतले हारतारोपसेव्ये ।

आशा: सर्वा: प्रकाशा विदधदपि दधच्चात्मभासान्यतेजांस्याश्चर्यस्याकरो नो द्युमणिरिवमणि: कौस्तुभ: सोऽस्तु भूत्यै ॥ ३० ॥

यावार्यावानुकूल्यात्सरति मणिरुचाभासमानासमाना साकं साकंपमंसे वसति विदधती वासुभद्रं सुभद्रम् ।

सारं सारंगसंधैर्मुखरितकुसुमा मेचकांता च कांता माला मालालितास्मान्नविरमतु सुखैयाजयन्ती जयंती ॥ ३१ ॥

हारस्योरुप्रभाभि: प्रतिवनवनमालांशुभि: प्रांशुभिर्यच्छ्रीभिश्चाप्यगदानां शबलितरुचिभिर्निष्कभाभिश्चभाति । बाहुल्येनैवबद्धांजलिपुटमजितस्याभियाचामहे तद्धन्धाति बाधतां नो बहुविहितकरो बंधुरं बाहुमूलम् ॥ ३२ ॥

विश्वत्राणैकदीक्षास्तदनुगुणगण -क्षत्रनिर्माण-दक्षा: कर्तारो दुर्निरूपा: स्फुट-गुरु यशसां कर्मणामद्‌भुतानाम् ।

शार्ङ्गबाणं मम ददतु हरेर्बाहवो मोहहानिम् ॥ ३३ ॥

कंठाकल्पोद्‍गतैर्य:कनकमयलसत्कुंडलोस्त्रैरुदारैरुद्दयोतै: कौस्तुभस्याप्युरुभिपचितश्चित्रवर्णो विभाति ।

कंठाश्लेषे रमाया: करबलयपदैर्मुद्रितेभद्ररूपे वैकुण्ठीयेऽत्र कण्ठे वसतु मम मति कुण्ठभावं विहाय ॥ ३४ ॥

पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभाग: काल काले च कंबुप्रवरशशधरापूरणे य: प्रवीण: ।

वक्राकाशांतरस्यास्तिरयति नितरां दन्ततारौधशोभां श्रीभर्तुदन्तवासो द्युमणिरघतमोनाशनायास्त्वसौ न: ॥ ३५ ॥

नित्यं स्नेहातिरकान्निजकमितुरलं विप्रयोगाक्षमाया वक्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजि:।

लक्ष्मीकांतस्य कांताकृतितिरतिविलसन्मुग्धमुक्ता फलश्रीर्दताली सन्ततं सा नतिनुतिनिरतानक्षतादक्षता न: ॥ ३६ ॥

ब्रह्मन्ब्रह्मण्यजिह्मां मतिमति कुरुषे देव संभावये त्वां शंभो शक्रं त्रिलोकीमवसिकिममरैर्नारदाद्या: सुखं व: ।

इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णो: प्रसन्नस्यास्येन्दोरास्त्रवंतीवरवचनसुधाह्लादयेन्मानसंन: ॥ ३७ ॥

कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्यन्माणिक्यश्रीप्रतानै : परिमिलितमलिश्यामलं कोमलं यत् । प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारेर्गाढामागामिनीं नो गमयतु विपदं गंडयोर्मडलं तत् ॥ ३८ ॥

वक्रांभोजे लसंतं मुहुरधरमणिं पक्वबिंबाभिरामं दृष्ट्‌वा दष्टुं शुकस्य स्फुटमवतरतस्तुडदंडायते न: ।

घोण: शोणीकृतात्मा श्रवणयुगलसत्कुंडलोलोस्त्रैर्मुरारै: प्राणाख्यस्यानिलस्य प्रसरणसरणि: प्राणदानाय न: स्यात् ॥ ३९ ॥

दिक्कालौ वेदयंतौ जगति मुहुरिमौ संचरंतौ रवींदू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूप मुनींद्रा: ।

अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे पातामाताम्रशुक्लासितरुचिरुचिरे पद्म नेत्रस्यनेत्रे ॥ ४० ॥

लक्ष्माकारालकालिस्फुरदलिकशशांकार्धसंदर्शमीलन्नेत्रांभोजप्रबोधोत्सुकनिभृततरालीनभृंगच्छदाभे । लक्ष्मीनाथास्यलक्ष्मीकृतविबुधगणापांगबाणासनार्धच्छाये नो भूतिभूरिप्रसवकुशलते भ्रूलते पालयेताम् ॥ ४१ ॥

पातात्पातालपातात्पतगपतिगतेभ्रूयुगं भुग्नमध्यं येनेषच्चालितेन स्वपदनियमिता: सासुरा देवसंघा ।

नृत्यल्लालाटरंगे रजनिकरतनोरर्धखंडावदाते कालव्यालद्वयं वा विलसति समयाबालिकामातरं न: ॥ ४२ ॥

रूक्षस्मारक्षु चापच्युतशरनिकरक्षीणलक्ष्मी कटाक्षप्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकेशानलिंगम् ।

भूयाद्‌भूपो विभूत्यै मम भुवनपतेर्भ्रूलता द्वंद्वमध्यादुत्थं तत्पुण्ड्रमूर्ध्व जनिमरणतम: खण्डनं मंडनं च ॥ ४३ ॥

पीठीभूतालकांते कृतमुकुटमहादेवलिंगप्रतिष्ठे ललाटेनाट्यरंगे विकटरतरतटे कैटभारेश्चिराय ।

प्रोद्धाटयैवात्मतंद्रीप्रकटपटकुटी प्रस्फुरंती स्फुटांगं पट्‌वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाट्येन्न: ॥ ४४ ॥

मालालीवालिधाम्न: कुवलयकलिता श्रीपते: कुंतलाली कालिंद्यारुह्य मूर्ध्नो गलति हरशिर: स्वर्धुनीस्पर्धयानु ।

राहुर्वा याति वक्रं सकलशशिकलाभ्रांतिलोलान्तरात्मा लोकैरालोच्यते या प्रदिशतु सकलै: साखिलं मंगलं न: ॥ ४५ ॥

सुप्ताकारा: प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपाव्याप्तव्योमांतरालास्तरलरुचिजरारंजिता: स्पष्टभास: ।

देहच्छायोद्‌गमाभा रिपुवपुरगुरुप्लोषरोषाग्नि धूम्या: केशा: केशिद्विषो नो विदधतु विपूलक्केशपाशप्रणाशम् ॥ ४६ ॥

यत्र प्रत्युप्तरत्नप्रवरपरिलसद्‌भूरिरोचि: प्रतानस्फूर्त्या मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्‌दुर्निरीक्ष्या ।

कुर्वत्पारंपयोभिज्वलदकृत महाभास्वदौर्वाग्निशंकां शश्वन्न: शमदिश्यात्कलिकलुषतम: पाटनं तत्किरीटम् ॥ ४७ ॥

भ्रांत्वा भ्रांत्वा यदंतस्त्रिभुवनगुरुरप्यब्दकोटीरनेका गंतुं नांतं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।

उन्मज्जन्नूर्जित श्रीस्त्रिभुवनमपरं निर्ममेतत्सदृक्षं देहांभोधि:स देयान्निरवधिरमृतं दैत्यविद्वेषिणो न: ॥ ४८ ॥

मत्स्य:कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्य काकुत्स्थ: कंसघाती मनसिजविजयी यश्च कल्की भविष्यन् ।

विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्था: पायासुर्मा ते एते गुरुतरकरुणाभारखिन्नाशया ये ॥ ४९ ॥

यस्माद्वाचो निवृत्ता: सममपि मनसा लक्षणामीक्षामाणा: स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादा: ।

नित्यानंदं स्वसंविन्निरवधिममतं स्वांतसंक्रांतबिंबच्छायापत्त्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो न: ॥५० ॥

आपादादा च शीर्ष्णोर्वपुरिदमनघं वैष्णवं य: सचित्ते धत्ते नित्यं निरस्ताखिलकलिकलुषे सन्ततांत : प्रमोद: ।

जुह्वज्जिह्वाकृशानौ हरिचरितहवि: स्तोत्रमंत्रानुपाठैस्तत्पादांभोरुहाभ्यां सतततमपि नमस्कुर्महे निर्मलाभ्याम् ॥ ५१ ॥

इति भगवत्पाद श्रीशंकराचार्यकृतं विष्णुपादादिकेशान्तवर्णनस्तोत्रं समाप्तम् ।

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्