Get it on Google Play
Download on the App Store

भगवच्छरणस्तोत्रम्

श्रीगणेशाय नम: ॥

सच्चिदानंदरूपाय भक्तानुग्रहकारिणे मायानिर्मितविश्वाय महेशाय नमो नम: ॥ १ ॥

रोगा हरंति सतत प्रबला: शरीरं कामादयोप्यनुदिनं प्रदहंति चित्तम् ।

मृत्युश्चनृत्यति सदा कलयन्‌दिनानि तस्मात्त्वमद्यशरणं मम दीनबधो ॥ २ ॥

देहो विनश्यति सदा परिणामशीलश्चित्तं च खिद्यति सदा विषयानुरागि ।

बुद्धि: सदा हि रमते विषयेषु नांतस्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ ३ ॥

आयुर्विनश्यति यथामघटस्थतोयं विद्युत्प्रभेव चपला बत यौवनश्री: ।

वृद्धा प्रधावति यथा मृगराजपत्नी तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ४ ॥

आयाव्द्ययो मम भवत्यधिको विनीते कामादयो हि बलिनो निबला: शमाद्या: ।

मृत्युर्यदा तुदति मां बत किं वदेयं तस्मात् ० ॥ ५ ॥

तप्तं तपो नहि कदापि मयेह तन्वा वाण्या तथा नहि कदापि तपश्च तप्तम् ।

मिथ्याभिभाषणपरेण न मानसं हि तस्मात् ० ॥ ६ ॥

स्तब्धं मनो मम सदा नहि याति सौम्यं चक्षुश्च मे न तव पश्यति विश्वरूपम् ।

वाचा तथैव न वदेन्मम सौम्यवाणीं तस्मात् ० ॥ ७ ॥

सत्त्वं न मे मनसि याति रजस्तमोभ्यां विद्धे तदा कथमहोशुभकर्मवार्ता ।

साक्षात्परंपरतया सुखसाधनं तत्तस्मात् ॥ ८ ॥

पूजा कृता नहि कदाऽपि मया त्वदीयामत्र त्वदीयमपि मे न जपेद्रसज्ञा ।

चित्तं नमे स्मरति ते चरणौ ह्यवाप्य तस्मात् ० ॥ ९ ॥

यज्ञो न मेऽस्ति हुतिदानदयादि युक्तो ज्ञानस्य साधनगणौ न विवेकमुख्य: ।

ज्ञानं क्व साधनगणेनबिना क्व मोक्षस्तस्मात् ० ॥ १० ॥

सत्संगतिर्हि विदिता तव भक्ति हेतु: साऽप्यद्य नास्ति बत पंडितमानिनो मे ।

तामंतरेण नहि सा क्वच बोधवार्ता तस्मात् ० ॥ ११ ॥

दृष्टिर्न भूतविषया समताभिधाना वैषम्यमेव तदियंविषयी करोति ।

शांति: कुतो मम भवेत्समता न चेत्स्यात्तस्मात् ० ॥ १२ ॥

मैत्री समेषु न च मेऽस्ति कदापि नाथ दीने तथा न करूणा मुदिता च पुण्ये ।

पापेऽनुपेक्षणवतो मम मुत्कथं स्यात्तस्मात् ० ॥ १३ ॥

नेत्रादिकं मम बहिर्विषयेषु सक्तं नांतर्मुखं भवति तामविहाय तस्य ।

क्वांतर्मुखत्वमपहाय सुखस्य वार्ता तस्मात् ० ॥ १४ ॥

त्यक्तं गृहाद्यपि मम भवतापशांत्यै नासीदसौ ह्रतह्रदो मम मायया ते ।

सा चाधुना किमु विधास्यति नेति जाने तस्मात् ० ॥ १५ ॥

प्राप्ता धनं गृहकुटुम्बगजाश्व दारा राज्यं यदैहिकमथेन्द्रपुरश्च नाथ: ।

सर्व विनश्वरमिदं न फलाय कस्मै तस्मात् ० ॥ १६ ॥

प्राणान्निरुद्धय विधिना न कृतो हि योगो योगं विनाऽस्ति मनस: स्थिरता कुतो मे ।

तां वै विना मम न चेतसि शांतिवार्ता तस्मात् ० ॥ १७ ॥

ज्ञानं यथा मम भवेत्कृपया गुरूणां सेवां तथा न विधिनाऽकरवं हि तेषाम् ।

सेवाऽपि साधनतया विदितास्ति चित्ते तस्मात् ० ॥ १८ ॥

तीर्थादिसेवनमहाविधिना हि नाथ नाकारि येन मनसो मम शोधनं स्यात् ।

शुद्धिं विना न मनसोऽवगमापवर्गो तस्मात् ० ॥ १९ ॥

वेदांतशीलनमपि प्रमितिं करोतिब्रह्मात्मन: प्रमितिसाधनसंयुतस्य ।

नैवाऽस्ति साधनलवो मयि नाथ तस्यास्तस्मात् ० ॥ २० ॥

गोविंद शंकर हरे गिरिजेश महेश शम्भो जनार्दन गिरीश मुकुन्द साम्ब ।

नान्यागतिर्मम कथंचन वां विहाय तस्मात्प्रभो मम गति:कृपया विधेया ॥ २१ ॥

एतत्स्तवं भगवदाश्रयणाभिधानं ये मानवा: प्रतिदिनं प्रणता: पठंति ।

ते मानवा भवरतिं परिभूय शांतिं गच्छंति किंच परमात्मनि भक्तिमद्धा ॥ २२ ॥

इति श्रीमन्मौक्तिकरामोदासीनशिष्यब्रह्मानन्दविरचितं भगवच्छरणस्तोत्रं सम्पूर्णम् ॥

विष्णु स्तोत्रे

स्तोत्रे
Chapters
गरूडध्वजस्तोत्रम् गुरुवातपुरीश पञ्चरत्नं सत्यव्रतोक्तदामोदरस्तोत्रम् द्वादश स्तोत्राणि नारायणस्तुतिः नारायणस्तोत्रम् श्री नारायण हृदयम् श्रीमन्त्रराजपद स्तोत्रम् भज गोविन्दं माङ्गल्यस्तवः लक्ष्मीनृसिंहपञ्चरत्नम् सुप्रभात स्तोत्रम् मङ्गळाशासनम् लक्ष्मीनृसिंह स्तोत्रम् लक्ष्मीनृसिंह प्रपत्तिः श्री नखस्तुतिः विष्णुपदी विष्णु पञ्चायुध स्तोत्रम् विष्णुपञ्जरस्तोत्रम् विष्णुपादादिकेशान्तस्तोत्रम् प्रातःस्मरणम् श्रीविष्णुभुजङ्गप्रयातस्तोत्रम् श्रीविष्णोः शतनामस्तोत्रम् अष्टषष्टिनामतीर्थस्तोत्र विष्णुस्तवनं विष्णुस्तवराजः विष्णुस्तवराजः विष्णुषट्पदी श्रीविष्णोः षोडशनामस्तोत्रम् विष्णुस्तुतिः ब्रह्मोक्त नरसिंहपुऱाणे विष्णुस्तुतिः कण्डुमुनिप्रोक्त ब्रह्मपुराणे विष्णुस्तवनं मार्कण्डेयप्रोक्तं तीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् श्रीविष्णोर्नामस्तोत्रं विष्णोर्स्तोत्र शिवप्रोक्तं शालिग्रामस्तोत्रम् सङ्कष्टनाशनविष्णुस्तोत्रम् समस्तपापनाशन सुमङ्गल स्तोत्र श्रीरङ्गस्तोत्रम् श्रीहरिनाममाला स्तोत्रम् हरि स्तोत्रम् नारायणस्तोत्रम्‌ विष्णुस्तोत्राणि नारायणवर्म विष्णुपञ्जरस्तोत्रम् श्रीमदच्युताष्टकम्‌ अच्युताष्ट्कम्‌ विष्णूस्तवराजः विष्णोरष्टाविंशतिनाम स्तोत्रम्‌ मुकुन्दमाला श्रीविष्णुशतनामस्तोत्रम्‌ परमेश्वरस्तुतिसारस्तोत्रम्‌ भगवच्छरणस्तोत्रम् हरिनाममालास्तोत्रम् शालग्रामस्तोत्रम् अच्युताष्टकम् विष्णुपादादिकेशांतवर्णनस्तोत्रम् श्रीहरिस्तोत्रम् श्रीहरिनामाष्टकम् श्रीहरि शरणाष्टकम् श्रीगोविंदाष्टकम् रमापत्यष्टकम् संकष्टनाशनविष्णुस्तोत्रम् अथ पांडवगीताप्रारम्भ: हरिस्तुतुप्रारंभ: आचार्यकृतषट्‌पदी नारायणस्तोत्रम् श्रीविष्णो:षोडशनामस्तोत्रम् श्रीविष्णुमहिम्न: स्तोत्र श्रीदीनबंध्वष्टकम् कमलापत्यष्टकम् नारायण कवच नारायण सूक्तम् नारायणम् श्री नारायण हृदयम्