Get it on Google Play
Download on the App Store

श्री सिद्धिविनायक स्तोत्रम्

जयोऽस्तु ते गणपते देहि मे विपुलां मतिम्।

स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १ ॥

प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः।

यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २ ॥

विनायकं च प्राहुस्त्वां गजास्यं शुभदायकं।

त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३ ॥

त्वत्पदाब्जांकितश्चाहं नमामि चरणौ तव।

देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४ ॥

कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव।

विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५ ॥

गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम।

त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६ ॥

त्वमेव माता च पिता देवस्त्वं च ममाव्ययः।

अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥ ७ ॥

लंबोदरस्वम् गजास्यो विभुः सिद्धिविनायकः।

हेरंबः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥ ८ ॥

नागाननो भक्तपालो वरदस्त्वं दयां कुरु।

सिंदूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९ ॥

विश्वास्यं मंगलाधीशं विघ्नेशं परशूधरं।

दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १० ॥

नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपं।

नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११ ॥

नमनं शंभुतनयं नमनं करुणालयं।

नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२ ॥

नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः।

नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥

नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच।

भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४ ॥

अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव।

दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५ ॥

बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः।

पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६ ॥

दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः।

शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७ ॥

इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः।

गणेशकृपया ज्ञानसिध्धिं स लभते धनं ॥ १८ ॥

पठेद्यः सिद्धिदं स्तोत्रं देवं संपूज्य भक्तिमान्।

कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९ ॥

पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकं।

षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २० ॥

इति श्री सिद्धिविनायक स्तोत्रम् ।

गणपती स्तोत्रे

स्तोत्रे
Chapters
श्री गणपतीत्यर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् गणेशन्यास: गणेशकवचम् गणेशमानसपूजा गणेशबाह्यपुजा गणेशमहिम्न: स्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् संकष्टनाशनगणेशस्तोत्रम् गणेशाष्टकम् एकदंतस्तोत्रम् महागणपतिस्तोत्रम् श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् विनायकस्तोत्र श्री सिद्धिविनायक स्तोत्रम् संकष्टहरणं गणेशाष्टकम् गणपतिस्तवः । मयूरेश्वरस्तोत्रम् गणेशभुजंगम् श्री महागणेश पञ्चरत्नं श्रीगणेशस्तोत्र गणेश भजनावली श्री सिद्धि विनायक नामावलि