Get it on Google Play
Download on the App Store

महागणपतिस्तोत्रम्



श्रीगणेशाय नम: ॥
योगं योगविदां विधूतविविधव्यासंगशुद्धाशयप्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।
आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं तं भूमानमुपास्महे परिणतं दंतावलास्यात्मना ॥ १ ॥
तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदुस्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाऽभ्यर्थ्यते ।
आमंत्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं स्वामिन्मे वशमानयेति सततं स्वाहादिभि: पूजित: ॥ २ ॥
कल्लोलांचलचुंबितांबुदतताविक्षुद्रवांभोनिधौ द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।
मूले कल्पतरोर्महामणिमये पीठेऽक्षरांभोरुहे षट्‌कोणा कलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥ ३ ॥
चक्रप्रासरसालकामुकगदासद्वीजपूरं द्विज व्रीह्यग्रोत्पलपाशपंकजकरं शुण्डाग्रजाग्रद्‌घटम् ।
अश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्‌भूषया माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४ ॥
दानांभ:परिमेदुरप्रसृमख्यालंबिरोलंबभृत्सिंदूरारुणगण्डमण्डलयुगव्याजात्प्रशस्तिद्वयम् ।
त्रैलोक्येष्टविधानवर्णसुभगां य: पद्मरागोपमां धत्ते स श्रियमातनोतु सततं देवो गणानां पति: ॥ ५ ॥
भ्राम्यन्मंदरघूर्णनापरवशक्षीराब्धिवीचिच्छटासच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वकषा: ।
दिक्कांताघनसारचंदनरसासारा: श्रयंतां मन:स्वच्छंदप्रसरप्रलिप्तवियतो हेरंबदंतत्विष: ॥ ६ ॥
मुक्ताजालकरंबितप्रविकसन्माणिक्यपुंजच्छटाकांता: कंबुकदंबचुंबितवनाभोगप्रवालोपमा: ।
ज्योत्स्नापूरतरंगमंथरतरत्संध्यावयस्याश्चिरं हेरंबस्य जयंति दंताकिरणाकीर्णा: शरीरत्विष: ॥ ७ ॥
शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षरन्नानारत्नचयेन साधकजनान्संभावयन् कोटिश: ।
दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भवत्कर्णादोलनखेलनो विजयते देवो गणग्रामणी: ॥ ८ ॥
हेरंबं प्रणमामि यस्य पुरत: शांडिल्यमूले श्रिया विभ्रत्यांबुरुहे समं मधुरिपुस्ते शंखचक्रे वहन् ।
न्यग्रोधस्य तले सहाद्रिसुतया शंभुस्तथा दक्षिणे बिभ्राण: परशुं त्रिशूलमितया देव्या धरण्या सह ॥ ९ ॥
पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योपले बिभ्रत्यासममैक्षवं धनुरिषून्पौष्पान्वहन्पंच च ।
वामे चक्रगदाधर: स भगवान्क्रोडप्रियंगोस्तलं हस्तोद्यच्छुकशालिमंजरिकया देव्या धयण्या सह ॥ १० ॥
षट्‌कोणाश्रिषु षट्‌सु षड्‌गजमुखा: पाशांकुशाभीवरान्बिभ्राणा: प्रमदासखा: पृथुमहाशोणाश्मपुंजत्विष: ।
आमोद: पुरत: प्रमोदसुमुखौ तं चाभितो दुर्मुख: पश्चात्पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११ ॥
आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिता: कांताश्लेषरसज्ञमंथरदृश: सिद्धि: समृद्धिस्तत: ।
कांतिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते सान्या यापि मदद्रवा तदपरा द्राविण्यमू: पूजिता: ॥ १२ ॥
अश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ वर्षतौ वसु पार्श्वयोर्विलसतस्तौ शंखपद्मौ निधी ।
अंगान्यन्वथ मातरश्च परित: शक्रादयोऽब्जाश्रयास्तद्वाह्ये कुलिशादय: परिपतत्कालानलज्योतिष: ॥ १३ ॥
इत्थं विष्णुशिवादिसत्त्वतनवे श्रीवक्रतुंडाय हुंकाराक्षिप्तसमस्तदैत्यपृतनाव्राताय दीप्तत्विषे ।
आनंदैकरसावबोधलहरीविध्वस्तसर्वोर्मये सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नम: ॥ १४ ॥
सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटिकाटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् ।
राजन्नीराजनश्रीसखचरणनखद्योतिविद्योतमान: श्रेय: स्थेय: स देवान्मम विमलदृशो बन्धुरं सिंधुरास्य: ॥ १५ ॥
एतेन प्रगटरहस्यमंत्रमालागर्भेण स्फुटतरसंविदा स्तवेन । य: स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वंशवदा त्रिलोकी ॥ १६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रं समाप्तम् ॥

गणपती स्तोत्रे

स्तोत्रे
Chapters
श्री गणपतीत्यर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् गणेशन्यास: गणेशकवचम् गणेशमानसपूजा गणेशबाह्यपुजा गणेशमहिम्न: स्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् संकष्टनाशनगणेशस्तोत्रम् गणेशाष्टकम् एकदंतस्तोत्रम् महागणपतिस्तोत्रम् श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् विनायकस्तोत्र श्री सिद्धिविनायक स्तोत्रम् संकष्टहरणं गणेशाष्टकम् गणपतिस्तवः । मयूरेश्वरस्तोत्रम् गणेशभुजंगम् श्री महागणेश पञ्चरत्नं श्रीगणेशस्तोत्र गणेश भजनावली श्री सिद्धि विनायक नामावलि