Get it on Google Play
Download on the App Store

गणेशन्यास:

श्रीगणेशाय नम: ॥
आचम्य प्राणायामं कृत्वा दक्षिण्हस्ते वक्रतुंडाय नम: ।
वामहस्ते शूर्पकर्णाय नम: । ओष्ठे विघ्नशाय नम: ।
अधरोष्ठे चिंतामणये नम: । संपुटे गजाननाय नम: ।
दक्षिणपादे लम्बोदराय नम: । वामपादे एकदंताय नम: ।
शिरसि एकदंताय नम: । चिबुके ब्रह्मणस्पतये नम: ।
दक्षिणनासिकायां विनायकाय नम: । वामनासिकायां ज्येष्ठराजाय नम: ।
दक्षिणनेत्रे विकटाय नम: । वामनेत्रे कपिलाय नम: ।
दक्षिणकर्णे धरणीधराय नम: । वामकर्णे आशापूरकाय नम: ।
नाभौ महोदराय नम: । ह्रदये धूम्रकेतवे नम: ।
ललाटे मयूरेशाय नम: । दक्षिणबाहौ स्वानंदवासकारकाय नम: ।
वामबाहौ सच्चित्सुखधाम्ने नम: ॥ इति गणेशन्यास: ॥

गणपती स्तोत्रे

स्तोत्रे
Chapters
श्री गणपतीत्यर्वशीर्ष गणेशगायत्री गणेशभुजंगम् गणेशमन्त्रस्तोत्रम् गणेशावतारस्तोत्रं गणेशाष्टकम् व्यासरचितम् गणेशन्यास: गणेशकवचम् गणेशमानसपूजा गणेशबाह्यपुजा गणेशमहिम्न: स्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् संकष्टनाशनगणेशस्तोत्रम् गणेशाष्टकम् एकदंतस्तोत्रम् महागणपतिस्तोत्रम् श्री गणाधिपति पञ्चरत्न स्तोत्रम् श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् विनायकस्तोत्र श्री सिद्धिविनायक स्तोत्रम् संकष्टहरणं गणेशाष्टकम् गणपतिस्तवः । मयूरेश्वरस्तोत्रम् गणेशभुजंगम् श्री महागणेश पञ्चरत्नं श्रीगणेशस्तोत्र गणेश भजनावली श्री सिद्धि विनायक नामावलि